“AI Pharmaceuticals”: नूतनकल्पनाद्वारा निर्मितः उद्योगः
2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"चीन आर्थिक साप्ताहिक" संवाददाता सन Xiaomeng
यथा यथा कृत्रिमबुद्धिप्रौद्योगिकी सहस्राणां उद्योगानां कृते नूतनानां कल्पनानां भविष्यस्य सम्भावनानां च निर्माणार्थं शक्तिशाली साधनं भवति तथा जैवऔषधउद्योगः अपि एआइ-द्वारा परिवर्तितः अस्ति
अद्यतनकाले औषधक्षेत्रे कृत्रिमबुद्धेः प्रयोगेन व्यापकं ध्यानं आकृष्टम् अस्ति यत् "ए.आइ. २०२४ तमस्य वर्षस्य प्रथमार्धे अस्य विपण्यस्य सम्यक् पुनर्प्राप्तिः अभवत् ।३.३३६ अमेरिकी-डॉलर्-निवेशराशिना सह ६९ वैश्विक-ए.आइ.
सम्प्रति वैश्विक एआइ औषधक्षेत्रे गूगल, माइक्रोसॉफ्ट, अमेजन इत्यादीनां प्रौद्योगिकीविशालकायानां कृते अस्मिन् क्षेत्रे प्रवेशाय आकृष्टाः सन्ति . अधुना चीनदेशे १०० तः अधिकाः एआइ औषधकम्पनयः सन्ति ।
दिग्गजानां, उच्छ्रितपुञ्जेन, उल्लासपूर्णेन उद्यमशीलतायाः च अनुकूलः... एआइ औषधस्य आकर्षणं किम्? अवसराः कुत्र सन्ति ? ज्यामितिः आव्हानं ?
एआइ औषधस्य "भूतं वर्तमानं च जीवनम्"
पारम्परिक औषधक्षेत्रे अतीव प्रसिद्धः "डबल टेन् लॉ" अस्ति, अर्थात् अनुसंधानविकासव्ययः १ अरब अमेरिकीडॉलर् अस्ति, अनुसंधानविकासचक्रं १० वर्षाणि च अस्ति नवीनतमाः आँकडा: दर्शयन्ति यत् अभिनव-औषधानां वैश्विक-सरासरी-अनुसन्धान-विकास-व्ययः प्रायः २.६ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणि अस्ति, यत्र अनुसन्धान-विकास-चक्रं १०.५ वर्षाणि भवति औषधकम्पनयः यद्यपि महतीं निवेशं कुर्वन्ति तथापि तेषां उच्चजोखिमस्य सामना भवति यत् चिकित्सापरीक्षणचरणस्य नूतनानि औषधानि असफलाः भवितुम् अर्हन्ति ।
नवीन औषधविकासः एकः जटिलः समयग्राही च प्रक्रिया अस्ति या सामान्यतया अनेकेषु प्रमुखेषु चरणेषु विभक्तः भवति । औषधाविष्कारस्य चरणे निम्नलिखितपदार्थाः सन्ति प्रथमं, लक्ष्यपुष्टिः, रोगेण सह सम्बद्धानां जैवअणुकानां वा मार्गानाम् अभिज्ञानं सम्भाव्य औषधलक्ष्यरूपेण, द्वितीयं, उच्च-थ्रूपुट-परीक्षणं, स्वचालित-प्रौद्योगिक्याः उपयोगेन सहस्राणि यावत् कोटि-कोटि-संयुतानां परीक्षणं कृत्वा अभ्यर्थी-औषधानि अन्वेष्टुं शक्यन्ते लक्ष्य अणुभिः सह अन्तरक्रियां कुर्वन्ति तृतीयः सीसासंयुतस्य अनुकूलनं भवति, प्रारम्भे परीक्षितानां यौगिकानां अनुकूलनं कृत्वा तेषां गतिविधिः, चयनात्मकता, औषधगुणाः च सुधारयन्ति
औषधस्य आविष्कारस्य अनन्तरं नूतनस्य औषधस्य पूर्वनैदानिकसंशोधनं, चिकित्साशास्त्रीयं अध्ययनं, नियामकअनुमोदनं, विपणनोत्तरनिरीक्षणं च आगच्छति । ए.आइ. एआइ उत्तर-प्रक्रियाकरणे अपि भूमिकां कर्तुं शक्नोति ।
