आगामी! शंघाई पुडोंग [gf]21cc[/gf] Hongqiao केवलं 40 मिनट: आरम्भमूल्यं 4 युआन भवितुं योजना अस्ति शंघाई आधिकारिकतया नवीनपाठ्यपुस्तकानि घोषितानि: रसायनशास्त्रस्य पाठ्यक्रमाः अष्टमश्रेणीयाः कृते प्रस्ताविताः भविष्यन्ति |
2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
श्वः मौसमः
श्वः अद्यतनस्य सदृशः मौसमः मुख्यतया मेघयुक्तः भविष्यति, केषुचित् क्षेत्रेषु अल्पकालीनवृष्टिः वा वज्रपातः वा भविष्यति, वर्षा च प्रचण्डवृष्टिं प्राप्तुं शक्नोति ३-४ स्तरस्य पूर्ववायुः । दिनभरि २८ तः ३५ डिग्री सेल्सियसपर्यन्तं तापमानं भवति । सर्वे, तापघातस्य निवारणे, शीतलीकरणे च उत्तमं कार्यं निरन्तरं कुर्वन्तु।
अद्यतनं वार्ता त्वरिततथ्यम्
मम देशः रिमोट् सेन्सिङ्ग् ४३-०१ उपग्रहं सफलतया प्रक्षेपितवान्
२०२४ तमस्य वर्षस्य अगस्तमासस्य १६ दिनाङ्के बीजिंगसमये १५:३५ वादने मम देशः क्षिचाङ्ग उपग्रहप्रक्षेपणकेन्द्रे लाङ्गमार्च ४बी वाहकरॉकेटस्य उपयोगेन रिमोट् सेन्सिङ्ग् ४३-०१ उपग्रहस्य सफलतया प्रक्षेपणं कृतवान् उपग्रहः पूर्वनिर्धारितकक्षायां प्रक्षेपणमिशनं च सफलतया प्रविष्टवान् प्राप्तम् अभवत् । उपग्रहस्य उपयोगः मुख्यतया न्यूनकक्षायाः नक्षत्रप्रणालीनां कृते नूतनप्रौद्योगिकीपरीक्षाणां कृते भवति ।
संस्कृतिपर्यटनमन्त्रालयः - दर्शनीयस्थलेषु आरक्षणव्यवस्थायाः वैज्ञानिकसमायोजनं प्रवर्धयिष्यति
नेटिजनैः ज्ञापितानां दर्शनीयस्थलेषु आरक्षणस्य विषयेषु संस्कृतिपर्यटनमन्त्रालयेन बहुवारं व्यवस्थाः कृताः, आवश्यकताः च कृताः। प्रथमं, सर्वेषु दर्शनीयस्थलेषु पर्यटकानाम् आवश्यकतानां अधिकतमं पूर्तये कृत्रिमजालकाः धारयन्ति, द्वितीयं, यदि वाहकक्षमता अनुमन्यते तर्हि अस्थायी आगन्तुकानां प्रवेशस्य आवश्यकताः सुनिश्चित्य तृतीयः, वर्षभरि बृहत् आरक्षणस्थानानि आवश्यकानि भवन्ति ., दर्शनीयस्थलेषु आरक्षणं न कार्यान्वितं भवति, ये ऑनलाइन टिकटक्रयणस्य आरक्षणं कार्यान्वन्ति, तेषां कृते आरक्षणस्य उपायाः सुधारयितुम्, आरक्षणप्रक्रियासु अनुकूलनं कर्तुं, पर्यटकानाम् व्यक्तिगतसूचनाः यथासम्भवं न्यूनीकर्तुं च आवश्यकम् अस्ति
२८४ क्रीडकाः प्रस्थिताः ! पेरिस् पैरालिम्पिकक्रीडायाः कृते चीनीयक्रीडाप्रतिनिधिमण्डलं स्थापितं
