2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बेई डोङ्गतान् थाईलैण्ड्-देशाय निर्वाचितःप्रधानमन्त्री
थाईलैण्ड्-देशस्य इतिहासे प्रथमा एकमात्रं च महिलाप्रधानमन्त्री यिंगलुक् शिनावात्रा अस्ति, सा थाईलैण्ड्-देशस्य २८ तमे प्रधानमन्त्रिणी अभवत्, तस्याः कार्यकालः २०१४ तमस्य वर्षस्य मे-मासस्य ७ दिनाङ्कपर्यन्तं अभवत् । यिंगलुक् पूर्वप्रधानमन्त्री थाक्सिन् शिनावात्रायाः भगिनी, बेई डोङ्गदानस्य मातुलः च अस्ति ।
२०२४ तमस्य वर्षस्य अगस्तमासस्य १६ दिनाङ्के थाईलैण्ड्-देशस्य प्रतिनिधिसभायाः आर्धाधिकमतैः मतदानं कृत्वा थाईलैण्डस्य ३१तमं प्रधानमन्त्री निर्वाचितम् मामा सोमचै . थाईलैण्ड्-देशस्य इतिहासे सा द्वितीया महिलाप्रधानमन्त्री अपि अस्ति ।
चित्रम् : २०२४ तमस्य वर्षस्य अगस्तमासस्य १५ दिनाङ्के फेउ थाई-पक्षस्य नेता, थाईलैण्डस्य पूर्वप्रधानमन्त्री थाक्सिन् शिनावात्रायाः पुत्री च बेई डोङ्गटान् सत्ताधारीगठबन्धनस्य भागिनैः नूतनप्रधानमन्त्रीरूपेण नामाङ्कितायाः अनन्तरं बैंकॉक्-नगरे पत्रकारसम्मेलने पत्रकारैः सह भाषितवती
सा का अस्ति ? परिवारस्य राजनैतिकनियतिं चुनौतीं दत्त्वा?
यथा वयं सर्वे जानीमः, पेटोङ्गटार्न् शिनावात्रा थाईलैण्डदेशस्य पूर्वप्रधानमन्त्री थाक्सिन् शिनावात्रा इत्यस्य पुत्री अस्ति, शुक्रवासरे, अगस्तमासस्य १६ दिनाङ्के, सा थाईलैण्ड्देशस्य ३१ तमे प्रधानमन्त्रीरूपेण नियुक्ता।
यद्यपि बेटोन्टिन् कदापि सांसदरूपेण मन्त्रिरूपेण वा कार्यं न कृतवती तथापि तस्याः राजनीतिषु संलग्नतायाः दीर्घः इतिहासः अस्ति । यदा तस्य पिता २००१ तः २००६ पर्यन्तं थाईलैण्ड्देशस्य २३तमः प्रधानमन्त्रीरूपेण कार्यं कृतवान् तदा बेइटन् थान् तस्य सह प्रचारकार्यं कृतवान्, यावत् तख्तापलटः न जातः तावत् जनानां सह मिलितवान्
२००८ तमे वर्षे संवैधानिकन्यायालयेन जनशक्तिपक्षस्य विघटनस्य आदेशः दत्तः, तस्याः मातुलः सोमचाई वोङ्गसावतः २६तमः प्रधानमन्त्री अपि पदात् निष्कासितः
तदनन्तरं थाईलैण्ड्देशस्य प्रथमा महिलाप्रधानमन्त्री तस्याः मातुलस्य यिंगलुक् शिनावात्रा इत्यस्याः २०१४ तमे वर्षे तख्तापलटात् पूर्वं संवैधानिकन्यायालयेन पदत्यागस्य आदेशः दत्तः । यिंगलुक् २०१७ तमे वर्षे थाईलैण्ड्-देशात् पलायितवान्, अनन्तरं "तण्डुलप्रकरणे" अनुपस्थितौ दोषी इति निर्णीतः, पञ्चवर्षस्य कारावासस्य दण्डं च दत्तवान् ।
