2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
१५ दिनाङ्के सीएनएन-संस्थायाः प्रतिवेदनानुसारं अमेरिकी-अभियोजकाः तस्मिन् एव दिने अवदन् यत् २०२३ तमे वर्षे सुप्रसिद्धस्य हास्यकलाकारस्य मैथ्यू पेरी इत्यस्य मृत्योः विषये आपराधिक-अनुसन्धाने पञ्च जनानां विरुद्धं अवैध-मादक-द्रव्य-विक्रयणस्य आरोपः कृतः पेरी एकः अभिनेता अस्ति यः अमेरिकन-टीवी-श्रृङ्खलायां "फ्रेण्ड्स्" इत्यस्मिन् "चाण्डलर बिङ्ग्" इति भूमिकां निर्वहति ।
पूर्वं अन्वेषकाः अवदन् यत् पुलिसैः भूमिगतं अवैधमादकद्रव्यविक्रयजालं ज्ञातम्, पेरी इत्यस्य मृत्युं जनयति इति केटामाइन् (सामान्यतया के चूर्णम् इति प्रसिद्धम्) अस्य जालस्य माध्यमेन विक्रीतम्
"चाण्डलर" अभिनेता मैथ्यू पेरी स्रोतः दृश्य चीन
अगस्तमासस्य १६ दिनाङ्के स्थानीयसमये अमेरिकी-अटर्नी-कार्यालयेन उक्तं यत् येषु पञ्च जनाः अभियोगं कृतवन्तः तेषु द्वौ वैद्यौ, पेरी-महोदयस्य व्यक्तिगतजीवनसहायकः, अन्यः च व्यक्तिः यः कानूनप्रवर्तन-अधिकारिभिः “केटामाइन्-राज्ञी” इति उच्यते अभियोजकाः अवदन् यत् प्रतिवादीः "पेरी इत्यस्य मादकद्रव्यव्यसनस्य लाभं गृहीतवन्तः... तथा च ज्ञातवन्तः यत् ते किमपि दुष्कृतं कुर्वन्ति।"
समाचारानुसारं पञ्चसु प्रतिवादीषु त्रयः अभियोजकैः सह स्वीकारसम्झौतां कृतवन्तः। अभियोजकः अवदत् यत् अन्ययोः जनानां साल्वाडोर प्लासेन्सिया, जस्वीन् संघ च १४ दिनाङ्के औपचारिकरूपेण आरोपः कृतः।
प्लासेन्सिया नामकः चिकित्सकः केटामाइन्-व्यापारस्य षड्यंत्रस्य एकं, केटामाइन्-व्यापारस्य सप्त अपराधेषु, दस्तावेजेषु अथवा अभिलेखेषु छेदनस्य, मिथ्याकरणस्य च द्वौ अपराधौ अपराधं न स्वीकृतवान् वैद्यः न्यायाधीशस्य विवादं यावत् स्थापितः अस्ति, तस्य जमानतस्य मूल्यं एकलक्षं डॉलरं निर्धारितम् अस्ति तथा च अमेरिकी-मादक-प्रवर्तन-प्रशासनेन पूर्वं प्रदत्तस्य चिकित्सा-अनुज्ञापत्रस्य समर्पणं कर्तुं आवश्यकम् अस्ति, यत् सः रोगिभ्यः नियन्त्रित-पदार्थान् निर्धारयितुं शक्नोति
कथितं यत् स्वगृहात् "मादकद्रव्यविक्रयक्षेत्रं" चालयति स्म, तस्य विरुद्धं केटामाइन्-व्यापारस्य षड्यंत्रं, मादकद्रव्यसम्बद्धं परिसरं चालयितुं, मादकद्रव्यस्य मेथाम्फेटामाइन् (सामान्यतया मेथाम्फेटामाइन् इति नाम्ना प्रसिद्धम्) यातायातस्य अभिप्रायेन धारणस्य एकैकं आरोपं कृतम् and possession with intent to traffic ketamine सा केटामाइन् व्यापारस्य पञ्च अपराधेषु अपराधं न स्वीकृतवती अस्ति। अभियोजकाः तर्कयन्ति स्म यत् सांगा इत्यस्याः नित्यं सीमापारं यात्रां, द्वयम् अमेरिकन-ब्रिटिश-नागरिकतां च दृष्ट्वा सा "महत्त्वपूर्णं उड्डयन-जोखिमं जनयति" इति, न्यायाधीशेन च तस्याः जमानतः न दातव्यः इति निर्णयः कृतः
अन्वेषकाः मन्यन्ते यत् पेरी २०२३ तमे वर्षे शरदऋतौ "मादकद्रव्यव्यसनं प्रति प्रत्यागतवान्", तथा च डॉ. प्लासेन्सिया अन्येन अभियुक्तवैद्येन मार्क चावेज् इत्यनेन सह पेरी इत्यस्मै मादकद्रव्याणि प्रदातुं कार्यं कृतवान् इति
पेरी इत्यस्य सहायकः केनेथ् इवामासा इत्यनेन चिकित्साप्रशिक्षणं न प्राप्य अपि केटामाइन् इति औषधं प्रदत्तम् । अधिकारिणः तस्य उपरि आरोपं कुर्वन्ति यत् "पेरी इत्यस्य मृत्योः दिवसे २०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य २८ दिनाङ्के पेरी इत्यस्मै बहुविधं इन्जेक्शनं दत्तवान्" ।
पञ्चमः प्रतिवादी एरिक् फ्लेमिङ्ग् इत्यनेन स्वीकृतं यत् सः पेरी इत्यस्य मृत्युं जनयति इति केटामाइन् इत्यस्य व्यापारं कृतवान्, सः च साङ्गा इत्यस्मात् औषधानि क्रीतवान् इति।
अभियोजकाः अवदन् यत् २०२३ तमस्य वर्षस्य सेप्टेम्बरमासतः अक्टोबर्-मासपर्यन्तं पेरी इत्यनेन "प्रायः २० शीशाः केटामाइन्" प्राप्ताः, प्रायः ५५,००० डॉलरं च दत्तम् । अभियोजकः अपि अवदत्, "प्रतिवादी प्लासेन्सिया इदं पेरी इत्यस्मात् धनं प्राप्तुं अवसररूपेण दृष्टवान्, २०२३ तमस्य वर्षस्य सितम्बरमासे एकस्मिन् गपशपसन्देशे लिखितवान् यत्, 'अहं चिन्तयामि यत् अयं मूर्खः कियत् दास्यति?' पेरी इत्यस्य एकमात्रः आपूर्तिः स्रोतः भवतु” इति ।
समाचारानुसारं पेरी इत्यस्य मृत्युः २०२३ तमस्य वर्षस्य अक्टोबर्-मासे ५४ वर्षे अभवत् । तस्मिन् समये सः स्वगृहस्य स्नानकुण्डे अधोमुखः प्लवमानः अभवत् । शवपरीक्षाप्रतिवेदनानुसारं "केटामाइन् प्रति तीव्रप्रतिक्रिया" तदनन्तरं डुबने च अभिनेता मृतः ।
DEA निदेशिका एन् मिलग्रामः अवदत् यत्, "मैथ्यू पेरी इत्यस्य यत् घटितं तत् असैय्यवैद्यैः आरब्धम् ये स्वस्य विश्वासस्य पदस्य दुरुपयोगं कृत्वा तं नगदयन्त्रवत् व्यवहारं कृतवन्तः यदा वीथिषु औषधव्यापारिणः तस्मै अचिह्नितशीशीषु केटामाइन् विक्रीयन्ते स्म।