ग्रीष्मकाले वीथिषु सामान्यं भवति, परन्तु अस्य गम्भीराः गुप्ताः संकटाः भवितुम् अर्हन्ति!
2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ग्रीष्मकालः आगच्छति एव सूर्यरक्षाधारणं प्रवृत्तिः अभवत्! बहवः जनाः शिरःतः पादौ यावत् दृढतया आच्छादयन्ति, दीर्घसूर्यरक्षावस्त्रं च ग्रीष्मकाले बहवः जनानां कृते अनिवार्यं भवति । परन्तु सम्पादकः सर्वेभ्यः स्मारयति यत् दीर्घाः सूर्यरक्षणवस्त्राणि अपि "साइकिल-हत्याराः" भवितुम् अर्हन्ति ।
विद्युत्कारस्य पृष्ठचक्रे दीर्घं सूर्यरक्षणवस्त्रं लुठितम्
सा महिला भूमौ बहु पतिता
अधुना सामाजिकमञ्चेषु
एकः भिडियो ध्यानं प्राप्नोति
ग्रीष्मकालस्य वीथिः
विद्युत् द्विचक्रिकायाः सवारीं कुर्वती एकः महिला
तस्याः धारितं दीर्घं सूर्यरक्षणवस्त्रं यानस्य पृष्ठचक्रे गृहीतम् आसीत् ।
टायराः अटन्ति इति कारणतः
सा महिला भूमौ बहु पतिता
अन्येषां साहाय्येन
चक्रात् उलझितं सूर्यरक्षणवस्त्रं बहिः आकृष्यते
सा महिला पलायितुं समर्था अभवत्, परन्तु दिष्ट्या सा गम्भीररूपेण क्षतिं न प्राप्नोत् ।
तदतिरिक्तं केचन सायकलयात्रिकाः सवारीं कुर्वन्तः सूर्यरक्षणवस्त्रं उल्टावस्थां धारयन्ति
सुलभं दृश्यते, परन्तु वस्तुतः अतीव भयङ्करम् अस्ति
यतः सायकलयात्रिकाणां क्रियाकलापाः, दृष्टिः च प्रभाविताः भविष्यन्ति
दुर्घटनानां जोखिमं वर्धयन्तु
अन्तिमेषु वर्षेषु सूर्यरक्षणवस्त्रं लोकप्रियं जातम्
दीर्घकालं सूर्यरक्षणकोटविक्रयः एकस्मिन् भण्डारे ९०,०००+ यावत् भवति
आरम्भे जनाः सूर्यरक्षा-उत्पादाः क्रीतवन्तः
केवलं सूर्यदग्धतां परिहरितुं
"सूर्यरक्षणं वृद्धावस्थाविरोधी च" "वर्षपर्यन्तं सूर्यरक्षणं च" इति वर्षद्वयेन सह।
अन्ये च विषयाः अन्तर्जालस्य लोकप्रियाः सन्ति
सूर्यरक्षणपरिधानाः अपि लोकप्रियाः सन्ति
कस्यचित् शॉपिङ्ग् मञ्चस्य दत्तांशतः
सूर्यरक्षावस्त्रविपण्ये स्पर्धा अधिकाधिकं तीव्रा भवति।
प्रमुखब्राण्ड्-संस्थाः सूर्यरक्षणवस्त्रस्य विविधानि उत्पादनानि प्रक्षेपितवन्तः
विभिन्नानां उपभोक्तृणां आवश्यकतानां पूर्तये
विशेषतः दीर्घं सूर्यरक्षणजाकेटं, एकस्य भण्डारस्य विक्रयमात्रा ९०,०००+ यावत् भवति
केचन नेटिजनाः द्वौ वा त्रीणि वा खण्डानि अपि क्रीत्वा परस्परं धारयन्ति स्म ।
केवलं सूर्यरक्षणजाकेटात् अधिकं
“सूर्यस्क्रीन् मास्क”, “फेसकिनि” इत्येतयोः विक्रयः अपि अत्यन्तं वर्धितः अस्ति
एकस्य भण्डारस्य विक्रयः १० लक्षं+ यावत्
अतिरिक्तदीर्घसूर्यरक्षणवस्त्रं “साइकिलहत्यारा” भवितुं सावधानाः भवन्तु ।
यथा अधिकाधिकाः जनाः
सूर्य्यस्य मौसमे सवारीं कुर्वन् "पूर्णतया सशस्त्रः" इति चिनोतु
यातायातनियन्त्रणविभागेन अपि स्मरणं जारीकृतम् यत् -
अतिरिक्तदीर्घसूर्यरक्षणवस्त्रं “साइकिलहत्यारा” भवितुं सावधानाः भवन्तु ।
दृष्टिरोधकं सूर्यटोपीं धारयन्तु, विद्युत्वाहने छत्रं योजयन्तु इत्यादि।
सुरक्षाजोखिमाः अपि सन्ति
द्विचक्रिकायाः विद्युत्स्कूटरस्य वा चालने
दीर्घस्कर्टादिवस्त्रधारणं वर्जयेत्
चक्रेषु वस्त्राणां ग्रहणस्य संकटं निवारयितुं
सीसीटीवी समाचारस्य व्यापकसंकलनं, चेङ्गशी इन्टरएक्टिव्, तथा च हाङ्गझौ विमोचनम्
स्रोतः : FM1039 Wenzhou यातायात रेडियो