१७ तमे पैरालिम्पिकक्रीडायाः आयोजनं फ्रान्सदेशस्य पेरिस्-नगरे अगस्तमासस्य २८ दिनाङ्कात् सितम्बर्-मासस्य ८ दिनाङ्कपर्यन्तं भविष्यति अद्य (१६ अगस्त) अपराह्णे चीनदेशस्य क्रीडाप्रतिनिधिमण्डलस्य स्थापना बीजिंगनगरे अभवत्। चीनविकलाङ्गसङ्घस्य अध्यक्षः चेङ्ग काई समूहनेतृरूपेण कार्यं करोति, दलसमूहस्य सचिवः निदेशकमण्डलस्य अध्यक्षः च झोउ चाङ्गकुई, दलसमूहस्य सदस्यः कार्यकारीसमूहनेतारूपेण कार्यं करोति तथा च संचालकमण्डलस्य उपाध्यक्षः, निदेशकः ली डोङ्गशेङ्गः च उपसमूहनेतृरूपेण कार्यं कुर्वन्ति । प्रतिनिधिमण्डलस्य सदस्यानां कुलसंख्या ५१६ अस्ति, येषु २८४ क्रीडकाः (१२६ पुरुषक्रीडकाः १५८ महिलाक्रीडकाः च सन्ति), २३२ प्रशिक्षकाः, कर्मचारीः, प्रतियोगितासमर्थकाः च सन्ति
शङ्घाई : जिनशान, पुडोङ्ग, किङ्ग्पु इत्यत्र न्यून-उच्चतायाः आवागमनस्य, न्यून-उच्चतायाः सांस्कृतिकपर्यटनस्य च अन्येषां अनुप्रयोगानाम् पायलट्-प्रयोगे अग्रणीत्वं ग्रहणम्
अगस्तमासस्य १६ दिनाङ्के शङ्घाईनगरपालिकासञ्चारप्रशासनात् संवाददातृभिः ज्ञातं यत् "नगरस्य निम्न-उच्चता-अर्थव्यवस्थायाः विकासाय समर्थनार्थं शङ्घाई-नगरस्य सूचना-सञ्चार-उद्योगे न्यून-उच्चतायाः बुद्धिमान्-संजालस्य निर्माणस्य त्वरणस्य मार्गदर्शक-मताः" आधिकारिकतया अगस्त-मासे जारीकृताः १५. मार्गदर्शने प्रस्तावः अस्ति यत् 5G-A इत्यादीनां नवीनप्रौद्योगिकीनां कर्षणभूमिकायां पूर्णं भूमिकां दातुं न्यून-उच्चता-उड्डयनमार्गानां निरन्तरं कवरेजं कृत्वा न्यून-उच्चता-अर्थव्यवस्थायाः विकासस्य सेवायै एकीकृतसञ्चारः धारणा च सह न्यून-उच्चतायाः बुद्धिमान्-जालस्य निर्माणं भवति , न्यून-उच्चतायाः सूचनासेवाः प्रदास्यन्ति, अभिनव-निम्न-उच्चता-अनुप्रयोगानाम् अन्वेषणं कुर्वन्ति, तथा च सेवां कुर्वन्ति न्यून-उच्चता-वायुक्षेत्रस्य पर्यवेक्षणं अन्याः आवश्यकताः च शङ्घाई-नगरस्य न्यून-उच्चता-अर्थव्यवस्थायाः समृद्धौ विकासे च सहायकाः भविष्यन्ति, तथा च वैश्विक-प्रभावेन सह "आकाशे नगरं" निर्मास्यन्ति
शाङ्घाईनगरे अष्टमश्रेणीयाः छात्राणां कृते रसायनशास्त्रस्य पाठ्यक्रमः प्रदत्तः भविष्यति