पितुः, मातुलस्य, मातुलस्य च भाग्यं दृष्ट्वा अपि बेटोण्डन् राजनीतिक्षेत्रे प्रवेशस्य साहसं कृतवान् ।
चित्रम् : बेई डोंगदान तथा थाक्सिन् इ२६ जुलैथाक्सिन के जन्मदिन के फोटो।
२०२१ तमस्य वर्षस्य अक्टोबर्-मासस्य २८ दिनाङ्के थाईलैण्ड्-देशस्य खोन् काएन्-अन्तर्राष्ट्रीय-सम्मेलन-प्रदर्शन-केन्द्रे आयोजिते फेउ-थाई-पक्षस्य वार्षिकसम्मेलने ३६ वर्षीयः आधिकारिकतया राजनैतिकक्षेत्रे प्रवेशं कृतवान् अस्मिन् कार्यक्रमे तत्कालीनः फेउ थाई-पक्षस्य अध्यक्षः सोम्फोर्न् स्वस्य त्यागपत्रस्य घोषणां कृतवान्, ततः बेटोन् थान्-इत्यस्य परिचयः अभवत् यत् सः दलस्य सङ्गति-नवीनीकरणयोः मुख्यसल्लाहकारः इति
बेई डोङ्गदानस्य जन्म १९८६ तमे वर्षे अगस्तमासस्य २१ दिनाङ्के अभवत्, सः थाक्सिन्-कुनिङ्गयोः कनिष्ठः बालकः अस्ति । तस्याः उपनाम उङ्ग्-इङ्ग् अस्ति ।
पेटोण्डन् सेण्ट् जोसेफ् कान्वेण्ट् विद्यालये, मेटर डेइ विद्यालये च माध्यमिकशिक्षां सम्पन्नवान्, चुलालोन्कोर्न् महाविद्यालयात् राजनीतिशास्त्रे स्नातकपदवीं प्राप्तवान्, ततः यूनाइटेड् किङ्ग्डम्-देशस्य सरे विश्वविद्यालये अन्तर्राष्ट्रीयहोटेलप्रबन्धने मुख्यशिक्षणं कृतवान्
स्नातकपदवीं प्राप्त्वा सः पारिवारिकव्यापारे पुनः आगत्य रियल एस्टेट् कम्पनी एससी एसेट् इत्यस्य बृहत्तमः भागधारकः थाइकॉम् फाउण्डेशनस्य बोर्ड सदस्यः च अभवत् । अन्येषु कम्पनीषु अपि तस्याः भागः अस्ति, यथा रोज्वुड् बैंकॉक्, टेम्स् वैली होटेल् खाओ याई, द सिस्टर्स् नेल्स् एण्ड् मोरे च । २०२२ तमे वर्षे अस्य कम्पनीयाः २१ कम्पनीषु भागाः सन्ति येषां मूल्याङ्कनं प्रायः ६८ अरब बाथ् अस्ति ।
चित्रम् : २००८ तमे वर्षे जुलैमासस्य १० दिनाङ्के बेई डोङ्गडान् चुलालोन्कोर्न् विश्वविद्यालयस्य स्नातकसमारोहे स्वपरिवारेण सह फोटो गृहीतवान् ।
२०१९ तमे वर्षे बेई डोङ्गदानः पिडोक् सुक्सावत इत्यनेन सह विवाहं कृत्वा एकः पुत्रः, एकः पुत्री च अभवत् । सा २०२३ तमस्य वर्षस्य मे-मासस्य १४ दिनाङ्कस्य निर्वाचनदिनात् पूर्वं मे-मासस्य प्रथमे दिने स्वसन्ततिं जनितवती । अस्मिन् सामान्यनिर्वाचने फेउ थाई दलस्य १४१ आसनानि प्राप्तानि, केवलं १० आसनानि प्राप्य फेउ थाई दलस्य प्रथमा पराजयः अभवत् ।
