2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अधुना केचन नेटिजनाः डिजाइनस्य समुच्चयं खनितवन्तः, परन्तु सम्पूर्णः आकारः शताब्दपुराणस्य चीनीयस्य डिजाइनस्य वेणुकुर्सीयाः समानः एव अस्ति, केवलं कुर्सीस्य अधोशरीरस्य सामग्रीं प्रतिस्थापितं इति व्यतिरिक्तम्
नेटिजनाः तत् दृष्ट्वा प्रत्यक्षतया पृष्टवन्तः यत् एतत् समानं नास्ति वा?
एतत् निष्पद्यते यत् अस्य ग्रन्थस्य लेखकः कलाकारः जोसेफ् डेसजार्डिन्स् अस्ति सः स्पष्टं कृतवान् यत् एषः डिजाइनसमूहः शताब्दपुराणस्य चीनीयवेणुकुर्सीयाः पुनर्निर्माणम् अस्ति, तथा च सः मन्यते यत् एतादृशं परिवर्तनं आधुनिकक्षेत्रे उपयोगाय अधिकं उपयुक्तम् अस्ति गृहाणि । एतेन ज्ञायते यत् सः सृजनात्मकप्रक्रियायां पारम्परिकविन्यासस्य सचेतनतया उल्लेखं कृत्वा एतस्य आधारेण सामग्रीषु सम्भवतः अन्येषु च पक्षेषु नवीनतां कृतवान्
एतत् साहित्यचोरी इति मन्यते वा सन्दर्भः इति विषये नेटिजनाः कलहं कुर्वन्ति!
डिजाइननिर्माणस्य दृष्ट्या एषः व्यवहारः साहित्यचोरी भवति वा इति न तु सम्यक्-अनुचितयोः सरलः प्रश्नः । डिजाइनक्षेत्रे "ऋणं" "चोरी" च मध्ये सीमाः प्रायः धुन्धलाः भवन्ति, विशेषतः सांस्कृतिकतत्त्वानां पारम्परिकविन्यासशैल्याः च एकीकरणे नवीनतायां च
जोसेफ् डेजार्डिन्स् इत्यस्य एतस्याः कृतीनां श्रृङ्खलायाः विषये भवतः किं मतम्?