2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आईटी हाउस् इत्यनेन अगस्तमासस्य १६ दिनाङ्के ज्ञापितं यत् सिन्नो रिसर्च इत्यस्य प्रतिवेदनानुसारं चीनदेशः अस्मिन् वर्षे ओएलईडी-विपण्ये क्षेत्रस्य दृष्ट्या विश्वे प्रथमं स्थानं गृह्णीयात् इति अपेक्षा अस्ति।
CINNO CEO Sally Chen इत्यनेन 13 तमे दिनाङ्के Gangnam-gu, Seoul इत्यस्मिन् COEX इत्यत्र आयोजिते "Display Business Forum 2024" इत्यस्मिन् "China Display Market Enter to Next Era" इति शीर्षकेण भाषणं कृतम्।
मुख्यकार्यकारी चेन् अवदत् यत्, “क्षेत्रस्य दृष्ट्या चीनदेशः अस्मिन् वर्षे ओएलईडी-विपण्यस्य समग्रभागस्य अग्रणीः अस्ति” इति च अवदत् यत् “स्मार्टफोनस्य कृते ओएलईडी-पैनलस्य क्षेत्रे प्रथमत्रिमासे चीनदेशस्य निर्मातारः ५१% प्रेषणं कृतवन्तः, प्रथमवारं दक्षिणकोरियादेशं अतिक्रान्तवन्तः。”
सा भविष्यवाणीं कृतवती यत् अस्मिन् वर्षे वैश्विकस्मार्टफोन-ओएलईडी-विपण्ये चीनीयनिर्मातारः बृहत्तमं विपण्यभागं निर्वाहयिष्यन्ति इति। सा अवदत् यत् "चीनी-पैनल-निर्मातृणां प्रदर्शन-निर्माण-क्षमता, Tandem OLED इत्यादीनि तान्त्रिक-क्षमता च प्रबलाः सन्ति" इति । सा अवदत् " " ।चीनदेशः OLED स्मार्टफोनपैनलस्य विश्वस्य बृहत्तमः उत्पादकः अभवत्. BOE तथा Visionox इत्येतत् सम्प्रति बृहत् आकारस्य OLED इत्यस्मिन् निवेशं कुर्वतः, तथा च Tianma तथा TCL Huaxing इत्येतयोः अपि बृहत् आकारस्य OLED पैनलेषु निवेशस्य विषये विचारः अस्ति।
मुख्यकार्यकारी चेन् अपि स्वभाषणे उल्लेखितवान् यत्, “गतवर्षे प्यानलनिर्मातृषु सैमसंग डिस्प्ले इत्यस्य सर्वाधिकं राजस्वं प्राप्तम् ।चीनस्य शीर्षत्रयनिर्मातारः मिलित्वा केवलं सैमसंगस्य १०% भागं धारयन्ति。”
यदि एषः निष्कर्षः समीचीनः अस्ति तर्हि एतत् प्रकाशयति यत् यतः दक्षिणकोरियादेशस्य एलसीडीक्षेत्रे अग्रणीस्थानं २०१८ तमे वर्षे चीनेन अतिक्रान्तम्, तस्मात् २०१८ तमे वर्षे ।अधुना चीनदेशः दक्षिणकोरियादेशः अपि ओएलईडी-क्षेत्रे अपि अतिक्रान्तवान् यस्य तान्त्रिकदहलीजः अधिका अस्ति ।。
आईटी हाउस् इत्यनेन अवलोकितं यत् मार्केट रिसर्च कम्पनी ओमडिया इत्यस्य विश्लेषणदत्तांशानुसारम् अस्मिन् वर्षे प्रथमत्रिमासे चीनीयपैनलनिर्मातृणां भागः लघुमध्यमआकारस्य ओएलईडीसहितस्य समग्रस्य ओएलईडीबाजारस्य (शिपमेण्ट् आधारेण) प्राप्तः 49.7%. सदैव प्रथमस्थानं धारयन् दक्षिणकोरिया ४९% विपण्यभागेन द्वितीयस्थानं प्राप्तवान् । एकवर्षपूर्वस्य आँकडासु दक्षिणकोरियादेशस्य ६२.३% भागः, चीनदेशस्य ३६.६% भागः इति ज्ञातम् ।
तदतिरिक्तं DSCC इत्यस्य सहसंस्थापकः Yoshio Tamura इत्यनेन उक्तं यत्, "चीनी OLED निर्मातृणां २०~३०% यावत् हानिः भविष्यति इति अपेक्षा अस्ति।"तथा च अल्पकालीनरूपेण लाभप्रदता प्राप्तुं न शक्यते इति विश्लेषणं कुर्वन्तु. तथापि सः अपेक्षां करोति यत् ओएलईडी निवेशः निरन्तरं भविष्यति। उत्पादनरेखाविस्तारार्थं सर्वकारीयसहायताविषये विचारः करणीयः इति मुख्यकारणम् ।