समाचारं

वन्यब्रशस्ट्रोक् तथा मृदुरङ्गैः सह चित्रतैलचित्रं︱अमेरिकनचित्रकारः स्कॉट् बुर्डी

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



स्कॉट् बर्डिक् इत्यस्य जन्म १९६७ तमे वर्षे शिकागोनगरे अभवत् । उच्चविद्यालये सः अमेरिकन-कला-अकादमी-विद्यालये प्रवेशं प्राप्य चित्रकलायां अनन्त-प्रेम-सृजनशीलता-युक्तस्य मार्गदर्शकस्य बिल-पार्क्स्-इत्यस्य मार्गदर्शने स्केचिंग्-तैल-चित्रकला-रहस्यानां अध्ययनं कृतवान्
तदनन्तरं तस्य कलात्मकयात्रा पॅलेट् एण्ड् चिसेल् आर्ट् क्लब् इत्यत्र गभीरा भवति स्म, यत् न केवलं तस्य कौशलस्य निखारस्य द्रवणघटः आसीत्, अपितु सच्चिदानन्दस्य सम्मुखीकरणस्य रोमान्टिकस्थानं अपि आसीत् कलासागरे अपि निमग्नः आत्मासहचरः सुसान लायन् तम् मिलित्वा परिचितवती, मिलित्वा जीवनस्य रङ्गिणं चित्रं रचितवान् अद्यत्वे अयं कलात्मकदम्पती उत्तरकैरोलिना-देशस्य एकस्मिन् कोणे स्थितस्य शान्तपर्वतस्य पादे स्वगृहं करोति, यथा प्रकृतिः तया प्रेरिता, तेषां प्रेरणा-रक्षकः भवितुम् इच्छति च



स्कॉट् इत्यस्य लेखनीयाः अधः आकृतिचित्रं, स्वस्य वन्य-अनिरोध-ब्रश-कार्यैः, रङ्गि-रङ्गैः च, एकं चित्र-ब्रह्माण्डं निर्मान्ति यत् भावुकं च अनियंत्रितं च भवति परन्तु सुकुमारम् अपि भवति प्रत्येकं आघातं जीवनस्य स्नेहपूर्णं स्तोत्रं इव दृश्यते यत् तस्य अधः प्लवमानं जीवनस्य ज्वालाम् अपि गोपयितुं न शक्नोति।



तस्य कृतयः प्रामाणिकतायाः सरलतायाः च सिम्फोनी सन्ति, कलाकारस्य आन्तरिकजगतोः प्रत्यक्षप्रतिबिम्बः अस्ति । स्कॉट् इत्यनेन स्वीकृतं यत् तस्य कृते चित्रकला न केवलं विशालस्य जगतः अन्वेषणस्य खिडकी, अपितु जगतः सह संवादस्य, स्वस्य आन्तरिकदृश्यानां साझेदारी च सेतुः अपि अस्ति । सः स्वस्य रङ्गमूषकेण सह विश्वं परिभ्रमति प्रत्येकं यात्रा अज्ञातस्य अन्वेषणं भवति यदा प्रत्येकं सः लेखनीं स्थापयति तदा सः शब्दानां सीमां अतिक्रम्य तान् अवर्णनीयान् भावान् दर्शनान् च प्रसारयति .



































































चित्राणि ग्रन्थाः च अन्तर्जालतः आगच्छन्ति, प्रतिलिपिधर्मः च मूललेखकस्य एव ।

प्रस्थानपूर्वं "कलावृत्तस्य" एतेषु सुन्दरेषु लेखेषु अधिकं ध्यानं ददातु ये पठनीयानि सन्ति।