सप्ताहान्ते बीजिंगनगरे महतीवृष्टिः भविष्यति, यत्र स्थानीयसञ्चितवृष्टिः प्रचण्डवृष्टिपर्यन्तं भवति ।
2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनसमाचारसेवा, बीजिंग, १६ अगस्त (सञ्चारकः चेन् हाङ्ग) १६ तमे दिनाङ्के बीजिंग-मौसमविज्ञान-ब्यूरो-संस्थायाः संवाददाता ज्ञातवान् यत् उपोष्णकटिबंधीय-उच्चस्य बहिः उष्ण-आर्द्रस्य च वायुप्रवाहस्य संयुक्तप्रभावस्य कारणतः, उच्च-उच्चतायाः गर्तस्य च कारणेन एतत् अपेक्षितम् अस्ति कि १७ दिनाङ्कात् १८ दिनाङ्कपर्यन्तं बीजिंगनगरे महत्त्वपूर्णाः तीव्राः तूफानाः भविष्यन्ति वर्षा, सञ्चितवृष्टिः प्रचण्डवृष्टिः यावत् प्रचण्डवृष्टिः यावत् प्राप्तुं शक्नोति, पश्चिमे उत्तरे च व्यक्तिगतबिन्दुषु सञ्चितवृष्टिः प्रचण्डवृष्टिं प्राप्तुं शक्नोति।
९ अगस्तदिनाङ्के सायंकालस्य व्यस्तसमये नागरिकाः द्विचक्रिकायाः माध्यमेन गच्छन्ति स्म । तस्मिन् दिने बीजिंग-नगरे प्रचण्डवृष्टिः अभवत् । रिपोर्टर जिया तियान्योङ्ग इत्यस्य चित्रम्
बीजिंग-मौसम-वेधशालायाः मुख्य-पूर्वसूचकः झाई लिआङ्गः अवदत् यत् अस्मिन् क्रमे गरज-विद्युत्-क्रियाकलापः प्रबलः न भविष्यति, वर्षा विषमरूपेण वितरिता भविष्यति, अल्पकालीन-वृष्टिः तुल्यकालिकरूपेण प्रबलः भविष्यति, घण्टा-प्रतिघण्टा-वृष्टेः तीव्रता च भविष्यति 30 मि.मी. नगरपालिकामौसमवेधशालायाः १६ दिनाङ्के १६:०० वादने नीलवर्णीयं वर्षातूफानस्य चेतावनीसंकेतं जारीकृतम् अस्ति।
बीजिंगनगरीयजलकार्याणां ब्यूरो, नगरपालिकामौसमविज्ञानब्यूरो च संयुक्तरूपेण १६:३० वादने आकस्मिकजलप्रलयस्य नीलवर्णीयं चेतावनीम् अयच्छत् यत् बीजिंगनगरस्य पर्वतीयक्षेत्रेषु १७:०० वादनात् आरभ्य आकस्मिकजलप्रलयः (नीलजोखिमः) भवितुम् अर्हति इति अपेक्षा अस्ति the 17th to 8:00 on the 19th जनसमूहः आकस्मिकजलप्रलयस्य खातेः दूरं स्थातुं, पर्वताः, नद्यः च सम्बद्धाः बहिः क्रियाकलापाः स्थगयितुं कथ्यन्ते।
झाई लिआङ्ग इत्यनेन स्मरणं कृतं यत् बीजिंग-नगरे स्थानीय-अल्पकालिक-वृष्टिः तुल्यकालिकरूपेण प्रबलः भविष्यति, तथा च निम्न-स्थल-मार्गेषु जलसञ्चयः भवति, यस्य नकारात्मकः प्रभावः सप्ताहान्ते नगरीय-यातायातस्य, सार्वजनिक-यात्रायाः च उपरि भविष्यति कृपया विद्युत्-संरक्षणस्य विषये ध्यानं ददातु | तथा बहिः क्रियाकलापस्य समये आश्रयः, निम्नमार्गेषु वाहनचालनं, जले डुबकी मारने सावधानता च भवतु । अल्पकालीनरूपेण वायुः प्रबलः भविष्यति, अतः उच्छ्रितभवनानां, विज्ञापनफलकानां, अस्थायीसंरचनानां वा बृहत्वृक्षाणां वा अधः स्थातुं परिहरन्तु तस्मिन् एव काले प्रारम्भिके काले अतिवृष्टिः अभवत्, अस्याः प्रचण्डवृष्ट्या सह मिलित्वा बीजिंग-नगरस्य पश्चिमे उत्तरे च पर्वतीयक्षेत्रेषु गौण-आपदानां जोखिमः अधिकः भवति पर्वतीयक्षेत्रेषु, नदीषु, अन्येषु आपदप्रवणक्षेत्रेषु च क्रियाकलापाः परिहरेयुः । अत्यधिकवृष्ट्याः कारणात् केचन उद्यानदृश्यस्थानानि बन्दाः भवितुम् अर्हन्ति येषां जनानां यात्रायोजना अस्ति तेषां कृते पूर्वमेव प्रासंगिकसूचनासु ध्यानं दातुं प्रार्थ्यते।