समाचारं

फ्रांसीसी कलाकारस्य थियरी इत्यस्य चित्रचित्रकला शास्त्रीयतैलचित्रवत् सुन्दरम् अस्ति

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



अद्यतनसमाजस्य कृशत्वस्य सौन्दर्यत्वेन सौन्दर्यसंकल्पना मुख्यधारा अभवत् इव दृश्यते, विशेषतः स्त्रियाः शरीरस्य अपेक्षाः। परन्तु कृशसौन्दर्यस्य अनुसरणस्य एषा प्रवृत्तिः सर्वदा स्वस्थः न भवति तथा च कदाचित् दुर्जीवनशैल्याः, शरीरस्य प्रतिबिम्बस्य विषयेषु अपि कारणं भवितुम् अर्हति



प्राचीनानां सौन्दर्यसंकल्पनासु संतुलनं, सामञ्जस्यं च अधिकं ध्यानं दत्तम् आसीत् । प्राचीनचीनदेशे "कृशः किन्तु न उजागरितः, स्थूलः किन्तु न अतिस्थूलः" इति सौन्दर्यसंकल्पना आसीत्, यया मध्यमस्वास्थ्यसौन्दर्यस्य उपरि बलं दत्तम् आसीत् । पाश्चात्य-इतिहासस्य पुनर्जागरणकालस्य कलाकृतीभ्यः आरभ्य बरोक्-चित्रं यावत् मुख्यधारा-सौन्दर्यशास्त्रम् अपि किञ्चित् समृद्धं, जीवनशक्तिपूर्णं च महिला-प्रतिमानां अनुकूलतां ददाति





थियरी बन्सिलोन्(Thierry Bansront), दक्षिणे फ्रान्सस्य Zès-नगरस्य एकः छायाचित्रकारः कलाकारः च तस्य कृतयः नवशास्त्रीयशैल्याः कृते प्रसिद्धाः सन्ति, येन समकालीननग्न-चित्रकलायां अद्वितीयं दृष्टिकोणं सौन्दर्य-अनुभवं च आनयन्ति







मॉडल्-चयनस्य विषये बेन्सलुण्ड्-महोदयस्य छायाचित्रणं वर्तमान-लोकप्रिय-सौन्दर्य-मानकात् स्पष्टतया भिन्नम् अस्ति, ये कृशतां सौन्दर्यं मन्यन्ते । सः सर्वाणि कृशमाडलं तिरस्कृत्य तस्य स्थाने स्थूलवक्रस्त्रीणां समूहं स्वप्रजारूपेण चयनं कृतवान् । बेन् स्लोन् इत्यस्य चक्षुषा एतेषां महिलामाडलानाम् आकृतयः शास्त्रीयं, स्वस्थं, ऊर्जावानं च सौन्दर्यं दर्शयन्ति ।



बेन्सिलोन् इत्यस्य छायाचित्रणकार्यं शास्त्रीयतैलचित्रं, प्राचीनग्रीकशिल्पानि च कलात्मकैः सौन्दर्यैः च परिपूर्णानि सन्ति । तस्य कृतीषु बालिकानां स्त्रीलिङ्गं सम्यक् प्रदर्शितम् अस्ति । मृदुप्रकाशस्य, सुकुमारस्य बनावटस्य, सावधानीपूर्वकं रचनायाः च पृष्ठभूमितः आदर्शानां शरीररेखाः, मुद्राः च कालात् अतिक्रम्य सौन्दर्येन सम्पन्नाः सन्ति



बेन्सिलोनस्य छायाचित्रणं न केवलं महिलाप्रतिमानां प्रतिनिधित्वं, अपितु समकालीनसौन्दर्यसंकल्पनानां आव्हानं चिन्तनं च अस्ति । तस्य कृतयः अस्मान् स्मारयन्ति यत् सौन्दर्यस्य मानकः एकः न भवेत्, अपितु विविधतापूर्णः समावेशी च भवेत् । अन्धरूपेण सौन्दर्यस्य अवास्तविकं मानकं न अनुसृत्य सर्वेषां भिन्नशरीरप्रकारस्य प्रशंसा, स्वीकारः च कर्तुं प्रोत्साहनं दातव्यम् ।



बेन् स्लोन् इत्यस्य छायाचित्रणस्य अद्वितीयकलाशैल्याः गहनसामाजिकमहत्त्वस्य च कारणेन व्यापकं ध्यानं प्रशंसा च प्राप्ता अस्ति । तस्य कार्यस्य प्रभावः न केवलं कलाजगति अभवत्, अपितु जनसमुदाये सौन्दर्यशास्त्रस्य, शरीरस्य प्रतिबिम्बस्य च विषये चर्चाः अपि प्रेरिताः ।