समाचारं

रूसस्य पूर्वचेतावनी : “अमेरिका-देशः जापानं च बृहत्-प्रमाणेन युद्धस्य सज्जतां कुर्वतः”丨थिंक टैंक-दृष्टिकोणः

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य अगस्तमासस्य १४ दिनाङ्के सिन्हुआ-समाचार-संस्थायाः जापान-प्रसारण-सङ्घस्य उद्धृत्य उक्तं यत् जापान-प्रधानमन्त्री फुमियो किशिडा-इत्यनेन सितम्बर-मासे लिबरल्-डेमोक्रेटिक-पक्षस्य राष्ट्रपतिनिर्वाचने भागं न ग्रहीतुं निर्णयः कृतः, यस्य अर्थः अस्ति यत् लिबरल्-डेमोक्रेटिक-पक्षस्य नूतनः अध्यक्षः ततः परं भवति निर्वाचितः किशिदा जापानस्य प्रधानमन्त्रीरूपेण निवृत्तः भविष्यति।

भविष्ये जापानस्य मित्रराष्ट्रेण सह संयुक्तराज्यसंस्थायाः सैन्यसहकार्यस्य किं परिवर्तनं भविष्यति ?

केवलं अर्धमासपूर्वं जुलै-मासस्य ३१ दिनाङ्के रूसस्य विदेशमन्त्रालयेन पत्रकारसम्मेलनं कृत्वा उक्तं यत् "अमेरिका-जापान-देशयोः सैन्य-राजनैतिक-सङ्घटनं सुदृढं कृत्वा एशिया-देशे बृहत्-प्रमाणेन युद्धस्य सज्जतां कर्तुं आरब्धम्- प्रशान्तक्षेत्रम्।"

२०२४ तमे वर्षे अगस्तमासस्य १४ दिनाङ्के जापानदेशस्य टोक्योनगरे स्थानीयसमये जापानदेशस्य प्रधानमन्त्री फुमियो किशिदा टोक्योनगरस्य सामान्यकार्यालये पत्रकारसम्मेलने भागं गृहीत्वा सितम्बरमासे लिबरल् डेमोक्रेटिकपक्षस्य राष्ट्रपतिनिर्वाचने भागं न गृह्णीयात् इति घोषितवान् (दृश्य चीन/फोटो)

रूसस्य चेतावनी अभिप्रायः

रूसस्य विदेशमन्त्रालयस्य अस्य पत्रकारसम्मेलनस्य पृष्ठभूमिः अस्ति यत् अमेरिका-जापानयोः विदेशमन्त्रिणां रक्षामन्त्रिणां च "२+२"-समागमेन संयुक्तवक्तव्यं प्रकाशितं यत् अमेरिका अमेरिकीसैन्यमुख्यालयस्य उन्नयनं करिष्यति इति जापानं संयुक्तसैन्यकमाण्डं प्रति, "एकीकृतसैन्यकमाण्डम्" इति अपि ज्ञायते, अतः जापानदेशे स्थितस्य अमेरिकीसैन्यस्य सेनापतिस्य अधिकारः अस्ति यत् सः "युद्धम् अद्य रात्रौ आरभ्यते" इति आदेशं दातुं शक्नोति, यत्र अमेरिकी-भारत-प्रशांत-रङ्गमण्डप-कमाण्डस्य परामर्शं न करणीयम् हवाई, ६,५०० किलोमीटर् दूरे ।

वस्तुतः जापानदेशे स्थितेन अमेरिकीसैन्येन "एकीकृतसेनाकमाण्ड्" इति स्थापितं, यत् २०२५ तमस्य वर्षस्य वसन्तऋतुतः पूर्वं जापानेन स्थापितायाः "एकीकृतसञ्चालनकमाण्डस्य" बराबरम् अस्ति ।उद्देश्यः क्षेत्रीयशक्तयः तथा च... तथाकथितं "त्रिसमुद्रपरस्परक्रिया" (पूर्वचीनसागरः, दक्षिणचीनसागरः, ताइवानजलसन्धिः) सुदृढं कुर्वन्ति, कोरियाप्रायद्वीपस्य दिशायाः सह सम्बद्धप्रभावं निर्मातुं च प्रयतन्ते