अगस्तमासस्य १३ दिनाङ्के "२०२४ तमस्य वर्षस्य शरदऋतुप्राथमिकमाध्यमिकविद्यालयशिक्षणपाठसूचीनिर्गमनविषये शंघाईनगरशिक्षाआयोगस्य सूचना" प्रकाशिता । संवाददाता २०२४ तमे वर्षे शरदऋतौ शाङ्घाईद्वारा संकलितशिक्षणपुस्तकानां सूचीतः दृष्टवान् यत्...शाङ्घाई प्रारम्भिकश्रेणीषु तथा च केषुचित् ग्रेडेषु विषयेषु च नूतनानां पाठ्यपुस्तकानां उपयोगं करिष्यति, अत्र मुख्यतया प्रथमश्रेणी, षष्ठश्रेणी, सप्तमश्रेणी, अष्टमश्रेणी च रसायनशास्त्रस्य पाठ्यक्रमाः प्रदत्ताः भविष्यन्ति, भौतिकशास्त्रस्य पाठ्यपुस्तकानां विषयवस्तुषु अपि केचन परिवर्तनाः सन्ति पूर्वं नवमे कक्षायां रसायनशास्त्रस्य पाठनं भवति स्म ।
शङ्घाई-नगरस्य याङ्गपु-मण्डले एकस्य कार्यकर्तारस्य अन्वेषणं कृतम्
शंघाई यांगपू जिला अनुशासननिरीक्षणं पर्यवेक्षणसमितेः अनुसारं : शंघाई यांगपू जिला आपत्कालीन प्रबन्धन ब्यूरो इत्यस्य खतरनाकरसायनसुरक्षानिरीक्षणप्रबन्धनविभागस्य प्रमुखः साङ्गगयोङ्गः अनुशासनस्य कानूनस्य च गम्भीर उल्लङ्घनस्य शङ्कितः अस्ति तथा च सम्प्रति अनुशासनात्मकसमीक्षा क्रियते तथा शंघाई यांगपू जिला अनुशासननिरीक्षण तथा पर्यवेक्षण समिति द्वारा पर्यवेक्षी अन्वेषण।
प्रथमः शङ्घाई-अन्तर्राष्ट्रीय-क्रूज-महोत्सवः, पर्यटकाः निःशुल्कं क्रूज-जहाजे आरुह्य गन्तुं शक्नुवन्ति
प्रथमः शङ्घाई अन्तर्राष्ट्रीयक्रूजमहोत्सवः प्रारब्धः अस्ति अद्यैव क्रूज् ओपन डे क्रियाकलापाः अपि आरब्धाः सन्ति त्रीणि क्रूज् जहाजानि "गुलाङ्ग्यु", "एडा·मोडु" तथा "एमएससी ग्लोरी" क्रमशः शङ्घाई वुसोङ्गकोउ अन्तर्राष्ट्रीय इत्यत्र गोदीं कर्तुं समयस्य उपयोगं करिष्यन्ति Cruise Terminal.
झाङ्ग ज़िजी इत्यस्य मृत्योः ४६ दिवसेभ्यः अनन्तरं तस्य परिवारः अवदत् यत् - इन्डोनेशियादेशे शवस्य दाहः भविष्यति
कालस्य सायं (१५ अगस्त) झाङ्ग ज़िजी इत्यस्य दुःखदमृत्युः ४६ दिवसाभ्यन्तरे तस्य मातुलः स्वस्य भ्रातुः नवीनतमं स्थितिं सामाजिकमाध्यमेषु अद्यतनं कृतवती। झाङ्ग ज़िजी इत्यस्य मातुलस्य मते २० दिनाङ्के इन्डोनेशियादेशे स्थानीयतया अस्य युवानः राष्ट्रियपक्षिक्रीडकस्य दाहसंस्कारः कृतः, २५ दिनाङ्के हाङ्गझौनगरे स्मृतिसभां कर्तुं चीनदेशं प्रत्यागतवान् २०२४ तमे वर्षे एशिया-युवा-बैडमिन्टन-प्रतियोगितायां जून-मासस्य ३० दिनाङ्के राष्ट्रिय-बैडमिण्टन-क्रीडकः झाङ्ग-झिजी-इत्यस्य दुर्घटना अभवत् । एशियाई बैडमिण्टनसङ्घस्य तथा इन्डोनेशियाई बैडमिण्टनसङ्घस्य प्रथमदिनाङ्के स्थानीयसमये प्रकाशितस्य वक्तव्यस्य अनुसारं गतरात्रौ क्रीडायाः समये झाङ्ग झीजी अचानकं न्यायालये मूर्च्छितः अभवत्, ततः सः ३० जून दिनाङ्के स्थानीयसमये २३:२० वादने चिकित्सालयं नीतः .