सम्प्रति एआइ-उपकरणैः औषध-आविष्कार-पदे केचन परिणामाः प्राप्ताः । यथा, गूगलस्य DeepMind इत्यस्य AlphaFold इति साधनं प्रोटीनानां त्रिविमसंरचनायाः पूर्वानुमानं कृत्वा औषधाविष्कारस्य कार्यक्षमतां महत्त्वपूर्णतया सुधारयति आणविकजीवविज्ञानस्य क्षेत्रे सफलतां आनेतुं गहनशिक्षणस्य एल्गोरिदम् इत्यस्य उपयोगं करोति ।
तदतिरिक्तं इन्सिलिको मेडिसिन् इत्यादीनां कम्पनीनां कृते अपि एआइ-प्रौद्योगिक्याः उपयोगेन नूतनानां औषधानां अणुनां निर्माणं कृतम् अस्ति तथा च नैदानिकपरीक्षणेषु सफलतया प्रवेशः कृतः । अभ्यासेन ज्ञातं यत् एआइ इत्यस्य औषधपरीक्षणे अनुकूलने च क्षमता अस्ति एव एतत् औषधाविष्कारप्रक्रियाम् अत्यन्तं लघुं कर्तुं शक्नोति तथा च प्रशिक्षणप्रतिमानद्वारा परीक्षणस्य सफलतायाः दरं सुधारयितुं शक्नोति।
सम्प्रति ए.आइ. यथा, फाइजर, आईबीएम वाट्सन् हेल्थ् च मिलित्वा कर्करोगचिकित्सायां एआइ इत्यस्य अनुप्रयोगस्य अन्वेषणार्थं कार्यं कुर्वतः सन्ति ।
एआइ औषधपट्टिकायां मुख्यतया त्रयः प्रकाराः सन्ति : प्रौद्योगिकीविशालाः, स्टार्टअप्स, बृहत् औषधकम्पनयः च । कम्पनीयाः व्यवसायः औद्योगिकशृङ्खलाभिः विभक्तः अस्ति, मुख्यतया एआइ+बायोटेक् (स्वतन्त्रतया अभिनवौषधानां विकासाय एआइ इत्यस्य उपयोगः), एआइ+सीआरओ (ग्राहकेभ्यः सीसायौगिकं तथा पूर्वनैदानिक उम्मीदवारयौगिकं वितरितुं एआइ इत्यस्य उपयोगः), एआइ+सास् (केवलं एआइ-उपकरणं प्रदातुं) च ).
चीनस्य एआइ औषध-उद्योगेन पूर्वमेव योजनाः निर्धारिताः सन्ति
जनवरी २०२२ तमे वर्षे उद्योगसूचनाप्रौद्योगिकीमन्त्रालयसहिताः नवविभागैः संयुक्तरूपेण जारीकृते "औषधउद्योगस्य विकासाय १४ तमे पञ्चवर्षीययोजना" उक्तं यत् कृत्रिमबुद्धेः, क्लाउड् कम्प्यूटिङ्ग्, बिग डाटा इत्यादीनां अनुप्रयोगस्य अन्वेषणं आवश्यकम् अस्ति तथा अनुसन्धानविकासक्षेत्रे अन्यप्रौद्योगिकीभिः जैविकदत्तांशखननविश्लेषणैः अनुकरणगणनाभिः च नवीनलक्ष्याणां नवीनौषधानां च आविष्कारस्य दक्षतायां सुधारः भवति।
३० जुलै दिनाङ्के शङ्घाईनगरसर्वकारेण "जैव औषधउद्योगस्य सम्पूर्णशृङ्खलायाः अभिनवविकासस्य समर्थनविषये शङ्घाईनगरपालिकसर्वकारस्य सामान्यकार्यालयस्य अनेकाः मताः" (अतः परं "मताः" इति उच्यन्ते) जारीकृताः उल्लेखः अस्ति यत् औषधसंशोधनविकासयोः सशक्तीकरणाय, समूहसंशोधनदत्तांशस्य कृते मुक्तसाझेदारीतन्त्रस्य स्थापनायै, उच्चगुणवत्तायुक्तानां कॉर्पोरा-उद्योगदत्तांशसमूहानां निर्माणाय, चिकित्सा-चिकित्साबीमादत्तांशसंसाधनानाम् सहकारी-उपयोगतन्त्रस्य सुधारणाय च कृत्रिमबुद्धि-प्रौद्योगिक्याः समर्थनं करणीयम् .