जापानदेशे स्थितस्य अमेरिकीसैन्यस्य भूमिका परिवर्तिता अस्ति, अपितु आवश्यकतानुसारं मूलं प्रत्यक्षं युद्धं न भवति, परन्तु "जापानीजनाः प्रथमं तस्य निवारणं करिष्यन्ति, अमेरिकनजनाः च एतत् करिष्यन्ति" इति जापानी आत्मरक्षाबलानाम् आक्रामकतां अधिकं वर्धयति पूर्वोत्तर एशियायां सुरक्षास्थितौ गम्भीरं परिवर्तनं कर्तुं शक्नोति।

२०२४ तमस्य वर्षस्य जुलै-मासस्य २९ दिनाङ्के स्थानीयसमये अमेरिका-जापान-भारत-ऑस्ट्रेलिया-देशयोः चतुर्पक्षीयसुरक्षासंवादस्य विदेशमन्त्रिणां समागमः जापानदेशस्य टोक्यो-नगरे अभवत् (दृश्य चीन/फोटो)

रूसस्य विदेशमन्त्रालयेन पूर्वचेतावनी जारीकृता, यस्याः सम्भवतः त्रयः सामरिकाः अभिप्रायाः सन्ति-

प्रथमं साम्राज्यवादस्य स्मरणं यत् "दुष्टात्मा कदापि न म्रियते" इति । ऐतिहासिकदृष्ट्या अमेरिकादेशः युद्धानि प्रारभ्य "समूहयुद्धेषु" प्रवृत्तः भूत्वा अन्यदेशानां संसाधनं धनं च लुण्ठितवान् । शीतयुद्धस्य समाप्तेः अनन्तरं पूर्वोत्तर एशिया महाशक्तिप्रतियोगितायाः केन्द्रबिन्दुः अस्ति, यत्र बहुधा भूराजनीतिकसुरक्षाघटना भवति ।

बाइडेन् प्रशासनस्य उच्चदाबनीतीनां अन्तर्गतं उत्तरकोरियादेशेन बहुधा क्षेपणास्त्रपरीक्षणं कृतम् अस्ति । अमेरिकी-जापान-गठबन्धनस्य अभिप्रायः गहनः विस्तारितः च अभवत्, अमेरिकी-जापान-आरओके त्रिपक्षीयरूपरेखा, अमेरिकी-जापान-भारत-ऑस्ट्रेलिया-चतुष्पक्षीय-सुरक्षा-संवाद-तन्त्रम्, अमेरिकी-जापान-फिलिपिन्स् इत्यादीनां बहुविध-लघु-वृत्तानां कृते अस्ति been built.

द्वितीयं अमेरिका-जापानयोः मध्ये नूतनानां साझेदारी-मार्गाणां निवारणम् । अन्तिमेषु वर्षेषु कोरियाद्वीपसमूहः, पूर्वचीनसागरः, ताइवानजलसन्धिः, युक्रेनयुद्धक्षेत्रं च सहितं बहुषु दिक्षु अमेरिकी-जापान-रक्षासहकार्यं निरन्तरं वर्तते, यत्र गुप्तचर-टोहीसाझेदारी, उच्चस्तरीयशस्त्रसंशोधनविकासः, संयुक्तयुद्धं च समाविष्टम् अस्ति प्रशिक्षणं, आपत्कालीनप्रतिक्रिया च।

२०२३ तमस्य वर्षस्य अगस्तमासस्य १८ दिनाङ्के अमेरिका, जापान, दक्षिणकोरिया च "कैम्प डेविड शिखरसम्मेलने" एकमतं प्राप्तवन्तः यत् क्षेत्रीयसुरक्षा इत्यादिषु बहुक्षेत्रेषु सहकार्यं "संस्थागतं" कर्तुं शक्यते, प्रतिवर्षं त्रिपक्षीयशिखरसम्मेलनानि च भवन्ति राज्यानि, जापानं, दक्षिणकोरिया च संयुक्तरूपेण दबावं कर्तुं, परस्परं सम्मुखीभवितुं च उत्तरकोरियादेशः एकं सम्झौतां कृतवान् यत् अमेरिका, जापान, दक्षिणकोरिया च मध्ये सुरक्षासहकार्यं कोरियाप्रायद्वीपात् पूर्वचीनसागरात्, ताइवानजलसन्धितः, दक्षिणचीनपर्यन्तं च विस्तृता अस्ति समुद्रः चीनं, रूसं, उत्तरकोरियादेशं च नियन्त्रयितुं निवारयितुं च कार्यं करोति, अस्य विकिरणपरिधिः सम्पूर्णं पश्चिमप्रशान्तसागरं यावत् विस्तृतः अस्ति ।

