समाचारं

मेन्टौगौ-मण्डले ६ नवीनाः वरिष्ठ-परिचर्या-सेवाकेन्द्राणि १० नवीनाः वरिष्ठ-परिचर्या-भोजनकेन्द्राणि च सन्ति ।

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज इत्यस्य अनुसारं "बीजिंग मेन्टौगौ" वीचैट् सार्वजनिकलेखस्य अनुसारं, हालवर्षेषु मेन्टौगौ मण्डलेन वृद्धानां परिचर्याकार्यस्य महत् महत्त्वं दत्तम्, तथा च वृद्धानां परिचर्यासेवास्थानकानां निर्माणं, वृद्धानां परिचर्याभोजनस्थानकानां च निर्माणं व्यावहारिकपरियोजनारूपेण समाविष्टम् अस्ति वृद्धानां विविधसेवाआवश्यकतानां पूर्तये मण्डले जनानां कृते। अस्मिन् वर्षे प्रथमार्धे जिलानागरिककार्याणां ब्यूरो स्वस्य प्रयत्नाः निरन्तरं कृत्वा ६ वृद्धानां परिचर्यासेवास्थानकानि १० वृद्धानां परिचर्याभोजनसहायतास्थानकानि च योजितवान्, येन अधिकाः वृद्धाः जनाः स्वद्वारेषु एकस्थानीयवृद्धपरिचर्याभोजनसेवानां आनन्दं लब्धुं शक्नुवन्ति।
"८० वर्षाधिकानां कृते १४ युआन् मूल्येन किं प्राप्नोति?"... प्रातः १०:३० वादने बहवः जनाः वृद्धानां परिचर्यायां परामर्शं कर्तुं, पिकअपं प्रतीक्षितुं च आगतवन्तः सेवा स्टेशन in Shimenying District 1, Dongxinfang Street भोजन निवासिनः।
सरायः अद्यैव भोजनसहायतासेवाः प्रदातुं आरब्धा अस्ति वृद्धाः जनाः सोमवासरात् शुक्रवासरपर्यन्तं भोजनस्य आदेशं दातुं शक्नुवन्ति शाकाहारी व्यञ्जनम्, तथा १ कटोरा सूपः ।
विभिन्नानां आयुवर्गस्य वृद्धानां मते, निर्धारितभोजनस्य मूल्यं १४ युआन् तः १८ युआन् पर्यन्तं भवति यथासम्भवं तावत्। निर्धारितमूल्ये अतिरिक्तं RMB 2 कृते, स्टेशनं भवतः द्वारे भोजनं अपि वितरितुं शक्नोति।
शिमेनिङ्ग-मण्डल १ समुदायस्य पार्टीसमितेः उपसचिवः सन शुटिङ्ग् इत्यनेन उक्तं यत् समुदाये ६० वर्षाणाम् अधिकवयस्काः १,८५९ वृद्धाः सन्ति, ये अस्मिन् वर्षे कुलसङ्ख्यायाः २०.१% भागाः सन्ति, डोङ्गक्सिन्फाङ्ग-वीथिस्य च प्रबलसमर्थनेन च the District Civil Affairs Bureau, निवासीनां जीवनस्य गुणवत्तायां अधिकं सुधारं कर्तुं वरिष्ठपरिचर्यासेवास्थानकं उद्घाटितम्।
वृद्धानां परिचर्यासेवास्थानकं न केवलं परितः वृद्धानां भोजनस्य आवश्यकतां पूरयति, अपितु तेषां कृते सामाजिकसम्बन्धाय, आरामाय च महत्त्वपूर्णं स्थानं भवति क्षियाङ्गयाङ्ग समुदायस्य चेङ्गजी स्ट्रीट् इत्यस्मिन् वृद्धानां परिचर्यासेवास्थानके वृद्धाः शारीरिकचिकित्सायाः मालिशस्य च आनन्दं लभन्ते।
निवासी चेन् सुयुन् हर्षेण अवदत् यत् "मया अधुना एव मालिशस्य अनुभवः कृतः, तथा च तकनीकः अतीव उत्तमः आसीत्। एतादृशं डाकस्थानकं भवति इति महत्। गृहस्य समीपे एव अस्ति, तत्र बहु ​​क्रियाकलापाः सन्ति। अहं बहु सन्तुष्टः अस्मि।
अस्मिन् वर्षे आरम्भात् मेन्टौगौ मण्डलेन ६ वृद्धानां परिचर्यासेवास्थानकानि निर्मिताः, उद्घाटितानि च, येषु डोङ्गक्सिन्फाङ्ग स्ट्रीट् इत्यस्य शिमेनिङ्ग जिला १ समुदायः, चेङ्गजी स्ट्रीट् इत्यस्य ज़ियाङ्गयांग समुदायः, दयू स्ट्रीट् इत्यस्य युएजियुआन् मण्डलं २ च सन्ति योङ्गडिङ्ग्-नगरे तथा बीजिंग-नगरस्य लुपो-भोजनागारस्य अन्येषु १० वृद्धानां परिचर्याभोजनसहायतास्थानेषु च ।
सम्पादक झांग शुजिंग
प्रतिवेदन/प्रतिक्रिया