समाचारं

कलाकार याङ्ग चाओ इत्यस्य तैलचित्रं यथार्थतया सुन्दरम् अस्ति!

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



याङ्ग चाओ, १९८४ तमे वर्षे चोङ्गकिङ्ग्-नगरे जन्म प्राप्य एकः व्यावसायिकः तैलचित्रकारः अस्ति यस्य उत्तम-यथार्थ-चरित्र-कृतीनां, सुरुचिपूर्ण-परिष्कृत-शैल्याः च कलाजगति बहुधा प्रशंसितः अस्ति तस्य कृतयः न केवलं पात्राणां बाह्यप्रतिबिम्बं गृह्णन्ति, अपितु तस्य सत्यस्य, सद्भावस्य, सौन्दर्यस्य च अन्वेषणं, परिष्कृतानां लोकप्रियरुचिनां च प्रशंसायाः कलात्मकसिद्धान्तं च मूर्तरूपं दत्त्वा आन्तरिकभावनाः मानसिकस्थितिः च गभीररूपेण अभिव्यक्ताः सन्ति याङ्ग चाओ इत्यस्य दृढं विश्वासः अस्ति यत् चित्रसृष्टिः सत्यं, सद्भावं, सौन्दर्यं च मूलरूपेण गृह्णीयात्, रसपूर्णं पारगम्यं च कलात्मकं अभिव्यक्तिं अनुसृत्य विचित्रतां परिहरति, प्रेक्षकाणां विषये ध्यानं च दातव्यम्।









याङ्ग चाओ इत्यस्य कलात्मकमार्गस्य आरम्भः यथार्थचित्रकलायां गहनेन आकर्षणेन अभवत् यत् तस्य कलात्मकसंकल्पनानां अभिव्यक्तये यथार्थविधयः अधिकतया उपयुक्ताः सन्ति । विविधसमकालीनचित्रशैल्याः सन्दर्भे अपि सः अद्यापि स्वस्य कलात्मकान् अनुसरणं करोति । तस्य बहवः कृतीः निजीव्यक्तिभिः संग्रहालयैः च संगृहीताः सन्ति तस्य एकं चित्रं स्लीपिंग ब्यूटी इति अतियथार्थवादी तैलचित्रकलामास्टरेन लेङ्ग जुन् इत्यनेन तस्य उत्तमविवरणानां कृते अत्यन्तं प्रशंसितम्, लेङ्ग जुन् इत्यनेन टिप्पणी कृता यत् एतत् "भयानकम्" इति "" ।







याङ्ग चाओ इत्यस्य तैलचित्रं तैलपत्रे रेखांकितम् अस्ति एषा तकनीकः कलाकारस्य कौशलस्य अधिकं माङ्गं करोति, परन्तु कृतीनां अधिकं सुरुचिपूर्णं प्रभावं अपि ददाति । शास्त्रीयतैलचित्रस्य प्रभावं प्राप्तुं सः स्वचित्रेषु पारम्परिकचीनीसांस्कृतिकतत्त्वानि समावेशयितुं रोचते । यथा - तस्य कृतीषु प्रायः ये श्वेतमेघाः दृश्यन्ते ते आकाशीयं परीभूमिवातावरणं निर्मातुं उद्दिष्टाः सन्ति ।









यद्यपि याङ्ग चाओ इत्यस्य कृतीः उच्चकलास्तरं प्राप्तवन्तः तथापि तस्य चित्रेषु विपण्यं बहु आशावादी न दृश्यते । एकस्मिन् नीलाम्यां तस्य एकं कृतिं "द डिस्टेंस" केवलं ४,२०० युआन् मूल्येन विक्रीतम्, यद्यपि कलात्मकसंकल्पनायाः, तकनीकस्य च दृष्ट्या एतत् कार्यं परिपूर्णम् आसीत् ।









याङ्ग चाओ इत्यस्य कलात्मकसृष्टिः केवलं तैलचित्रेषु एव सीमितं नास्ति, सः चीनीयतत्त्वानां समकालीनविन्यासेन सह संयोजनेन अन्तर्राष्ट्रीयसौन्दर्यव्यञ्जनयुक्तानि कार्याणि निर्मातुं अपि प्रवृत्तः भवति सः जर्मनीदेशे अध्ययनार्थं जर्मन-डीएएडी-कलाकार-छात्रवृत्तिम् अवाप्तवान्, फिन्लैण्ड्-देशस्य आल्टो-विश्वविद्यालये आगन्तुक-शोधकर्तृत्वेन कार्यं कृतवान्, मकाऊ-विश्वविद्यालयात् दृश्यसञ्चारविषये पीएचडी-पदवीं च प्राप्तवान् तस्य डिजाइनकार्यैः अनेके प्रसिद्धाः घरेलुविदेशीयाः डिजाइनपुरस्काराः प्राप्ताः, यथा जर्मन रेड डॉट् सर्वोच्चपुरस्कारः, इटालियन् ए डिजाइन गोल्ड पुरस्कारः च सः अनेकेषां घरेलुविदेशीयडिजाइनप्रतियोगितानां निर्णायकरूपेण कार्यं कृतवान्



प्रोफेसर याङ्ग चाओ चीनीयतत्त्वानां समकालीनपरिवर्तनं तथा डिजाइनमध्ये अन्तर्राष्ट्रीयडिजाइनव्यञ्जनस्य विषये केन्द्रितः अस्ति तस्य कार्येषु पारम्परिकचीनीसांस्कृतिकतत्त्वानां आधुनिकं आकर्षणं दृश्यते, यथा जिंगडेझेन्-सिरेमिकाः, रेशमः, हेलान्-पर्वत-शिलाचित्रं, दुन्हुआङ्ग-भित्तिचित्रम् इत्यादयः सः बोधितवान् यत् परिकल्पने चीनीयतत्त्वानि परियोजनाविषयस्य अनुप्रयोगपरिदृश्यानां च अनुसारं निर्धारितव्यानि, परिवर्तनस्य पुनर्निर्माणस्य च माध्यमेन तेषां समकालीन औपचारिकसौन्दर्ययुक्तेषु दृश्यसञ्चारतत्त्वेषु परिणताः भवेयुः, अन्तर्राष्ट्रीयवादीशैलीरूपरेखायाः सह एकीकृताः भवेयुः इति।