२०२४ तमस्य वर्षस्य जुलै-मासस्य २८ दिनाङ्के अमेरिका-जापान-दक्षिणकोरिया-देशयोः रक्षामन्त्रिणः टोक्यो-नगरे एकां समागमं कृत्वा सहकार्यं सुदृढं कर्तुं, वास्तविकसमये क्षेपणास्त्र-चेतावनी-दत्तांशं साझां कर्तुं, उत्तरकोरिया-देशस्य "परमाणु-क्षेपणास्त्र-धमकीनां निवारणं च कर्तुं प्रतिज्ञां कृतवन्तः अमेरिकी-जापान-"रिजोल्यूट् ड्रैगन २४" द्विपक्षीय-संयुक्त-अभ्यासस्य समये अमेरिकी-मरीन्-कोर्-तटीय-रेजिमेण्ट्-इत्यनेन बहु-क्षेत्र-युद्ध-टोही-सुधारार्थं प्रथमवारं योनागुनी-द्वीपे नूतनं ए.ए तथा पूर्वसूचनाक्षमता।

तृतीयः “मम शत्रुः मम मित्रम्” इति स्मरणम् । अमेरिकादेशः पश्चिमप्रशान्तसागरे चीनस्य सामरिकनिरोधं कार्यान्वितुं जापानदेशे रज्जुबन्धनं कृतवान्, कोरियाद्वीपसमूहे उत्तरकोरियादेशे दबावं कृतवान्, जापानदेशः च युक्रेनदेशाय सैन्यसाहाय्यं प्रदाति जापान-रूसयोः प्रादेशिकविवादः अद्यापि न निराकृतः . अस्मिन् परिस्थितौ चीन-रूस-योः समन्वयस्य सामरिकसाझेदारी सुदृढां कर्तुं, पूर्वोत्तर-एशिया-देशस्य देशानां मध्ये भेदानाम् सेतुः भवितुं, कोरिया-द्वीपसमूहस्य, पूर्व-चीन-सागरस्य, ताइवान-जलसन्धिस्य, दक्षिण-चीन-सागरस्य च स्थिरतां निर्वाहयितुम् अतीव महत्त्वपूर्णम् अस्ति

२०२३ तमे वर्षात् अमेरिका, जापान, दक्षिणकोरिया च कोरियाद्वीपसमूहे परमाणु-परम्परागत-अभ्यासयोः आयोजनं कृतवन्तः । दीर्घदूरपर्यन्तं क्षेपणानि च ।बैलिस्टिक मिसाइलतथा च दीर्घदूरपर्यन्तं रॉकेट्-आदीनां प्रतिक्रियारूपेण उत्तरकोरिया-देशः दावान् अकरोत् यत् कोरिया-द्वीपसमूहस्य परमाणु-विहीनीकरणस्य अर्थः बलस्य शून्यता भविष्यति, युद्धस्य प्रारम्भं च त्वरितम् भविष्यति इति रूसस्य चेतावनी चीनेन सह सामरिकसमन्वयं सुदृढं कर्तुं, चीनं पूर्वोत्तर एशियायां रूसस्य सुरक्षादबावस्य साझेदारी कर्तुं साहाय्यं कर्तुं च उद्दिष्टम् अस्ति।

अमेरिका-जापान-देशयोः बृहत्-प्रमाणेन युद्धस्य सज्जता भवति

२०२४ तमस्य वर्षस्य अगस्तमासस्य ८ दिनाङ्के अमेरिकी-माध्यमेन अमेरिकी-सैन्यस्य अद्यतन-संशोधन-प्रतिवेदने चीन-रूस-उत्तर-कोरिया-देशयोः कृते धमकी अतिशयोक्तिः कृता इति, अमेरिकी-जापान-गठबन्धनस्य गहनीकरणस्य, बृहत्-परिमाणस्य युद्धस्य सज्जतायाः च अभिप्रायेन उक्तम्

