2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्रोतः - वैश्विकसंजालः
[Global Network Technology Comprehensive Report] 16 अगस्त दिनाङ्के समाचारानुसारं मेटा कम्पनी आधिकारिकतया Quest 2, Quest 3, Quest Pro head-mounted display devices-Quest HDMI Link इत्येतयोः कृते एकं नूतनं एप्लिकेशनं प्रकाशितवती।
एतत् अनुप्रयोगं स्मार्टफोन, टैब्लेट्, सङ्गणकात् च क्वेस्ट् हेडसेट् यावत् सामग्रीनां तारयुक्तं प्रक्षेपणं सक्षमं करोति, येन उपयोक्तृभ्यः अधिकं विमर्शात्मकः अनुभवः प्राप्यते ।
मेटा इत्यनेन उक्तं यत् कोऽपि उपकरणः यः HDMI तथा DisplayPort पोर्ट् आउटपुट् समर्थयति सः Quest HDMI Link अनुप्रयोगस्य माध्यमेन Quest head-mounted display device इत्यत्र सामग्रीं कास्ट् कर्तुं शक्नोति। अस्य अर्थः अस्ति यत् उपयोक्तारः अन्ययन्त्राणां भिडियो द्रष्टुं शक्नुवन्ति, शिरसि स्थापिते प्रदर्शनयन्त्रे क्रीडां कर्तुं इत्यादीनि क्रीडितुं शक्नुवन्ति, तथा च स्क्रीनप्रोजेक्शनस्य रिजोल्यूशनं १०८०P पर्यन्तं भवितुम् अर्हति, विलम्बसमयः च प्रायः शून्यः भवति
परन्तु ज्ञातव्यं यत् एतत् कार्यं प्राप्तुं उपयोक्तृभ्यः UVC तथा UAC इत्यनेन सह सङ्गतं अतिरिक्तं कैप्चर कार्ड् तथा USB 3.0 केबलं क्रेतव्यम्