2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य १६ दिनाङ्के वाणिज्यमन्त्रालयसहिताः सप्तविभागाः "पुराणवाहनानां नूतनवाहनानां प्रतिस्थापनकार्यस्य अग्रे सुधारस्य सूचना" ("सूचना" इति उच्यते) जारीकृतवन्तः
एप्रिलमासे प्रकाशितस्य प्रथमचरणस्य कार्यान्वयनविवरणानां तुलने अनुदानमानकानां महती वृद्धिः अभवत् । "सूचनायां" उल्लेखितम् अस्ति यत् ये व्यक्तिगत उपभोक्तृणां "कारव्यापार-अनुदानस्य कार्यान्वयन-नियमानाम्" अनुपालनं कुर्वन्ति तथा च स्वस्य पुरातन-कारं त्यक्त्वा नूतनानि कार-क्रयणं कुर्वन्ति, तेषां कृते अनुदान-मानकं नूतन-ऊर्जा-यात्रीकार-कृते १०,००० आरएमबी तथा ईंधन- powered passenger cars , क्रमशः २०,००० युआन्, १५,००० युआन् यावत् वर्धितम् ।
अस्मिन् नीतेः स्क्रैपिंग-अद्यतनयोः अतिरिक्तं प्रतिस्थापनं, अनुदानस्य व्याप्तेः अद्यतनीकरणं च अन्तर्भवति । राज्यं प्रत्यक्षतया स्थानीयसरकारेभ्यः अतिदीर्घकालीनविशेषकोषबन्धननिधिं व्यवस्थापयति यत् स्थानीयसरकारानाम् प्रतिस्थापनं नवीकरणं च स्वतन्त्रतया कर्तुं समर्थयति। न केवलं, अस्याः नीतेः वाहनस्य स्क्रैपिंग नवीकरणसमीक्षायाः आवंटननिरीक्षणप्रक्रियायाः अनुकूलनं आवश्यकम् अस्ति ।
"नीतेः विमोचनं सम्पूर्णस्य वाहन-उद्योगशृङ्खलायाः कृते निःसंदेहं उत्तमम् अस्ति।" अनुदानं अधिकं उत्तेजनाम् आनयिष्यति नीतिः नीतेः आरम्भः अतीव समयसापेक्षः अस्ति तथा च नीतिः सुदृढा अस्ति यत् इदं न्यूनातिन्यूनं १० लक्षं स्क्रैप्ड् तथा अपडेट् वाहनानि चालयिष्यति, येन वाहन-उपभोगाय तथा च मासे वाहन-बाजारस्य विकासाय दृढं समर्थनं प्राप्यते वर्षस्य उत्तरार्धम् ।