अन्तिमेषु वर्षेषु अमेरिकादेशः प्रकटतया गुप्ततया च विविधाः युद्धसज्जताः कुर्वन् अस्ति, जापानस्य अन्येषां च मित्रराष्ट्रानां उपयोगेन चीनं, रूसं, तथा उत्तरकोरिया दमनं मुख्यतया चीनस्य सैन्यशक्तेः प्रभावस्य च तीव्रवृद्धिं निवारयितुं, एशियादिशि रूसस्य सैन्यवेष्टनं पूर्णं कर्तुं च भवतिनाटोयूरोपीयदिशि रूसविरुद्धं "प्रॉक्सीयुद्धम्" ।

प्रथमं "संयुक्तं क्षेपणास्त्रविरोधी नाकाबन्दी" इति । अमेरिकादेशः पूर्वोत्तर एशियायां अमेरिकादेशस्य नेतृत्वे जापानदेशस्य दक्षिणकोरियादेशस्य च महत्त्वपूर्णसमर्थनेन क्षेपणास्त्ररक्षाजालस्य निर्माणं कुर्वन् अस्ति । अस्मिन् संयुक्तपरिचयस्य पूर्वचेतावनी च स्थापना, विश्वस्य प्रमुखक्षेत्रेषु सर्वमौसमनिगरानीयाः संचालनं, संयुक्तराज्यसंस्थायाः, जापानस्य, दक्षिणकोरियादेशस्य च एजिस्-जहाजानां मध्यभागे बैलिस्टिक-क्षेपणास्त्रस्य अवरोधनार्थं मानक-३-क्षेपणास्त्रस्य उपयोगः च अन्तर्भवति course, तथा च Patriot वायुरक्षा प्रणाली टर्मिनल अवरोधनं करोति । "Valiant Shield-2024" सैन्यअभ्यासस्य क्षेपणास्त्रविरोधी युद्धप्रशिक्षणे प्रत्येकं युद्ध-एककं कमाण्ड-नियन्त्रण-नोड् भवितुम् अर्हति, युद्धनियन्त्रण-अधिकारस्य परिवर्तनं आग्रहेण सशक्तिकरणं प्रति साक्षात्करोति

द्वितीयं "बहु-क्षेत्र-संयुक्त-सञ्चालनम्" इति । २०२४ तमे वर्षे जूनमासस्य २७ दिनाङ्कात् २९ दिनाङ्कपर्यन्तं अमेरिका, जापान, दक्षिणकोरिया च प्रथमः बहुक्षेत्रीयः संयुक्तः सैन्यअभ्यासः "स्वतन्त्रतायाः धारः" इति कोडनामम् अयच्छत् समुद्रीय-क्षेपणास्त्र-विरोधी-पनडुब्बी-युद्धं , वायु-रक्षा-कार्यक्रमाः, अन्वेषण-उद्धारः, समुद्रीय-अवरोधः, जाल-रक्षा इत्यादयः अभ्यासाः कार्यान्विताः । अस्मिन् अभ्यासे कोरिया-अमेरिका-जापानी-देशस्य विविधाः जहाजाः सैन्यविमानाः च भागं गृहीतवन्तः, यत्र अमेरिकीपरमाणुसञ्चालितं विमानवाहकं "थियोडोर रूजवेल्ट्" अपि आसीत्

रूसीराष्ट्रपतिव्लादिमीर् पुटिन् इत्यस्य उत्तरकोरियादेशस्य भ्रमणस्य "व्यापकरणनीतिकसाझेदारीसन्धिस्य" हस्ताक्षरस्य च सन्दर्भे अयं सैन्यअभ्यासः उत्तरकोरियादेशे त्रयाणां देशानाम् अधिकं सामरिकदबावम् अपि प्रतिबिम्बयति। अमेरिका जापानं दक्षिणकोरियां च अभ्यासद्वारा बद्धुं इच्छति तथा च जापान-दक्षिणकोरिया-देशयोः सैन्य-अड्डानां उपयोगं कृत्वा "अग्रे-नियोजनानि" निर्मातुम् इच्छति -आत्मरक्षाबलानाम् दूरयुद्धक्षमता आक्रामकता च।