परन्तु फेउ थाई प्रयुतस्य जुण्टा-सङ्घस्य पूर्वगठबन्धनसाझेदारैः सह गठबन्धनं कृत्वा सफलतया सर्वकारस्य निर्माणं कर्तुं समर्थः अभवत् । मन्त्रिपदं स्वीकुर्वन् बेई डोङ्गटनः मृदुशक्तिरणनीतिसमितेः उपाध्यक्षः भवितुम् अचलत् तथा च फेउ थाईपक्षस्य नेतारं निरन्तरं कार्यं कर्तुं चितवान् यथा थाक्सिन् पूर्वं उक्तवान् यत् "बेई डोङ्गटनः दलस्य मध्ये एव तिष्ठेत्, सैथा च भवितव्यम्" इति सर्वकारभवने एव तिष्ठन्तु ।
फेउ थाई दलस्य निदेशकमण्डलेन १५ अगस्तदिनाङ्के बेई डॉन् थान् इत्यस्मै प्रधानमन्त्रिपदस्य उम्मीदवारत्वेन मतदानात् पूर्वं पिंग थोङ्गथा इत्यनेन पूर्वप्रधानमन्त्री साई था था था इत्यनेन सह मध्याह्नभोजनं कुर्वती स्वभगिन्याः सुखदं फोटो साझां कृतम्। पश्चात् सा प्रकटितवती यत् सेइटा अपि प्रधानमन्त्रिणः उत्तराधिकारीत्वेन नामाङ्कनस्य समर्थनं कृतवती ।
इदं प्रतीयते यत् बेई डोङ्गडान् इत्यस्याः कार्यभारग्रहणं कठिनं नास्ति।
तस्याः कृते आर्थिकविषयाणि अत्यन्तं चुनौतीपूर्णं कार्यम् अस्ति यतः अन्येषां बहूनां देशानाम् इव थाईलैण्ड्-देशः अपि महामारी-उत्तरयुगे कठिन-पुनरुत्थानस्य सामनां करोति |. अपि च, तख्तापलटस्य अनन्तरं दशके थाईलैण्ड्देशे दीर्घकालं यावत् आर्थिकमन्दता अभवत् । थाक्सिन् अपि उक्तवान् यत् यदा सः प्रधानमन्त्री आसीत् तदा अपेक्षया वर्तमानस्य स्थितिः बहु कठिना अस्ति।
सामाजिकमाध्यमेषु केचन थाईजनानाम् जीवने सुधारं कर्तुं प्रैट्-महोदयायाः अभियानस्य प्रतिज्ञायाः क्लिप्स् उपयुज्य तस्याः उपहासं, विडम्बन-चित्रणं, अपमानं च कृतवन्तः, तेषां लक्ष्याणि प्राप्तुं सर्वकारः असमर्थः इति दावान् कृतवन्तः
यद्यपि बेई डोङ्गडान् स्वस्य मातुलस्य यिंगलुक् इव धैर्यं धारयति तथापि सा आलोचनायाः प्रतिक्रियां अधिकविश्वासेन कठोरतापूर्वकं च ददाति ।
अतः तस्याः कार्यकालः अतीव प्रतीक्षितः अस्ति यत् जनाः न केवलं तस्याः सद्वस्तूनि जीवन्तं कर्तुं अपेक्षन्ते, अपितु ज्ञातुम् इच्छन्ति यत् सा शिनावात्रा-परिवारस्य नेतृत्वस्य भाग्यस्य शापं भङ्गयितुं शक्नोति वा इति।
न्यायालयस्य निर्णयेन नूतनः प्रधानमन्त्री प्रेरितः