अस्मिन् समये शङ्घाईद्वारा जारीकृताः "मताः" मूलभूतसंशोधनेषु, नवीनौषधसंशोधनविकासविकासयोः, चिकित्सासेवासु अन्येषु पक्षेषु च कृत्रिमबुद्धिप्रौद्योगिक्याः भूमिकायां केन्द्रीभवन्ति
शङ्घाई इत्यनेन अक्टोबर् २०२१ तमे वर्षे एव "झाङ्गजियांग एआइ न्यू ड्रग रिसर्च एण्ड डेवलपमेण्ट् एलायन्स्" इति स्थापना कृता ।अस्य गठबन्धनस्य स्थापना शङ्घाई इन्स्टिट्यूट् आफ् मटेरिया मेडिका, चीनी विज्ञान अकादमी, झेजियांग विश्वविद्यालयस्य शंघाई इन्स्टिट्यूट् आफ् एडवांस्ड स्टडीज, मेडिसिलोन्, इन्सिलिको इंटेलिजेन्स् इत्यनेन कृता, आरब्धा च , Shanghai Hansen and other units, including झाङ्गजियाङ्ग समूहः Jingtai Technology च सहितं कुलम् 15 कम्पनयः संयुक्तरूपेण स्थापिताः आसन्।
अस्मिन् वर्षे जूनमासस्य १३ दिनाङ्के जिंगताई-प्रौद्योगिकी हाङ्गकाङ्ग-स्टॉक-एक्सचेंजे सूचीकृता आसीत्, एतत् न केवलं "चीनदेशे प्रथमः एआइ-औषध-स्टॉक" इति गण्यते, अपितु १८सी-नियमानाम् अन्तर्गतं सूचीकृता प्रथमा हार्ड-प्रौद्योगिकी-कम्पनी अपि गण्यते २०२२ तमे वर्षे विश्वे सर्वाधिकं राजस्वं प्राप्य २० जैवप्रौद्योगिकीकम्पनीषु १६ अस्य ग्राहकाः सन्ति ।
विगतकेषु वर्षेषु घरेलु एआइ औषधनिवेशेन रोलरकोस्टरयानस्य अनुभवः अभवत् । अस्मिन् वर्षे प्रथमार्धे वित्तपोषणविपण्ये अस्य उद्योगस्य गतिः अभवत् । परन्तु सजीवरूपस्य अधः एतत् ज्ञातव्यं यत् चीनीय-एआइ-औषध-कम्पनयः अद्यापि विकासस्य प्रारम्भिक-पदे एव सन्ति, अधिकांश-औषध-कम्पनयः च अद्यापि पूंजी-विपण्यस्य प्रारम्भिक-परिक्रमेषु सन्ति तदतिरिक्तं अनेके निवेशकाः एआइ औषधक्षेत्रं प्रति प्रतीक्षा-द्रष्टा-मानसिकता धारयन्ति ।
एआइ औषधस्य अवसराः आव्हानानि च
यद्यपि एआइ औषधानां महती क्षमता दर्शिता अस्ति तथापि अद्यापि अनेकानि आव्हानानि सन्ति । प्रथमः आँकडानां गुणवत्तायाः जटिलतायाः च विषयः अस्ति औषधविकासाय उच्चगुणवत्तायुक्तानां आँकडानां बृहत् परिमाणं आवश्यकम् अस्ति वर्तमानदत्तांशगुणवत्तायाः अटङ्कः एआइ इत्यस्य अग्रे भूमिकां सीमितं करोति ।
तदतिरिक्तं यथा यथा एआइ-औषधानां प्रयोगः अधिकाधिकं व्यापकः भवति तथा तथा प्रासंगिकाः नियामक-नैतिक-विषयाः अधिकाधिकं महत्त्वपूर्णाः भवन्ति २०२३ तमे वर्षे अमेरिकी खाद्य-औषध-प्रशासनेन (FDA) औषध-आविष्कारे एआइ-प्रयोगस्य विषये मार्गदर्शनं जारीकृतम्, यत्र जोखिम-नियन्त्रणस्य, नियामक-मानकानां च महत्त्वे बलं दत्तम्
तस्मिन् एव काले व्यावसायिकप्रतिमानस्य उद्योगपारिस्थितिकीशास्त्रस्य च दृष्ट्या यद्यपि नवप्रवेशितप्रौद्योगिकीकम्पनीनां निधिः दृढः अस्ति तथापि बृहत् औषधकम्पनयः अस्मिन् पटले अद्यापि प्रबलाः सन्ति अनेके स्टार्टअप-संस्थाः अपि उत्तमं प्रदर्शनं कृतवन्तः ।
यद्यपि केषुचित् पक्षेषु एआइ उत्तमः अस्ति तथापि प्रौद्योगिकीसाधनानां परिवर्तने अद्यापि बाधाः सन्ति । एतावता सम्पूर्णतया एआइ-द्वारा विकसिताः कोऽपि नूतनाः औषधाः सफलतया विपण्यां न प्रविष्टाः । एकतः एतत् यतोहि एआइ-प्रौद्योगिकी एव अद्यापि विकासपदे एव अस्ति; तदनन्तरं पदानि ।
पूर्वानुमानं भवति यत् प्रौद्योगिक्याः निरन्तर उन्नतिः, निरन्तरपूञ्जीनिवेशः च भविष्ये एआइ औषधानि अधिकानि सफलतानि प्राप्तुं शक्नुवन्ति, परन्तु तदपि तस्य कृते आँकडाप्रबन्धनम्, व्यापारप्रतिरूपस्य अनुकूलनं, नियमाः नैतिकता च, तकनीकीसीमाः इत्यादीनां बहूनां चुनौतीनां सामना कर्तुं आवश्यकता भविष्यति .
एआइ औषधानि “अग्रे भविष्यं” भवितुम् अर्हन्ति, परन्तु अग्रे दीर्घः मार्गः अस्ति ।
(अयं लेखः "चीन आर्थिक साप्ताहिक" अंक १५, २०२४ इत्यत्र प्रकाशितः)