तृतीयः "नेटवर्किंग सुपर बम्बिंग्" इति । अमेरिकीवायुसेना अद्यैव घोषितवती यत् दक्षिणकोरियादेशस्य बुसान-अड्डे ३६ तमे युद्धविमानदलस्य आधारेण प्रथमं वायुसेनासुपर-दलस्य निर्माणं करिष्यति तथा च जालशक्तेः गतिशीलसंयोजने अवलम्बते, यत्र कुलम् ३१ विमानानि सन्तिएफ-१६ युद्धविमान, मुख्यतया तोच-16युद्धविमान-बम्ब-प्रहरकरूपेण प्रयुक्तः, बहूनां सटीकताभिः सुसज्जितःमार्गदर्शित बम्बपरमाणुक्षेपणानि अपि प्रतिद्वन्द्वस्य सामरिकलक्ष्याणि भूमौ बमप्रहारं कर्तुं शक्नुवन्ति, तथा च ते चलनियोजनावस्थायां स्थितानां सामरिकक्षेपणास्त्राणां, दीर्घदूरपर्यन्तं रॉकेटप्रक्षेपकाणां सहितं बैलिस्टिकक्षेपणानां मृगयाम् अपि न निराकुर्वन्ति कोरियाद्वीपसमूहे रक्षानियोजनाय सुपरस्क्वाड्रनस्य उपयोगेन उत्तरकोरियाविरुद्धं अतीव स्पष्टः निवारकप्रभावः भवति ।

चतुर्थः "संयुक्ताग्निप्रतिक्रमणम्" इति । अमेरिकी समुद्रीसेनायाः जापानी आत्मरक्षाबलस्य च विकीर्णनार्थं जापानस्य दक्षिणपश्चिमद्वीपानां उपयोगं कुर्वन्तु, "Tomahawk" क्रूज-क्षेपणास्त्रस्य उपयोगेन, "नितम्बाःरॉकेट प्रक्षेपक,१२ प्रकारःजहाजविरोधी क्षेपणास्त्रम्प्रतिद्वन्द्वस्य उथले तटीयसैन्यसंरचनायाः अन्येषां च प्रमुखलक्ष्याणां उपरि आक्रमणं कर्तुं दीर्घदूरपर्यन्तं अग्निशक्तिं प्रतीक्ष्यताम्। अमेरिकी-नेतृत्वेन २०२४ तमे वर्षे प्रशान्तसागरस्य रिम्-बहुराष्ट्रीय-अभ्यासः एकमासाधिकं यावत् अभवत्, यत्र २९ देशेभ्यः २५,००० तः अधिकाः अधिकारिणः सैनिकाः च भागं गृहीतवन्तः प्रथमवारं जापान-आत्म-रक्षा-सेनायाः तटतः जहाजपर्यन्तं क्षेपणास्त्र-बलस्य अनुकरणं कृतम् "शत्रु-आधारे क्षेपणास्त्र-आक्रमणम्" इति मित्र-गुप्तचर-समर्थनेन ।

अमेरिका-जापान-देशयोः युद्धसज्जतासु अन्तर्भवति : १.

जापानदेशे अमेरिकीसैन्यस्य आज्ञारूपरेखां समायोजयन्तु। अमेरिका-जापान-देशयोः पुष्टिः अभवत् यत् जापानदेशे स्थितं अमेरिकीसैन्यं "एकीकृतसैन्यकमाण्डं" स्थापयिष्यति, मुख्यतया जापानी-आत्मरक्षा-सेनानां अमेरिकी-सैन्यस्य च समन्वयं सम्पर्कं च सुदृढं कर्तुं, निवारणं, आपत्कालीन-प्रतिक्रिया, संयुक्तं च वर्धयितुं combat capabilities.इदं कदमः "कोरियाद्वीपसमूहे अथवा ताइवानजलसन्धिषु युद्धं प्रारभ्यते", जापानस्य आत्मरक्षासेनानां क्रियाकलापानाम् व्याप्तिम् अपि विस्तारयितुं भवति अमेरिका-जापान-देशयोः संयुक्तरूपेण बृहत्-परिमाणस्य कार्याणां योजनां कर्तुं, प्रशिक्षण-क्रियाकलापानाम् महतीं वृद्धिं कर्तुं, जापानी-द्वीपे ओकिनावा-द्वीपे अमेरिकी-सैन्य-आधारस्य विस्तारं कर्तुं च योजना अस्ति एतेन ज्ञायते यत् कोरियाद्वीपसमूहे ताइवानजलसन्धिषु च यदा "किमपि भवति" तदा आपत्कालीनसञ्चालनप्रतिक्रियालिङ्कं बहु लघुं कर्तुं अमेरिकादेशः जापानदेशश्च अधुना परिचालनकमाण्डप्रणाल्याः आरम्भं कुर्वतः सन्ति।