थाईलैण्ड्-देशस्य संवैधानिकन्यायालयेन सैता-महोदयस्य प्रधानमन्त्रिपदस्य निवृत्तिः अन्तिमेषु दिनेषु द्वितीयः प्रमुखः निर्णयः अस्ति, यत् थाईलैण्डस्य राजनैतिकक्षेत्रं कम्पयति। अस्मिन् एव न्यायालये एव प्रगतिशीलं मुख्यविपक्षं कदिमापक्षं विघटितम् आसीत्, यत् गतवर्षस्य निर्वाचने विजयं प्राप्तवान् परन्तु शासनं कर्तुं प्रतिबन्धितः आसीत्, यत् lèse-majesté इत्यस्य कृते संविधानस्य अनुच्छेदस्य ११२ परिवर्तनं प्रस्तावयित्वा संविधानस्य उल्लङ्घनं कृतवान् इति। अधुना अस्य दलस्य पुनर्गठनं जनदलम् (Pracachon) इति कृतम् अस्ति ।
थाईलैण्डस्य संवैधानिकन्यायालयेन थाएटा प्रधानमन्त्रिपदात् निष्कासितः इति निर्णयस्य परदिने फेउ थाई दलस्य नेता बेइटोङ्ग थान् गठबन्धनसर्वकारे सर्वेषां दलानाम् पूर्णसमर्थनं प्राप्य बैंकॉक्-नगरस्य तृतीयक्रमाङ्कस्य शिनावात्रा-गोपुरे एकत्रितः अभवत् to hold a press conference to nominate सा थाईलैण्ड्देशस्य ३१तमः प्रधानमन्त्री अस्ति । सः अवदत् यत् सेतायाः निष्कासनस्य विषये सः खेदं अनुभवति चेदपि देशः अग्रे गन्तव्यम् इति।
चित्रम् : २०२४ तमस्य वर्षस्य अगस्तमासस्य १५ दिनाङ्के फेउ थाई-पक्षस्य नेता बेई डोङ्गटान् इत्यनेन बैंकॉक्-नगरस्य शिनावात्रा-गोपुरे स्वस्य सत्ताधारीगठबन्धनस्य भागिनैः सह पत्रकारसम्मेलनं कृत्वा तस्याः नूतनप्रधानमन्त्रीरूपेण नामाङ्कनं कृतम्
फेउ थाई इत्यस्य सत्ताधारी गठबन्धनस्य भागिनः पूर्वमेव स्वस्य प्रधानमन्त्रिपदस्य उम्मीदवारानाम् समर्थनं प्रकटितवन्तः, यत्र गतवर्षस्य निर्वाचने तृतीयस्थानं प्राप्तः थाई प्राइड् दलः, तथैव सैन्यसमर्थकः पीपुल्स पावरपार्टी, थाईलैण्ड्देशस्य नेशनल् यूनिटी पार्टी च सन्ति। थाई पीपुल्स पावर पार्टी इत्यस्य उम्मीदवारः नेता च अनुटिन् अन्यः अग्रणीरूपेण दृश्यते किन्तु शुक्रवासरे मतदानस्य मध्ये फेउ थाई उम्मीदवारस्य विरुद्धं न धावति इति अवदत्।
थाई जनशक्तिपक्षस्य नेता अनुटिन् अवदत् यत् - "वयं सर्वे पूर्णसमर्थनं सहकार्यं च दातुं सज्जाः स्मः, यत्र नूतनप्रधानमन्त्री आधिकारिकनियुक्तेः प्रथमदिनात् एव नीतयः कार्यान्वितुं सज्जता अपि अस्ति।
बेई डोङ्गटन् इत्यनेन फेउ थाई-पक्षस्य, गठबन्धनसर्वकारदलानां सदस्यानां च कृते कृतज्ञतां प्रकटितवती यत् तेन नूतनप्रधानमन्त्रीरूपेण तस्याः चयनं समर्थनं च कृतम्
चित्रम् : फेउ थाई दलस्य नेता बेई डोङ्गतान् स्वस्य सत्ताधारी गठबन्धनस्य भागिनानां समर्थनं प्राप्य तां नूतनप्रधानमन्त्रीरूपेण नामाङ्कितवती।
प्रधानमन्त्री प्रत्याशीनां विषये सस्पेन्सः
