समाचारं

पूर्व-मलेशिया-रेल-परियोजना स्वयंसेवकानां कृते “पारिस्थितिकी-शिक्षा”-यात्रायाः आयोजनं करोति

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, कुआलालम्पुर, १५ अगस्त (रिपोर्टरः चेन् यू) मलेशियादेशे चीनसञ्चारनिर्माणकम्पन्योः पूर्वतटरेलपरियोजनायाः स्वयंसेवकाः १५ दिनाङ्के क्लाङ्गनद्याः पार्श्वे पारिस्थितिकीशिक्षणयात्राम् अकुर्वन्। पूर्वमलेशियारेलवेपरियोजनायाः प्रभारी प्रासंगिकः व्यक्तिः आशां प्रकटितवान् यत् अस्य आयोजनस्य माध्यमेन पूर्वमलेशियारेलवेनिर्मातृणां पर्यावरणजागरूकता वर्धिता भविष्यति, क्लाङ्गनदीबेसिनपारिस्थितिकीतन्त्रस्य महत्त्वस्य अवगमनं गभीरा भविष्यति, तथा च पूर्वमलेशियारेलमार्गस्य "हरितरेलमार्गस्य" विकासः अधिकतया साकारः भविष्यति।
अस्य आयोजनस्य आतिथ्यं चीनसञ्चारनिर्माणकम्पनी-मलेशिया पूर्वरेलवेपरियोजना, मलेशियारेलवेलिङ्कनिगमः च कृतवन्तः । मलेशिया-पूर्व-रेललिङ्क-परियोजनायाः विभिन्नविभागानाम् स्वयंसेवकाः क्लाङ्ग-नद्याः बेसिनस्य पारिस्थितिकीतन्त्रस्य विषये, हाल-वर्षेषु जल-गुणवत्ता-सुधारस्य परिणामस्य विषये च ज्ञातुं क्लाङ्ग-नद्याः उपरि गतवन्तः क्लाङ्गनद्याः उपरि सेलाङ्गोरराज्यसर्वकारः । कचराशुद्धिः, मङ्गरोव-पुनर्स्थापनं, रोपणं च इत्यादीनि पर्यावरणसंरक्षणकार्यं कर्तुं क्लाङ्गनद्याः समीपे उद्याने स्वयंसेवकाः अपि आगतवन्तः
क्लाङ्गनद्याः कचरासंग्रहणयन्त्रं क्लाङ्गनद्याः जलगुणवत्तायाः सुधारणे योगदानं ददाति । रिपोर्टरः चेन् युए इत्यस्य चित्रम्
स्वयंसेवकाः मङ्गरोव-वृक्षाणां पुनर्स्थापनं, रोपणं च कुर्वन्ति । रिपोर्टरः चेन् युए इत्यस्य चित्रम्
क्लाङ्ग उपत्यकायां रेलमार्गः सेलाङ्गोरस्य क्लाङ्ग उपत्यकाक्षेत्रे स्थितः अस्ति, मलेशियादेशस्य सर्वाधिकं सघनजनसंख्यायुक्तः आर्थिकरूपेण विकसितः च क्षेत्रः मार्गे औद्योगिकक्षेत्रेषु, आवासीयक्षेत्रेषु, वनक्षेत्रेषु, ताडतैलवृक्षारोपणक्षेत्राणि । परियोजनायाः "हरितरेलवे" विकासस्य पर्यावरणसंरक्षणस्य आवश्यकतानां सक्रियरूपेण प्रतिक्रियां दातुं पूर्व-मलेशिया रेलवे परियोजनायाः विविधाः पर्यावरणसंरक्षणशिक्षाक्रियाकलापाः दैनिककार्येषु एकीकृताः, "अस्माकं नद्यः परिचर्या" पर्यावरणसंरक्षणविषयक्रियाकलापानाम् आयोजनं कृतम्, आयोजनं च कृतम् अस्ति तथा पशुसंरक्षणप्रशिक्षणं कर्तुं वन्यजीवसंरक्षणविभागे भागं गृहीतवान् परियोजना नियमितरूपेण पारिस्थितिकीसभ्यतायाः अवधारणां प्रवर्धयितुं पर्यावरणसंरक्षणजागरूकताप्रशिक्षणं आपत्कालीनअभ्यासं च करोति यस्मिन् मनुष्यः प्रकृतिश्च सामञ्जस्यपूर्वकं सह-अस्तित्वं कुर्वतः।
रिपोर्ट्-अनुसारं चीन-मलेशिया-देशयोः संयुक्तरूपेण निर्मितस्य "बेल्ट्-एण्ड्-रोड्"-इत्यस्य प्रमुख-परियोजनारूपेण पूर्व-मलेशिया-रेलवे-परियोजना "पञ्च-हरित-निर्माण"-पर्यावरण-संरक्षण-अवधारणायाः पालनम् करोति, योजनायाः, डिजाइनस्य च समये पर्यावरण-संवेदनशील-क्षेत्राणां सक्रियरूपेण परिहारं करोति मार्गे पारिस्थितिकीपर्यावरणे प्रभावं न्यूनीकर्तुं प्रक्रिया तस्मिन् एव काले उन्नतप्रौद्योगिक्याः प्रचारस्य अनुप्रयोगस्य च माध्यमेन सम्पूर्णे उत्पादननिर्माणप्रक्रियायां हरितनिर्माणस्य आवश्यकताः कार्यान्विताः भविष्यन्ति, तथा च वयं हरितपारिस्थितिकीनिर्माणार्थं प्रतिबद्धाः स्मः सम्पूर्णजीवनचक्रे सततविकाससहितं परिवहनपरियोजना।
प्रतिवेदन/प्रतिक्रिया