2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीन-सिंगापुर Jingwei, August 16th: कम्प्यूटिंगशक्तिः अन्तर्जालः समावेशीविकासस्य कथं सहायतां कर्तुं शक्नोति?
लेखकः ली वेई, क्लाउड् कम्प्यूटिङ्ग् एण्ड् बिग डाटा इन्स्टिट्यूट् इत्यस्य उपनिदेशकः, चीन अकादमी आफ् इन्फॉर्मेशन एण्ड कम्युनिकेशन टेक्नोलॉजी
अद्यैव राष्ट्रियदत्तांशप्रशासनेन घोषितं यत् सः राष्ट्रियएकीकृतगणनाजालस्य आँकडासंरचनायाः च निर्माणं त्वरितं करिष्यति तथा च स्थानीयसरकारानाम् पायलट अन्वेषणं कर्तुं प्रोत्साहयिष्यति। जुलाईमासात् आरभ्य बहुषु क्षेत्रेषु आँकडाधारसंरचनापरियोजनाभिः निर्माणस्य आरम्भस्य घोषणा कृता अथवा नवीनतमप्रगतिः प्रकटिता अस्ति तस्मिन् एव काले अनेकेषां बुद्धिमान् कम्प्यूटिंगकेन्द्रपरियोजनानां निर्माणमपि त्वरितम् अस्ति स्मार्टयुगे कम्प्यूटिंग्-शक्तिः वैश्विकरूपेण दुर्लभः सामरिक-सम्पदः भवति, समाजे सर्वैः पक्षैः समावेशी-कम्प्यूटिंग्-शक्तेः माङ्गं अग्रे स्थापितं
बृहत्-परिमाणस्य कृत्रिम-बुद्धि-प्रतिरूप-अनुप्रयोगानाम् प्रबल-विकासेन सह, आँकडानां परिमाणं घातीयरूपेण वर्धितम्, येन कम्प्यूटिंग-शक्तेः अपूर्व-चुनौत्यं उत्पन्नम् अस्ति एकलबुद्धिमान् कम्प्यूटिङ्ग्-केन्द्राणि बृहत्-माडल-प्रशिक्षणस्य विशाल-माङ्गं पूर्तयितुं न शक्नुवन्ति अतः कम्प्यूटिङ्ग्-शक्ति-अन्तर्सम्बद्धता उद्योगस्य केन्द्रबिन्दुः अभवत् । परन्तु चीनस्य कम्प्यूटिंगशक्तिपरस्परसंयोजनस्य मार्गः सुचारुमार्गः नास्ति, तस्य सम्मुखं त्रीणि प्रमुखाणि आव्हानानि सन्ति : "गणनाशक्तिं प्राप्तुं कठिनता", "गणनाशक्तिसमायोजने कठिनता" तथा च "गणनाशक्तिप्रयोगे कठिनता" इति
चीनदेशे ५,००० तः अधिकाः कम्प्यूटिंगशक्तिप्रदातारः सन्ति, परन्तु “गणनाशक्तिं अन्वेष्टुं” प्रक्रियायां महत्त्वपूर्णा समस्या कम्प्यूटिंगशक्तिः न्यूनासान्द्रता अस्ति एतेन उपयोक्तृभ्यः उपयुक्तगणनासंसाधनानाम् शीघ्रं स्थानं ज्ञातुं कठिनं भवति, गणनाविद्युत्प्रदायस्य माङ्गल्याः च मेलनं च प्रमुखा समस्या अभवत्
"गणनाशक्तिः" इति चरणे प्रविश्य समस्यां न्यूनीकर्तुं न शक्यते । गणनाकार्यं तथा आँकडानां कुशलतापूर्वकं समुचितसंसाधनपूलेषु अपलोड् करणं आवश्यकं तथापि अधिकांशं वर्तमानगणनाशक्तिसञ्चालकानां सेवा-उन्मुखनिर्धारणक्षमता न्यूनस्तरः भवति तस्मिन् एव काले संजालदत्तांशसञ्चारस्य बैण्डविड्थः सीमितः भवति तथा च व्ययः अधिकः भवति , समयनिर्धारणस्य कठिनतां अधिकं वर्धयति .