थाईलैण्ड्देशस्य प्रतिनिधिसभायाः अध्यक्षः वान मोहम्मद नूरमाता इत्यनेन शुक्रवासरे, अगस्तमासस्य १६ दिनाङ्के प्रतिनिधिसभायाः विशेषसभा आहूता, यत्र प्रधानमन्त्रीपदस्य उपयुक्तस्य उम्मीदवारस्य समीक्षा, पुष्टिः च कृता, तदनुसारं च... संविधानम् अर्थात् नूतनप्रधानमन्त्री निर्वाचनार्थम्।
नूतनप्रधानमन्त्री मतदानं तस्मिन् निर्भरं भवति यत् सः उम्मीदवारः दलस्य उम्मीदवारसूचौ दृश्यते, न्यूनातिन्यूनं ५% सांसदानां समर्थनं प्राप्नोति वा २५ तः अधिकानां सांसदानां समर्थनं प्राप्नोति वा इति।
सम्प्रति पञ्चराजनैतिकदलानां सप्त योग्याः उम्मीदवाराः सन्ति : फेउ थाई पार्टीयाः अनुतिन चर्नविराकुलः; थाईलैण्ड्-देशः, डेमोक्रेटिक-पक्षस्य जुरिन् लक्षनाविसित् ।
परन्तु तेषु द्वौ निर्वाचनात् बहिष्कृतौ यतः जनरल् प्रयुथ् चान्-ओचा सम्प्रति प्रिवी काउन्सिलस्य सदस्यः अस्ति तथा च झू लिन् विपक्षस्य सदस्यः अस्ति।
चित्रम् : १५ दिनाङ्के एकस्मिन् फोटो दृश्यते यत् बेटोण्डम्-नगरस्य पूर्वप्रधानमन्त्री सेइटा एकत्र मध्याह्नभोजनं कृतवान् । पोस्ट् केवलं "मध्याह्नभोजनसमयः" इति शीर्षकं हृदयस्य इमोजी च आसीत् ।
सैता बुधवासरे प्रधानमन्त्रिपदस्य एकवर्षात् न्यूनकालानन्तरं निष्कासितः। थाईलैण्ड्देशस्य संवैधानिकन्यायालयेन निर्णयः कृतः यत् सः घूसस्य कारणेन कारागारं गतः मन्त्रिमण्डलस्य सदस्यं नियुक्त्य गम्भीरं नैतिकं उल्लङ्घनं कृतवान् । अनेन तस्य निवृत्तिः अभवत्, सम्पूर्णस्य मन्त्रिमण्डलस्य पुनर्गठनं च अभवत् ।
फेउ थाई-पक्षस्य द्वौ योग्यौ प्रधानमन्त्रिपदस्य उम्मीदवारौ स्तः, ययोः द्वयोः अपि २०२३ तमे वर्षे सामान्यनिर्वाचने भागं गृहीतम् अस्ति । तेषु एकः पूर्वप्रधानमन्त्री थाक्सिन् शिनावात्रा इत्यस्य पुत्री बेई डोङ्गतान् अस्ति, सा फेउ थाई दलस्य सच्चा अग्रजः राज्यकर्त्री इति गण्यते अन्यः ७५ वर्षीयः पूर्वन्यायमन्त्री चैकासोन् अस्ति, यः थाक्सिन्-भगिन्या यिंग्लुक् शिनावात्रायाः नेतृत्वे फेउ थाई-सर्वकारे कार्यं कृतवान्, २०१४ तमे वर्षे तख्तापलटेन च निष्कासितः
अगस्तमासस्य १४ दिनाङ्कपर्यन्तं बेई डोङ्गडान् इत्यस्याः नाम एतावत् प्रबलं ध्यानं न प्राप्तम्, सा तस्मिन् दिने चीनदेशे एव आसीत्, थाक्सिन् इत्यस्य आधिकारिकनिवासस्थाने फेउ थाई-पक्षेण गठबन्धनसर्वकारेण च आयोजिते महत्त्वपूर्णे मन्त्रिमण्डले भागं न गृहीतवती