हण्डनबैङ्कस्य अध्यक्षः छूरेण हतवान्? स्थानीय प्रतिक्रिया
१५ अगस्तदिनाङ्के सायं हेबेईप्रान्ते हण्डननगरस्य जनसुरक्षाब्यूरो इत्यस्य कोङ्गटाईजिल्लाशाखाया पुलिससूचनाप्रतिवेदनं प्रकाशितवती यत् २०२४ तमस्य वर्षस्य अगस्तमासस्य १५ दिनाङ्के प्रायः ११:०० वादने कोङ्गटाईमण्डलस्य एकस्मिन् वाणिज्यिकभवने आपराधिकप्रकरणं जातम् , अस्माकं नगरे, एकः पुरुषः च छूरेण हतः सः आपत्कालीनचिकित्सायै चिकित्सालयं प्रेषितः सन् मृतः। अपराधी संदिग्धः सोङ्ग मौमौ (पुरुषः, ५४ वर्षीयः) इत्यस्य नियन्त्रणं स्थले एव जनसुरक्षाअङ्गैः कृतम् आसीत् । सम्प्रति अस्य प्रकरणस्य अग्रे अन्वेषणं क्रियते।
नूडल्स् मध्ये "मूषकसदृशं विदेशीयं वस्तु" खादितम्? आधिकारिक अधिसूचना
अद्यैव एकः नेटिजनः एकं पोस्ट् स्थापितवान् यत् सः जियांग्सू-प्रान्तस्य सुझोउ-नगरस्य गुसु-मण्डले एकस्मिन् भोजनालये "मूषक-सदृशं विदेशीयं वस्तु" खादितवान्, यत् ध्यानं आकर्षितवान् गुसु-जिल्ला-बाजार-निरीक्षण-प्रशासन-ब्यूरो-संस्थायाः सूचना अस्ति यत् निरीक्षणार्थं प्रस्तूयमाणेषु नमूनासु मूषक-व्युत्पन्नं वा अन्यं पशु-उत्पन्नं वा सामग्रीं न ज्ञातम्। ग्राहकैः खादिताः रसयुक्ताः दुर्गन्धयुक्ताः च बकपदाः प्रजननप्रक्रियायां विदेशीयपदार्थानाम् आन्तरिकस्नायु ऊतकसंक्रमणेन भवन्ति स्म, यत् प्रसंस्करणकाले वणिक् इत्यनेन न आविष्कृतम् पक्षाः एकं अवगमनं प्राप्तवन्तः। तस्मिन् एव दिने तत्र सम्बद्धः वणिक् इदानीं सामान्यतया व्यापाराय उद्घाटितः आसीत् ।
पेथोन्थन् चाइनावाट् थाईलैण्ड्देशस्य नूतनप्रधानमन्त्रीरूपेण निर्वाचितः
प्रधानमन्त्री साई था ठक्ता इत्यस्य योग्यताप्रकरणे असंवैधानिकतायाः कारणात् निष्कासनस्य अनन्तरं थाईसंसदस्य अध्यक्षः वन्नो इत्यनेन १६ तमे दिनाङ्के घोषितं यत् पेथोन्थन् शिनावात्रा (पूर्वं बेटोण्डन् शिनावात्रा इति नाम्ना अनुवादितम्) थाईपक्षेण प्रधानमन्त्रिपदस्य उम्मीदवारत्वेन नामाङ्कितः ) तस्मिन् दिने आयोजिते मतदानस्य विशेषसत्रे हाउस् आफ् कॉमन्स् इत्यस्य आर्धाधिकसदस्यानां समर्थनं कृत्वा थाईलैण्ड्देशस्य नूतनप्रधानमन्त्रीरूपेण निर्वाचितः ३७ वर्षीयः पेथोन्थान् थाईलैण्ड्देशस्य पूर्वप्रधानमन्त्री थाक्सिन् शिनावात्रा इत्यस्य कनिष्ठा पुत्री अस्ति, सम्प्रति फेउ थाई पार्टी इत्यस्य नेता अस्ति । सा थाईलैण्ड्-देशस्य इतिहासे द्वितीया महिलाप्रधानमन्त्री, कनिष्ठतमः प्रधानमन्त्री च भविष्यति ।
