2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[Global Network Report] ब्रिटिश-प्रसारण-निगमस्य (BBC), रायटर्-आदि-माध्यमानां समाचारानुसारं यदा युक्रेन-सेना रूस-देशे कार्याणि कर्तुं प्रविष्टवती तदा ब्रिटिश-रक्षा-मन्त्रालयस्य प्रवक्ता १५ दिनाङ्के प्रतिबन्धानां विषये वक्तव्यं दत्तवान् युक्रेनदेशं प्रति आङ्ग्लपक्षेण साहाय्यकृतानां शस्त्राणां प्रयोगविषये ।
बीबीसी-पत्रिकायाः समाचारः अस्ति यत् एकेन ब्रिटिश-स्रोतेन प्रकाशितं यत् युक्रेन-सेना रूस-देशे कार्याणि कर्तुं यूके-देशेन प्रदत्तानां चैलेन्जर-२-टङ्कानां उपयोगं कृतवती अस्ति the operation" इति ।
परन्तु बीबीसी इत्यादिभिः ब्रिटिशमाध्यमैः ज्ञातं यत् ब्रिटिश-रक्षामन्त्रालयस्य प्रवक्ता १५ तमे दिनाङ्के पुनः अवदत् यत् युक्रेन-सेनायाः "स्पष्टतया अधिकारः अस्ति" यत् यूनाइटेड् किङ्ग्डम्-देशेन प्रदत्तानां शस्त्राणां उपयोगाय "आत्मरक्षायै, अवैध-रूसी-आक्रमणानां प्रतिरोधाय च" कर्तुं शक्नोति ." एतेन रूसस्य अन्तः कार्याणि न बाधन्ते इति प्रवक्ता अवदत् यत्, “अस्माभिः सहायताप्रक्रियायां स्पष्टं कृतं यत् प्रदत्तानां शस्त्राणां उपकरणानां च उपयोगः अन्तर्राष्ट्रीयकायदानुसारं करणीयः” इति।
अस्मिन् विषये रायटर्-पत्रिकायाः कथनमस्ति यत् अस्याः ब्रिटिशनीतेः अर्थः अस्ति यत् युक्रेन-सेना रूसदेशे यूके-देशेन युक्रेन-देशाय प्रदत्तानां टङ्क-टङ्कानां उपयोगं कर्तुं शक्नोति ।टङ्कविरोधी क्षेपणास्त्रम्अन्ये च शस्त्राणि उपकरणानि च “रूसविरुद्धं स्वस्य रक्षणार्थं युक्रेनदेशस्य प्रयत्नस्य भागः” इति । परन्तु बीबीसी-संस्थायाः कथनमस्ति यत् "स्टॉर्म शैडो" इति क्षेपणास्त्रं प्रारम्भे यूक्रेनदेशाय एतत् क्षेपणास्त्रं प्रदत्तम् यत् युक्रेन-सेना रूसदेशस्य लक्ष्येषु आक्रमणं कर्तुं तस्य उपयोगं न करिष्यति इति ।
यदा यूके-देशेन उपर्युक्तं वक्तव्यं कृतं तदा कनाडादेशः अपि युक्रेन-देशस्य सहायतां कुर्वन्तः कनाडा-देशस्य शस्त्राणां प्रयोगे प्रतिबन्धानां विषये वक्तव्यं दत्तवान् । कनाडादेशस्य "ग्लोब् एण्ड् मेल" इत्यादिभिः माध्यमैः १६ दिनाङ्के प्राप्तानां समाचारानुसारं कनाडादेशस्य रक्षाविभागस्य प्रवक्त्रेण उक्तं यत् कनाडादेशेन युक्रेनदेशाय प्रदत्तानां शस्त्राणां उपकरणानां च उपयोगे "भौगोलिकप्रतिबन्धाः" न निर्धारिताः। अस्मिन् विषये "ग्लोब् एण्ड् मेल" इति पत्रिकायां उक्तं यत् कनाडा-सर्वकारेण उक्तं यत् युक्रेन-सेना रूस-देशे कनाडा-देशेन प्रदत्तानां शस्त्राणां, उपकरणानां च उपयोगं कर्तुं शक्नोति
TASS इत्यादिभ्यः अनेकेभ्यः माध्यमेभ्यः प्राप्तानां समाचारानुसारं युक्रेन-सेना षष्ठे दिनाङ्के रूसस्य कुर्स्क-प्रान्ते आक्रमणं कृतवती, तदनन्तरं राज्ये पक्षद्वयस्य मध्ये संघर्षाः अभवन् यदा रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् १२ दिनाङ्के रूसस्य दक्षिणसीमायां स्थितिविषये सभां कृतवान् तदा सः अवदत् यत् सीमाक्षेत्रेषु युक्रेनदेशस्य उत्तेजनानां श्रृङ्खलायाः कृते रूसः दृढतया प्रतिक्रियां दास्यति इति। सः अपि अवदत् यत् रूसः रूस-युक्रेन-सीमाक्षेत्रे स्थितिं मूल्याङ्कयिष्यति तथा च उज्बेकिस्तानदेशं रूसीक्षेत्रात् बहिः निष्कासयितुं सीमाक्षेत्रस्य प्रभावीरूपेण रक्षणं च वर्तमानस्य सर्वोच्चप्राथमिकता अस्ति।