तस्मिन् दिने थाई-माध्यमेषु प्रकाशितानां समाचारानुसारं सभायां उपस्थितस्य चैकासोनस्य प्रधानमन्त्रीत्वस्य अवसरः भवितुम् अर्हति ।
प्रधानमन्त्रिकार्यालयस्य पूर्वमन्त्री, प्रधानमन्त्रिकार्यालयस्य पूर्वमहासचिवः च सुरानन्दवेज्जाजीवः अपि सार्वजनिकरूपेण मतं दत्तवान् यत् फेउ थाई प्रथमं बेई डोङ्गटनं परिस्थित्या परिचितं कर्तुं चाय कासोन् इत्यस्य चयनं कर्तुं शक्नोति, यतः तस्याः राष्ट्रियप्रशासनस्य अनुभवः नास्ति संसदीयः इति वा अनुभवः।
परन्तु अगस्तमासस्य १५ दिनाङ्के आयोजिते फेउ थाई पार्टी सदस्यानां सभायां बहुमतं बेई डोङ्गटान् इत्यस्य कृते अभवत्, यः आगामिबुधवासरे ३८ वर्षाणि पूर्णं करिष्यति। अस्य निर्णयस्य कारणं यत् सा सैता च देशे सर्वत्र जनानां समीपं गन्तुं अभियानं कृतवन्तौ, यदा तु कार्सनः यद्यपि अत्यन्तं सम्मानितः तथापि ७५ वर्षीयः आसीत्, तस्य स्वास्थ्यं दुर्बलं च आसीत्, गतवर्षे सः दौडतः निवृत्तः अभवत्
भविष्यस्य सम्भाव्यसमस्यानां विषये अपि चिन्ता वर्तते, विशेषतः चाय कासेमस्य पूर्ववक्तव्यस्य विषये यत् lèse majeste विषये कानूनम् परिवर्तयितव्यम् इति तथा च अभियोजकानाम् निर्णयः यत् सः महान्यायवादी (Pichit Chuenban) आसीत्, यदा सः न्यायालयस्य घूसदानस्य आरोपितः आसीत् अधिकारिणः येषां कारणात् अन्ततः सेटा इत्यस्य निष्कासनं जातम् ।
चित्रम् : अगस्तमासस्य १५ दिनाङ्के फेउ थाई-पक्षस्य नेता बेई डोण्टान् तस्याः गठबन्धनसहभागिभिः सह बैंकॉक्-नगरस्य तृतीय-क्रमाङ्कस्य शिनावात्रा-गोपुरे पत्रकारसम्मेलनं कृत्वा तस्याः नूतनप्रधानमन्त्रीरूपेण नामाङ्कनं कृतम्
एतासां चिन्तानां गणनां कृत्वा फेउ थाई पार्टी परिषद् बेई डोङ्ग थान् इत्यस्य ३१ तमे प्रधानमन्त्रीरूपेण नामाङ्कनं कर्तुं निर्णयं कृतवती, सर्वेषां गठबन्धनदलानां सार्वजनिकरूपेण फेउ थाई पार्टी इत्यस्य उम्मीदवारस्य समर्थनस्य घोषणा कृता अस्ति, चाहे उम्मीदवारः कोऽपि भवेत्
थाईराजनीत्यां नूतनयुगम्
बेटोण्डन् ३७ वर्षे प्रधानमन्त्री अभवत्, यत् जनदलस्य नेता, बृहत्तमस्य विपक्षस्य दलस्य नूतनः नेता च नुत्थापोङ्ग रुएङ्गपनावुत् इत्यस्य समानवयसि आसीत्
