समाचारं

आन्तरिकमङ्गोलियादेशस्य कृषकाः ताङ्गवंशस्य एकं एपिटाफ् आविष्कृतवन्तः यत् तत् मसिना लिखितम् आसीत्, अद्यापि तत् कालयात्रा इव अनुभूयते स्म ।

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यदा वयं सुलेखं शिक्षेम तदा अस्माभिः सर्वदा प्रारम्भिकपदं गन्तव्यं भवति अयं कालः मुख्यतया प्रसिद्धानां कलाकारानां सुलेखनौशलानां प्रतिलिपिं, पूर्णतया अवगमनं, अवगमनं च, तान् स्वस्य उपयोगे परिणमयितुं च आधारितः भवति ठोस आधारं कृत्वा स्वतन्त्रसृष्टेः अग्रिमपदे स्वं सज्जीकरोतु। विपण्यां लोकप्रियाः प्रतिलिपिकरणमाडलाः द्विविधशिलालेखात् अधिकं किमपि न सन्ति, यथा "जिउचेङ्ग् पैलेस स्टेले", "डुओबाओ पगोडा स्टेले" तथा "क्सुआन्मी पगोडा स्टेले" शिलालेखाः सन्ति, "लेन्टिंग् प्रस्तावना", "स्वयं लिखितं पत्रम्" तथा च "भतीजा स्मारक पाण्डुलिपि" इट'स मो टाई।


चिरकालात् सुलेखजगति "शिलालेखानां च मध्ये विवादः" अस्ति, उभयोः अपि स्वकीयाः बलाबलाः सन्ति, ते च सिद्धाः इति वक्तुं कठिनम्। अध्यापकरूपेण स्तम्भशिलालेखानां उपयोगः अस्माकं लेखनशक्तिं सुधारयितुम् अर्हति तथा च उतार-चढावः एपिग्राफिक ऊर्जा च वर्धयितुं शक्नोति, यदा तु मसिः शिक्षकरूपेण उपयुज्यते तदा वयं आघातानां लचीलापनं सुधारयितुम् सूक्ष्मतां च अधिककुशलतया सम्भालितुं शक्नुमः।


एकः प्रकारः सांस्कृतिकः अवशेषः अस्ति यः पाषाणपट्टिकानां उपयोगं "कागजस्य" रूपेण करोति तथा च मसिस्य सुकुमारं सत्यं च लेखनस्थितिं रक्षति तत् ते एव एपिटाफ् पूर्णसुलेखयुक्ताः परन्तु न उत्कीर्णाः ते देशे सर्वत्र प्राप्ताः सन्ति, परन्तु दृष्ट्या rarity and calligraphy level, Tang Dynasty एतादृशं एपिटाफ् आधुनिककाले सर्वोत्तमम् इति गणयितुं शक्यते, तेषु कोऽपि "सङ्ग्रहालयस्य निधिः" अस्ति


ताङ्गवंशस्य ते किमर्थं बहुमूल्याः सन्ति ? कारणानि त्रीणि सन्ति : प्रथमं, ताङ्गवंशः "कानूनस्य वकालतम् अकरोत्", कठोरः उत्तमः च हस्तलेखः, उत्तमः आघातः संरचना च, कठोररचना, मसिकार्यं च द्वितीयम् : ताङ्गवंशस्य एपिटाफ्स् पूर्वीयजिनवंशस्य आकर्षणं उत्तरीय-स्टेले-गम्भीरतायां च संयोजयति यत् एतत् कृतिः इति वक्तुं शक्यते, तस्य परवर्ती-पीढीषु महत् प्रभावः अस्ति तृतीयम्, ताङ्ग-वंशस्य एपिटाफ्-लेखनस्य तकनीकाः समृद्धाः जटिलाः च सन्ति, येन गीतवंशात् पूर्वं सुलेखकानां कृते प्रयुक्तस्य सुलेखस्य लक्षणं यथार्थतया दर्शितं भवति, आरम्भकानां कृते आरम्भः अतीव सुलभः भवति


सारांशतः तांग्-वंशस्य मसि-एपिटाफ्-ग्रन्थानां बहु सम्मानः भवति । तेषु एकः एपिटाफ् पुस्तकजगति विशेषं ध्यानं आकर्षितवान् अस्ति, यस्य पूर्णं नाम "ताङ्गवंशस्य यिनझोउ लोङ्गचुआन् प्रान्तस्य पूर्वराज्यपालस्य शि बैजुन् इत्यस्य एपिटाफ्" अस्ति । एतत् एपिटाफ् २००१ तमे वर्षे जनवरीमासे आविष्कृतम् यदा एतत् एकस्य कृषकस्य हस्ते निगूढम् आसीत् ।


कृषकस्य मते एतत् एपिटाफ् आन्तरिकमङ्गोलियादेशस्य यिमेङ्ग-नगरस्य द्वादश-लियान्चेङ्ग-खण्डहरस्य समीपे एव उत्खनितम् अस्ति "बैजुन् इत्यस्य एपिटाफ्" वर्गाकारः, ३५ से.मी.दीर्घः, ३५ से.मी.विस्तृतः, ६ से.मी.


समाधिः बाई-पत्न्याः संयुक्तसमाधिः अस्ति नकारात्मकपक्षे १६१ वर्णाः सन्ति । "बाई जुनस्य एपिटाफ्" इत्यस्मिन् लेखनं स्वाभाविकं अनियंत्रितं च अस्ति, यत् वास्तवतः तस्मिन् समये प्रयुक्तस्य लेखनीयाः पुनरुत्पादनं करोति ।


सुलेखकः स्पष्टतया "लैन्टिङ्ग् प्रीफेस्", चू सुइलियाङ्ग्, ली योङ्ग इत्येतयोः लेखनपद्धतिं स्वीकृतवान् तस्मिन् एव काले सः आधिकारिकलिप्याः "लिपिलेखनशैल्याः" च लेखनशैलीं अपि अवशोषितवान्, नियमितलिप्याः, चलनलिप्याः च संयोजनं कृतवान् अग्रे विरुद्धं लेखनं आरभत, आघाते कलमस्य उभयतः उपयोगं कुर्वन्तु, लेखनीं संक्षेपेण ठोसरूपेण च आरभत, ततः लेखनार्थं लेखनीम् उत्थापयन्तु, लघु-गुरु-, आभासी-वास्तविकयोः स्पष्टविपरीतता च आघाताः ऋजुः, शक्तिशालिनः, प्रबलः, सुरुचिपूर्णः च भवन्ति । ग्रन्थिः विस्तृतः प्रसारितः, सूत्रं संकर्षयति, सजीवः तथापि गम्भीरः।


यद्यपि सहस्राणि वर्षाणि गतानि, तथापि मसिः श्वः एव लिखितः इव नूतनः अस्ति, येन जनानां कृते कालस्य अन्तरिक्षस्य च यात्रायाः भ्रमः भवति यत् एतस्य एपिटाफ् इत्यस्य सम्यक् प्रतिलिपिः ताङ्गवंशस्य सुलेखं ज्ञातुं महत् लाभं प्राप्स्यति।