"विस्तारितधमकी" रणनीतिं स्वीकुरुत। अमेरिका-जापान-देशयोः अद्यैव प्रथमा "विस्तारितनिवर्तन"मन्त्रिसमागमः अभवत्, यस्मिन्...परमाणुशस्त्रम्तत्र सम्बद्धानां बलानां मध्ये सहमतिः प्राप्तुं मुख्यकारणं अस्ति यत् जापानदेशः अमेरिकादेशेन परमाणुसंरक्षणप्रतिबद्धतां कागदपत्रे लिखितुं उत्सुकः अस्ति २०२४ तमस्य वर्षस्य जुलै-मासस्य ११ दिनाङ्के दक्षिणकोरिया-अमेरिका-देशयोः "कोरिया-द्वीपसमूहे परमाणु-निवारणस्य, परमाणु-सञ्चालनस्य च मार्गदर्शिकाः" इति विषये संयुक्त-वक्तव्ये हस्ताक्षरं कृतम् प्रलोभनप्रदः प्रलोभनः अमेरिकायाः ​​कृते विश्वे गठबन्धनानि निर्मातुं।

"सैन्य आधारसमूहः" स्थापयन्तु । अमेरिकीसैन्यं ऑस्ट्रेलियादेशे विमानस्थानकानाम् विस्तारं कुर्वन् अस्ति ये बी-५२ बम्बविमानानाम्, एफ-२२ चोरीयुद्धविमानानाम्, इन्धनपूरणं परिवहनं च विमानानाम् परिनियोजनाय समर्थनं कुर्वन्ति, तथाकथितं "आधारसमूहं" निर्मान्ति आस्ट्रेलियादेशस्य आधारः गुआम-नगरात् प्रायः ३६०० किलोमीटर् दूरे, दक्षिणचीनसागरात् प्रायः ४००० किलोमीटर् दूरे, हवाई-नगरात् प्रायः ८,००० किलोमीटर् दूरे च अस्ति । आगामिषु कतिपयेषु वर्षेषु अमेरिकी-समुद्रीदलः गुआम-नगरे लघु-दृग-प्रतिक्रिया-युक्तं तटीय-युद्ध-रेजिमेण्ट्-समूहं नियोक्ष्यति ।

"त्वरित परिनियोजनम्" इति अभ्यासः । अमेरिका-जापान-ऑस्ट्रेलिया-देशैः आरब्धः "Confront the North 2023" इति संयुक्तवायुसेना-सैन्य-अभ्यासः चीन-देशेन सह बृहत्-परिमाणस्य युद्धस्य प्रारम्भस्य अनुकरणं कृतवान् एशिया-प्रशांतक्षेत्रे सैन्यकेन्द्रेषु विनाशकारीप्रहारं परिहरितुं अमेरिकीसैन्येन जापान, गुआम, विश्वे अधिकविकीर्णाधारस्थानानां च अमेरिकीसैन्यस्थानकात् "द्रुतनियोजन"क्षमतायाः अभ्यासार्थं सैन्यं संयोजयितुं चयनं कृतम्

सम्प्रति अमेरिका-जापानयोः "सुरक्षासहकार्यस्य नूतनयुगं" उद्घाटितम् अस्ति । भविष्ये अमेरिका-जापान-दक्षिणकोरिया-देशयोः सैन्य-सुरक्षा-सहकार्यस्य विषयाः उत्तरकोरियायाः परमाणु-क्षेपणास्त्र-विकासस्य प्रतिक्रियायाः आरभ्य सम्पूर्ण-पश्चिम-प्रशान्त-देशं यावत् विस्तारं प्राप्नुवन्ति, त्रिपक्षीय-गुप्तचर-साझेदारी-सह-कमाण्ड-सञ्चालन-व्यवस्थायां सुधारं कर्तुं शक्नुवन्ति, तथा च अमेरिकादेशः जापानदेशं दक्षिणकोरियादेशं च सैन्यकार्यक्रमेषु अधिका स्वायत्ततां दातुं शक्नोति ।