फ्रेण्ड्स् स्टार इत्यस्य मृत्योः विषये पञ्च जनाः आरोपिताः
"फ्रेण्ड्स्"-तारकस्य मैथ्यू पेरी-इत्यस्य मृत्योः प्रायः एकवर्षेण अनन्तरं अगस्त-मासस्य १५ दिनाङ्के अमेरिकी-अभियोजकाः अन्वेषणस्य प्रगतिम् प्रकटयितुं पत्रकारसम्मेलनं कृतवन्तः : तस्य व्यक्तिगतसहायकं वैद्यं च सहितं पञ्च जनाः अभियोगं कृतवन्तः, येषु द्वौ अभियोगः कृतः अस्ति गृहीतः। अभियोजकैः आरोपिताः आरोपाः पञ्च जनाः मैथ्यू पेरी इत्यस्मै केटामाइन् (सामान्यतया "के पाउडर" इति नाम्ना प्रसिद्धम्) प्रदातुं सम्बद्धाः सन्ति, यस्य परिणामेण तस्य मृत्युः अभवत् पञ्चसु प्रतिवादीषु त्रयः अपराधं स्वीकृतवन्तः ते वैद्यः, मैथ्यू पेरी इत्यस्य व्यक्तिगतसहायकः, तस्य परिचिताः च सन्ति। कथ्यते यत् मैथ्यू पेरी इत्यस्य सहायकः परिचितस्य माध्यमेन वैद्यात् केटामाइन् क्रीतवान्, तस्य मृत्युदिने बहुवारं तस्य इन्जेक्शनं च दत्तवान् अभियोजकाः अवदन् यत् सहायकाः मैथ्यू पेरी इत्यस्य मृत्योः पूर्वं चतुर्दिनेषु न्यूनातिन्यूनं २७ केटामाइन् इत्यस्य इन्जेक्शन् दत्तवन्तः।
जीवनस्य युक्तयः
शङ्घाई नूतनरेलपारगमननगरपालिकारेखायाः किरायातन्त्रस्य श्रवणयोजनायाः घोषणां करोति
प्रारम्भिकमूल्यं ४ युआन् इति निर्धारितम् अस्ति
विमानस्थानकसंयोजनरेखा शङ्घाईनगरस्य प्रथमा नवनिर्मितः नगरपालिकारेलमार्गः स्वतन्त्रतया निवेशितः, निर्मितः, संचालितः च अस्ति ।प्रथमः खण्डः (होङ्गकियाओ टर्मिनल् २ स्टेशनतः पुडोङ्ग टर्मिनल् १ टर्मिनल् २ स्टेशनपर्यन्तं) भवितुं योजना अस्ति२०२४ तमे वर्षे समाप्तम्。
अपेक्षा अस्ति यत् २०२८ तमस्य वर्षस्य समाप्तेः पूर्वं सम्पूर्णा विमानस्थानकसंयोजनरेखा, नान्हुईशाखारेखा, चोङ्गमिंगरेखा, जियामिन्रेखा, प्रदर्शनक्षेत्ररेखा च सम्पन्नं कृत्वा यातायातस्य कृते उद्घाटिता भविष्यति