यथा थाईलैण्ड्देशः स्वस्य अर्थव्यवस्थां पुनः सजीवं कर्तुं संघर्षं कुर्वन् अस्ति तथा पेटोन् थान् स्वस्य योग्यतां सिद्धं कर्तव्यम्। आंशिकरूपेण कार्यान्वितः डिजिटल बटुकप्रोत्साहनकार्यक्रमः निरन्तरं भविष्यति वा इति जनसमूहः उत्कीर्णतया पश्यति।
गठबन्धनसर्वकारदलनेतृभिः सह पत्रकारसम्मेलने बेटोन्टिन् अवदत् यत् सा देशस्य आर्थिकदुर्बलतां दूरीकर्तुं यथाशक्ति साहाय्यं करिष्यति। "डिजिटल बटुके" १०,००० बाट् निर्गमनस्य परियोजनायाः विषये सा अवदत् यत् कार्यान्वयनं निरन्तरं कर्तव्यं वा इति प्रथमं मतं श्रोतव्यम् इति।
सा अपि मीडिया-प्रश्नानां उत्तरं दत्त्वा अवदत् यत् सा स्वपरिवारस्य मतं परामर्शितवती, मातुः चिन्ता च अवगम्यते, सर्वे तस्याः निर्णयस्य आदरं कुर्वन्ति इति। तस्याः पिता थाक्सिन् शिनावात्रा तस्याः उपदेशं ददाति स्म ।
गुरुवासरे पूर्वप्रधानमन्त्री सैता सह तस्याः मध्याह्नभोजनस्य विषये पत्रकारैः पृष्टा, तेषां विषये चर्चा कृता वा इति पृष्टा सा अवदत् यत् सः अपि तस्याः नामाङ्कनस्य समर्थनं करोति इति।
सा रूढिवादीनां बलानां राजनैतिकचुनौत्यस्य सामनां कर्तुं शक्नोति, येषु बहवः चिरकालात् स्वपितुः थाक्सिन् शिनावात्रा इत्यस्य विरोधं कुर्वन्ति, द्वेष्टि अपि कुर्वन्ति ।
तदतिरिक्तं एतानि रूढिवादीशक्तयः कदीमापक्षस्य विघटनं कृत्वा प्रधानमन्त्रिणं सैतां निष्कास्य स्वशक्तिं प्रभावं च पूर्णतया प्रदर्शितवन्तः। एतेन प्रकाशितं यत् तख्तापलटस्य विरासतां संविधानस्य संशोधनं विना कार्यकारीशक्तिः स्वतन्त्रतया कार्यं कर्तुं न शक्नोति।
चित्रम् : फेउ थाई दलस्य नेता तथा थाईलैण्ड्देशस्य पूर्वप्रधानमन्त्री थाक्सिन् शिनावात्रा इत्यस्य पुत्री २०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य २७ दिनाङ्के थाईलैण्ड्देशस्य बैंकॉक्-नगरे दलस्य मुख्यालये भाषणं कृतवती
एकं गोलचक्रे निर्वाचनम्
गतवर्षस्य सामान्यनिर्वाचने फेउ फेउ थाई द्वितीयस्थानं प्राप्तवान्, परन्तु विजयी सुधारवादी कदिमा दलं पूर्वस्य सिनेट् इत्यनेन अवरुद्धम्, सैन्येन नियुक्तं, ततः सर्वकारस्य निर्माणस्य अवसरः दत्तः, यत्र साई था था था था प्रधानमन्त्री आसीत्
पश्चात् फेउ थाई इत्यनेन कदिमा इत्यस्य सत्तासङ्घस्य बहिष्कारः कृतः, तदनन्तरं पूर्वसैन्यसमर्थितसर्वकारेण सह सम्बद्धैः दलैः सह मिलित्वा तख्तापलटेन निष्कासितम् केषाञ्चन समर्थकानां वितृष्णा, आलोचना च अभवत्, परन्तु दशकशः गहनराजनैतिकविभाजनस्य अनन्तरं गतिरोधं भङ्ग्य मेलनं आरभ्यत इति दलस्य अधिकारिणः अवदन्।