अमेरिका-जापान-देशयोः साइबर-अन्तरिक्ष-गहन-समुद्र-परमाणु-संलयन-कृत्रिम-गुप्तचर-विद्युत्-युद्ध-वायु-रक्षा-विरोधी-क्षेपणास्त्र-विरोधी, क्वाण्टम्-क्षेत्रे, अतिध्वनि-शस्त्रेषु च गहनतरं सहकार्यं करिष्यन्ति |. अमेरिका-जापान-देशयोः अपि फिलिपिन्स-वियतनाम-ऑस्ट्रेलिया-देशयोः सैन्यसाधनं शस्त्राणि च प्रदातुं तथाकथितं "सहायता" वर्धते ।

अमेरिका, जापान, दक्षिणकोरिया च "लोहत्रिकोणः" भविष्यन्ति वा ?

अधुना अमेरिका, जापान, दक्षिणकोरियादेशाः स्थितिं बद्ध्वा परिनियोजनाय स्वप्रयत्नाः वर्धितवन्तः पूर्वोत्तर एशियायाः स्थितिः भविष्ये अधिकं तनावपूर्णा भवितुम् अर्हति, सैन्यसङ्घर्षस्य जोखिमः च वर्धमानः अस्ति २०२४ तमे वर्षे कोरियाद्वीपसमूहस्य उपरि आकाशः अद्यापि सम्मुखीकरणस्य धुन्धेन पूरितः भविष्यति ।

प्रथमं प्रायद्वीपे तनावाः वर्धिताः सन्ति । अमेरिकादेशस्य समन्वयेन, दक्षिणकोरियादेशस्य प्रवर्धनेन, जापानस्य सहकार्येन, उत्तरकोरियादेशस्य उत्तेजनेन च अमेरिका-जापान-दक्षिणकोरिया-देशयोः त्रिपक्षीयसम्बन्धे अपूर्वरूपेण सुधारः अभवत् तथा दक्षिणकोरिया न केवलं सारभूतं सैन्यसहकार्यं प्राप्तवन्तः, अपितु सैन्यलक्ष्याणि अपि प्राप्तवन्तः सामूहिकसुरक्षा “कष्टस्य सन्दर्भे गठबन्धनम्” भवति ।

अमेरिका-देशस्य अभिप्रायः अस्ति यत् अमेरिका-जापान-दक्षिणकोरिया-देशयोः मध्ये "लोहत्रिकोणं" निर्मातुम्, येन चीन-उत्तरकोरिया-रूस-देशयोः नियन्त्रणे अग्रपङ्क्तिभूमिकां निर्वहति अमेरिका-जापान-दक्षिणकोरिया-देशयोः त्रिपक्षीयसहकार्यस्य बृहत्तमः साधारणः विभाजकः उत्तरकोरियायाः तथाकथितपरमाणुविकासं लक्ष्यं कर्तुं अस्ति अमेरिका-जापानयोः वास्तविकदिशा चीन-रूसयोः लक्ष्यीकरणं भवति

उत्तरकोरियादेशः कूटनीतिकसैन्यस्तरयोः अपि प्रबलतया प्रतिक्रियाम् अददात् उत्तरकोरिया-रूसयोः राष्ट्रप्रमुखैः अधिकव्यापकद्विपक्षीयसाझेदारीस्थापनार्थं प्रयत्नाः घोषिताः, "उत्तरकोरिया-रूसयोः मूलहितस्य रक्षणस्य, नूतनबहुपक्षस्य स्थापनायाः च लक्ष्यम्" इति -polarity based on independence and justice." अन्तर्राष्ट्रीयव्यवस्थायाः परिवर्तनार्थं सामरिकं सामरिकं च सहकार्यं अधिकं सुदृढं कर्तुं अस्माकं प्रबलः इच्छाशक्तिः अस्ति।" यद्यपि कोरियाद्वीपसमूहे संकटस्य सम्भावना वर्धमाना अस्ति तथापि पूर्वोत्तर एशियायाः प्रासंगिकाः देशाः प्रायद्वीपस्य स्थितिं नियन्त्रणात् बहिः गन्तुं न इच्छन्ति।

संकटप्रबन्धनं सुरक्षासहकार्यस्य नूतनः प्रकारः भवितुम् अर्हति, यत्र शिबिराणां मध्ये द्वन्द्वस्य प्रवृत्तिः अधिकाधिकं स्पष्टा भवति, तत्र परस्परविश्वासस्य अवस्थायां एकप्रकारस्य सहकार्यं गणयितुं शक्यते