तेषु चोङ्गमिङ्ग् रेखा एकः द्रुतरेलमार्गः अस्ति यस्य अधिकतमवेगः प्रतिघण्टां १२० किलोमीटर् यावत् परिकल्पितः अस्ति;
शेषरेखाः नगरीयरेलमार्गाः सन्ति येषां अधिकतमं डिजाइनवेगः प्रतिघण्टां १६० किलोमीटर् भवति ।
अगस्तमासस्य १६ दिनाङ्के शङ्घाईनगरपालिकाविकाससुधारआयोगेन शाङ्घाईरेलपारगमनस्य नूतननगररेखायाः घोषणा कृताकिराया तन्त्र योजना。
नगरीयविकाससुधारआयोगः नगरपालिकापरिवहनआयोगः च नगरीयरेलपारगमनरेखानां (बेन्चमार्कदराणि प्रारम्भिकमूल्यानि च समाविष्टानि) बेन्चमार्कभाडां निर्मान्ति नगरविकाससुधारआयोगस्य नगरपालिकापरिवहनआयोगस्य च मार्गदर्शनेन शुन्टोङ्गमेट्रोसमूहः बेन्चमार्कभाडानां अधः वा प्राधान्यं वा व्यवहारं कर्तुं शक्नोति तथा च मूल्यनिर्धारणपद्धतीनां अनुकूलनं कर्तुं शक्नोति तथा च वास्तविकसञ्चालनस्थितीनां आधारेण समये मूल्यनिर्धारणनियमानां स्थानान्तरणं कर्तुं शक्नोति।
नगररेखाणां कृते प्रस्तावितः आधारदरः
प्रारम्भिकमूल्यं ४ युआन् इति निर्धारितम् अस्ति
1. आधारदरः : नगररेखासञ्चालनव्ययस्य, सामाजिककिफायतीत्वस्य अन्यकारकाणां च व्यापकविचारः, तथा च राष्ट्रियरेलवेईएमयूदरस्य सन्दर्भेण आधारदरः निर्मितः भवति।
(1) नगरीयरेखाणां कृते योजनाद्वयं निर्मितं भवति यस्य अधिकतमवेगः प्रतिघण्टां १६० किलोमीटर् अपि च ततः अधिकः भवति ।
विकल्पः प्रथमः : १.एकः एव दरः कार्यान्वितः भवति, यत्र प्रतिव्यक्तिकिलोमीटर् आधारदरः ०.४५ युआन् भवति ।
विकल्पः द्वितीयः : १.स्तरीयशुल्कदरः कार्यान्वितः भवति, यत्र सञ्चितशुल्काः त्रयः चरणाः विभक्ताः भवन्ति । ० तः २० किलोमीटर् यावत् दूरं गच्छन्तीनां यात्रिकाणां कृते (२० किलोमीटर् सहितम्), आधारदरः प्रतिव्यक्तिकिलोमीटर् ०.४८ युआन् भवति; ४० किलोमीटर् उपरि प्रतिव्यक्तिकिलोमीटर् आधारदरः ०.४४ युआन् अस्ति ।
(२) प्रतिघण्टां १६० किलोमीटर् तः न्यूना परिकल्पित अधिकतमवेगयुक्तानां नगरीयरेखानां कृते प्रतिव्यक्तिकिलोमीटर् आधारदरः ०.३७ युआन् भवति ।
2. मूल्यनिर्धारणविधिः : १.
(१) प्रतिघण्टां १६० किलोमीटर् यावत् परिकल्पित अधिकतमवेगयुक्ताः नगरीयरेखाः : १.