चित्रम् : २०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य २७ दिनाङ्के फेउ थाई-पक्षस्य नूतनः नेता बेई डोङ्गटनः थाईलैण्ड्-देशस्य बैंकॉक्-नगरे फेउ थाई-पक्षस्य मुख्यालये फेउ थाई-पक्षस्य सदस्येभ्यः पारम्परिकं अभिवादनं नमस्ते इति प्रसारितवान्
प्रयुथसैन्यसर्वकारस्य समये २०१७ तमे वर्षे संशोधिते थाईलैण्डस्य संविधाने पूर्वसिनेटर्-जनाः प्रधानमन्त्रीपदस्य उम्मीदवारानाम् वीटो-अधिकारं दातुं विशेषाधिकारं दत्तवान् । परन्तु मेमासे यदा तेषां कार्यकालः समाप्तः भवति तदा एषा शक्तिः समाप्तः भवति । गतमासे जटिलप्रक्रियाद्वारा निर्वाचिताः नूतनाः सिनेटराः वीटोशक्तिं न धारयन्ति।
अधुना अभ्यर्थिनः केवलं प्रतिनिधिसभायां बहुमतं प्राप्तुं आवश्यकं यत् न्यूनातिन्यूनं २४७ मतं भवति। कदीमापक्षस्य विघटनकारणात् षट् सदस्याः राजनीतिं प्रतिबन्धिताः, प्रतिनिधिसभायाः सम्प्रति ४९३ वर्तमानसदस्याः सन्ति । अन्यः थाई प्राइड् सांसदः न्यायालयस्य निर्णयं यावत् निलम्बितः अस्ति।
चित्रम् : २०२४ तमस्य वर्षस्य अगस्तमासस्य १५ दिनाङ्के गुरुवासरे थाईलैण्ड्देशस्य बैंकॉक्-नगरे संसदे फेउ थाई-पक्षस्य सदस्याः मिलितवन्तः ।
यद्यपि फेउ थाई इत्यस्य मुख्यगठबन्धनसहभागिनः तस्य उम्मीदवारस्य बेई डॉन् थान् इत्यस्य समर्थनं कृतवन्तः तथापि ते सर्वे पुनः अवदन् यत् ते lèse-majesté कानूनस्य परिवर्तनस्य समर्थनं न करिष्यन्ति, एषः प्रस्तावः गतवर्षस्य निर्वाचने प्रमुखः विषयः अभवत्। फेउ थाई इत्यनेन अभियानकाले अस्य विषयस्य चर्चा कृता आसीत्, परन्तु सत्तां स्वीकृत्य तस्य वाक्पटुता महत्त्वपूर्णतया निम्नस्तरीयः आसीत् ।
थाईलैण्ड्-देशस्य दण्डसंहितायां धारा ११२ इति नाम्ना प्रसिद्धः अयं कानूनः राजतन्त्रस्य आलोचनां निषिद्धं करोति, प्रत्येकस्य अपराधस्य अधिकतमं १५ वर्षाणां कारावासस्य दण्डः च अस्ति समीक्षकाः वदन्ति यत् प्रायः एतस्य नियमस्य उपयोगः राजनैतिकविरोधस्य दमनार्थं साधनरूपेण भवति।
विघटितस्य कडिमा-पक्षस्य विधायकानां नूतनं गृहं जनपक्षः गुरुवासरे अवदत् यत् शुक्रवासरे फेउ थाई-प्रत्याशिनां कृते मतदानं न करिष्यति। जनपक्षस्य नेता नतापोर्न् इत्यनेन उक्तं यत् विपक्षदलरूपेण दलं स्वकर्तव्यं निरन्तरं निर्वहति।