समाचारं

"प्राथमिक-माध्यमिकविद्यालयस्य छात्राणां कृते सद्भावना-शिकारः" इत्यस्य प्रथमः विमोचनः: उच्च-दबाव-वातावरणे बालकानां कृते "हृदय-सेतुः" निर्माणम् |

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बालकानां "हृदयस्य द्वारं" उद्घाट्य "परस्परस्य अबोधतायाः" "परस्परस्य अवलोकनस्य" परिवर्तनं कुर्वन्तु ।
२०२४ तमस्य वर्षस्य दक्षिणपुस्तकमहोत्सवस्य उद्घाटनदिने १६ अगस्तदिनाङ्के "छात्राणां मनोविज्ञानं अवगन्तुं स्वस्थवृद्धिं च प्रवर्तयितुं - "प्राथमिकमाध्यमिकविद्यालयस्य छात्राणां मनः पकडकः" नवीनपुस्तकसाझेदारीसत्रम्" इति आयोजितम्
गुआङ्गडोङ्ग विज्ञानं प्रौद्योगिकी च प्रेसस्य उपमुख्यसम्पादकः यान झान्मिन् अवदत् यत् "अस्य आयोजनस्य उद्देश्यं मातापितृणां, शिक्षकाणां, किशोराणां मानसिकस्वास्थ्यस्य चिन्तां कुर्वतां सर्वेषां कृते गहनसञ्चारस्य शिक्षणस्य च मञ्चं प्रदातुं वर्तते। वयं किशोर-बालानां मानसिकस्वास्थ्यविषयेषु सर्वेषां ध्यानं, ध्यानं च वर्धयितुं मातापितृणां सामान्यजनस्य च मध्ये मनोविज्ञानं लोकप्रियं कर्तुं पुस्तकानां उपयोगं माध्यमरूपेण कर्तुं आशास्ति।”.
"प्राथमिक-माध्यमिकविद्यालयस्य छात्राणां मनः पकडकः" इति वरिष्ठशिक्षकैः मनोवैज्ञानिकैः च संयुक्तरूपेण लिखितम् अस्ति ये दीर्घकालं यावत् शिक्षायाः अग्रपङ्क्तौ कार्यं कुर्वन्ति तथा च प्राथमिक-माध्यमिकविद्यालयस्य छात्राणां मनोवैज्ञानिकस्थितीनां सामनां कुर्वन्ति। प्राथमिक-माध्यमिकविद्यालयस्य छात्राः वर्धमानाः मनोवैज्ञानिकसमस्यानां गहनविश्लेषणं कुर्वन्ति, तथा च व्यावहारिकमार्गदर्शनं सल्लाहं च ददाति। एतत् पुस्तकं न केवलं मातापितृणां शिक्षकाणां च कृते उत्तमः शिक्षकः मित्रं च अस्ति, अपितु बालानाम् हृदयस्य रक्षकः अपि अस्ति।
आयोजनस्य कालखण्डे पुस्तकनियोजकः एन् क्षिया मुख्यलेखकः च हाङ्गजीझोउ प्रेक्षकैः सह साझां कृत्वा संवादं कृतवन्तौ । परिसरसुरक्षादायित्वजोखिमप्रबन्धनस्य विशेषज्ञत्वेन शिक्षकः एन् ज़िया इत्यनेन दर्शितं यत् द्रुतसूचनासञ्चारस्य, तीव्रप्रतिस्पर्धायाः च अस्मिन् युगे प्राथमिकमाध्यमिकविद्यालयस्य छात्राणां मानसिकस्वास्थ्यसमस्यानां विषये समाजात्, विद्यालयेभ्यः, परिवारेभ्यः च अधिकं ध्यानं, सहायता च आवश्यकी भवति। "तेषु बालकानां स्वरं श्रुत्वा ध्यानं दत्त्वा तेषां सह उत्तमसञ्चारः विश्वासः च स्थापयितुं किशोरबालानां मानसिकस्वास्थ्यस्य परिचर्यायाः प्रथमं सोपानम् अस्ति।
"जीवनस्य असह्यभारं न्यूनं मा कुरुत। बालकान् एकान्ते वर्धमानस्य मनोवैज्ञानिकदुःखस्य सामना कर्तुं दत्तुं अतीव क्रूरम् अस्ति।पुस्तके ज्ञानसंरचनायाः प्रकरणात् च आरभ्य शिक्षकः हाङ्गजीझोउ प्रेक्षकैः सह कथं कर्तव्यमिति साझां कर्तुं केन्द्रितवान् सक्रियरूपेण लघुबालानां मनोविज्ञानस्य मार्गदर्शनं कुर्वन्ति विकासाय विशिष्टानि पद्धतयः रणनीतयः च।
हाङ्ग जीएजोउ इत्यनेन उक्तं यत् बालानाम् मनोवैज्ञानिकस्थितौ अधिकं ध्यानं दातव्यं, यत्र शैक्षणिक-जीवन-सामाजिक-दबावस्य अधीनं नकारात्मक-भावनाः, अध्ययन-क्लान्त-व्यवहारस्य पृष्ठतः कुण्ठा, आभासी-जालस्य व्यसनस्य पृष्ठतः एकान्तता च सन्ति... "अन्तर्गतस्य आधारेण व्यक्तिगतविकासस्य सम्मानं कुर्वन्, , बालकानां शारीरिकरूपेण मानसिकरूपेण च स्वस्थरूपेण वर्धयितुं 'हृदयसेतुः' निर्मातुं विविधशक्तयः संयोजयित्वा।"
पाठ |चित्र |.आयोजक द्वारा प्रदत्त फोटो
प्रतिवेदन/प्रतिक्रिया