द्वितीयं, परमाणुधमकी सामान्यं जातम्। अमेरिकादेशः प्रथमं इराणस्य परमाणुप्रकरणस्य समाधानं कर्तुं ततः उत्तरकोरियायाः परमाणुप्रकरणस्य समाधानं कर्तुं सज्जः अस्ति। परन्तु ईरानी-परमाणुविषये वार्तायां गतिरोधस्य कारणात् उत्तरकोरिया-परमाणुविषयस्य समाधानार्थं अमेरिका-देशः अपि "कठिन"-स्थितौ पतितः अस्ति अधुना अमेरिका-जापान-देशयोः शीतयुद्धस्य उत्पादः "विस्तारितं निवारणं" सुदृढं भवति, तथाकथितं "परमाणुनिवारणम्" च इच्छति ।

अमेरिका, जापान, दक्षिणकोरिया च पूर्वोत्तर एशियायां सामरिकसम्पत्त्याः अग्रे परिनियोजनं त्वरयन्ति, येन परमाणुविषयाणां वर्धनं, तनावाः च अधिकं वर्धन्ते, एतेन सम्पूर्णक्षेत्रीयवैश्विकपरमाणुयुद्धव्यवस्थायाः अपि महत् हानिः भविष्यति। परमाणुशस्त्राणि न केवलं उत्तरकोरिया, जापान, दक्षिणकोरिया च प्रति अधिकं संवेदनशीलाः सन्ति, अपितु सम्पूर्णे पूर्वोत्तर एशियाक्षेत्रे अपि अधिकं संवेदनशीलाः सन्ति, येन प्रायद्वीपे सर्पिलपरमाणुधमकी तनावः अधिकं वर्धयिष्यति।

तृतीयम्, शस्त्रदौडः अधिकाधिकं तीव्रः भवति। जापानदेशेन "राष्ट्रीयसुरक्षारणनीतिः" दस्तावेजस्य नूतनं संस्करणं जारीकृतम्, यत्र "अनन्यरक्षां" परित्यज्य "प्रतिआक्रमणक्षमता" निर्मितवती, यत्र विभिन्नप्रकारस्य दीर्घदूरपर्यन्तं आक्रामकक्षेपणानि सन्ति

जापानदेशेन युक्रेन-संकटस्य उपयोगः तनावस्य अतिशयोक्तिं कर्तुं, सामरिक-आतङ्कं जनयितुं, सैन्यसंस्थानां कानूनीव्यवस्थानां च सुदृढीकरणाय, सैन्यबलं वर्धयितुं, दीर्घदूरपर्यन्तं आक्रामक-क्षेपणास्त्र-विकासाय च उपयुज्यते स्म २०२४ तमस्य वर्षस्य जापानस्य रक्षाबजटं ७.९ खरब येन् अधिकं भविष्यति, यत् २०२३ वित्तवर्षात् (प्रायः ६.८ खरब येन) १६% अधिकं वर्धते ।

जापानदेशेन स्वविकसितं टाइप् १२ जहाजविरोधी क्षेपणास्त्रं समष्टिमार्गदर्शनेन, सार्वभौमिकं स्थलं, समुद्रं, वायुक्षमता च, १५०० किलोमीटर्पर्यन्तं व्याप्तिः च मूलशस्त्ररूपेण उपयुज्यते एतत् दत्तांशलिङ्केन सुसज्जितम् अस्ति तथा च टोही उपग्रहैः, वायु उपग्रहैः,पूर्वसूचना विमानम्सूचनानां आदानप्रदानं कुर्वन्तु, तथा च २०२५ तमे वर्षे होक्काइडो-नगरे जापानस्य दक्षिणपश्चिमद्वीपेषु च अमेरिकानिर्मितैः टोमाहॉक्-क्रूज्-क्षेपणास्त्रैः सह नियोजिताः भविष्यन्ति एतादृशी शस्त्रदौडः अथवा परमाणुदौडः अपि वर्धमान-दुष्टचक्रे पतित्वा पूर्वोत्तरस्य स्थिरतां अधिकं बाधितुं शक्नोति एशिया ।

दक्षिणरक्षाचिन्तनसमूहस्य विशेषशोधकः जिन् मो

मुख्य सम्पादक याओ यिजियांग