विकल्पः प्रथमः : १.प्रतिव्यक्तिं भाडा = प्रतिव्यक्तिं किलोमीटर्-दरः × यात्रां कृतं माइलेजम् ।
विकल्पः द्वितीयः : १.प्रतिव्यक्तिभाडा = प्रथमखण्डस्य भाडा + द्वितीयखण्डस्य भाडा + तृतीयखण्डस्य भाडा = प्रत्येकस्य खण्डस्य प्रतिव्यक्तिकिलोमीटरदर × गतः माइलेज।
(2) 160 किलोमीटर् प्रतिघण्टातः न्यूनं डिजाइनं कृतं अधिकतमं गतिं युक्तानां नगरीयरेखानां कृते प्रतिव्यक्तिं भाडा = प्रतिव्यक्तिकिलोमीटरदरः × यात्रां कृतं माइलेजम्।
यदा प्रतिव्यक्तिं टिकटमूल्यं प्रारम्भिकमूल्यात् न्यूनं वा समानं वा भवति तदा आरम्भमूल्यानुसारं मूल्यस्य गणना भवति यदा प्रारम्भिकमूल्यात् अधिकं भवति तदा सूत्रानुसारं भाडायाः गणना भवति नगररेखायाः मूल्यं युआन्-रूपेण भवति, तथा च मन्टिस्सा यदि ०.५ युआन् वा न्यूनं भवति तर्हि परित्यज्यते, यदि च मन्टिस्सा ०.५ युआन् इत्यस्मात् उपरि भवति तर्हि मूल्यं १ युआन् यावत् गोलं भवति
3. आरम्भमूल्यम्। प्रारम्भिकमूल्यं ४ युआन् (आधारदरेण मूल्यनिर्धारणपद्धत्या च आधारीकृत्य गणितम्। डिजाइनं कृतं अधिकतमं गतिं प्रतिघण्टां १६० किलोमीटर् अपि च ततः अधिकं भवति। प्रथमयोजना १० किलोमीटर् यावत् सवारी कर्तुं शक्यते, द्वितीययोजना च ९.३ पर्यन्तं भवति किलोमीटर् ।
योजना 1 योजना 2 च मध्ये तुलना अस्मिन् लेखे चित्राणि सर्वाणि शङ्घाई विकास-सुधार-आयोगेन प्रदत्तानि सन्ति।
4. स्थानान्तरणमूल्यनिर्धारणनियमाः। नगररेखानां मध्ये अन्तरसंयोजनानां स्थानान्तरणस्य च मूल्यं नगररेखायाः मूल्यनिर्धारणनियमानुसारं निरन्तरं भविष्यति। नगररेखायाः नगररेखायाः च मध्ये स्थानान्तरणार्थं नगररेखाभागस्य मूल्यं नगररेखामूल्यनिर्धारणनियमानुसारं निरन्तरं भवति (प्रारम्भमूल्यं विहाय), तथा च नगररेखाभागस्य मूल्यं वर्तमानरेलपारगमनभाडाव्यवस्थायाः अनुसारं निरन्तरं भवति, तथा च तौ सञ्चितौ।
उपर्युक्तं किरायातन्त्रं २०२४ तमस्य वर्षस्य अन्ते ततः परं च उद्घाटितानां नगररेखासु प्रवर्तते । ज्ञातव्यं यत् एतत् नूतननगरीयरेखानां मूल्यनिर्धारणतन्त्रम् अस्ति, न तु मूलरेलपारगमनभाडातन्त्रस्य समायोजनम् ।
प्रकाशितयोजनायाः आधारेण गणना कृता, २.
पुडोङ्गविमानस्थानकात् होङ्गकियाओविमानस्थानकपर्यन्तं खण्डः
पूर्णं भाडा २६ युआन् अस्ति
WeChat सम्पादक: ताई नि
प्रूफरीडिंग : अन्तोङ्ग