"गणनाशक्तिः उपयुज्य" इति प्रक्रियायां, विभिन्नप्रकारस्य भिन्नविषयाणां च मध्ये भिन्न-भिन्न-अनुप्रयोग-अन्तरफलकानाम्, प्रोटोकॉल-वास्तुकला-इत्यादीनां मानकानां कारणात्, विकास-रूपरेखाणां गणना-रूपरेखाणां च बहु अनुकूलनस्य संगततायाश्च कार्यस्य आवश्यकता भवति, यत् निःसंदेहं The complexity वर्धयति कम्प्यूटिंगशक्तिस्य उपयोगस्य।
एतेषां चुनौतीनां सम्मुखे संचालकाः, स्थानीयसरकाराः, वैज्ञानिकसंशोधनसंस्थाः इत्यादयः कम्प्यूटिंग्-शक्ति-अन्तर-संयोजनस्य अभ्यासे समर्पिताः सन्ति, विविध-तकनीकी-मार्गाणां अन्वेषणं च कृतवन्तः कम्प्यूटिंग पावर सेवा अन्तर्जालस्य नूतनं सूचनासञ्चारव्यापाररूपम् अस्ति कम्प्यूटिंग् पावर इन्टरनेटः कम्प्यूटिंग् पावर एप्लीकेशन तथा डिस्पैचिंग् आवश्यकतानां कृते अन्तर्जालस्य क्षमतावर्धनेन प्रणाली उन्नयनेन च निर्मितं नूतनं आधारभूतसंरचना अस्ति अस्य सारः अन्तर्जाल-वास्तुकला-अन्तर्गतं एकीकृत-अनुप्रयोग-स्तर-गणना-शक्ति-परिचयस्य निर्माणं भवति, यत् कम्प्यूटिङ्ग्-जाल-मेघ-निर्धारण-प्रचालन-प्रणाल्याः उच्च-प्रदर्शन-संचरण-प्रोटोकॉल-इत्यस्य च आधारेण, सर्व-आप्टिकल-जालस्य, लोचदार-जालस्य इत्यादीनां क्षमतानां वर्धनार्थं, विषम-गणना-सुधारार्थं च क्षमता, तस्मात् बुद्धिमान् धारणा, वास्तविकसमयाविष्कारः, गणनाशक्तिः आग्रहेण च अधिग्रहणं च साक्षात्करोतु।
एषा अवधारणा मानकीकृतस्य सेवा-उन्मुखस्य च कम्प्यूटिंग-शक्तेः विशालं विपण्यं निर्मास्यति, तथैव परस्पर-अन्तर-संयोजनाय, कम्प्यूटिंग-शक्तेः लचील-उपयोगाय च तार्किक-जालं निर्मास्यति एतादृशे जालपुटे अनुप्रयोगाः, आँकडाश्च कुशलतया आपूर्ति-माङ्गं, प्रवाह-अन्तर-सञ्चालनक्षमता, गणना-संसाधनयोः मध्ये गणनानां प्रवासनं च कर्तुं शक्नुवन्ति । कम्प्यूटिंगशक्तिः अन्तर्जालस्य मानकीकरणद्वारा "अन्वेषणं आह्वानं च" कम्प्यूटिंगशक्तिः इति साक्षात्कारः चीनस्य कम्प्यूटिंगशक्तिपरस्परसंयोजनस्य प्रक्रियां बहुधा त्वरयिष्यति
अतः अपि महत्त्वपूर्णं यत् कम्प्यूटिंग्-शक्ति-अन्तर्जालः नूतन-कम्प्यूटिङ्ग्-शक्ति-उत्पादकतायां उच्चगुणवत्ता-विकासं प्रवर्धयिष्यति । कम्प्यूटिंगशक्तिः प्रौद्योगिकीप्रतियोगितायां रणनीतिकसंसाधनं जातम् अस्ति अस्मिन् कम्प्यूटिंग्-शक्ति-अन्तर्जालस्य प्रमुखा भूमिका अस्ति : प्रथमं, एतत् कम्प्यूटिंग्-शक्तेः नूतन-उत्पादकता-क्षमतां पूर्णतया मुक्तं करोति, भिन्न-भिन्न-गणना-शक्तेः मध्ये कम्प्यूटिङ्ग्-शक्ति-अनुप्रयोगानाम्, आँकडानां च कुशल-प्रवाहं सक्षमं करोति, उपयोग-व्ययस्य न्यूनीकरणं करोति, अधिक-समावेशी-गणना-शक्तिं च प्राप्नोति सेवाः विश्वस्य प्रमुखाः देशाः सम्प्रति कम्प्यूटिंग् पावर इन्टरनेट इत्यस्य विषये निकटतया ध्यानं ददति, चीनेन उद्योगस्य संयुक्तप्रयत्नेन कम्प्यूटिंग पावर इन्टरनेटस्य विकासं प्रवर्धनीयं तथा च विश्वे चीनीयसमाधानं योगदानं दातव्यं, येन चीनस्य अन्तर्राष्ट्रीयप्रभावः वर्धते। (चीन-सिंगापुर जिंग्वेई एपीपी)
Sino-Singapore Jingwei द्वारा सर्वाधिकाराः सुरक्षिताः सन्ति।
प्रभारी सम्पादक : सन किङ्ग्यांग