समाचारं

Canalys : मध्यपूर्वस्य स्मार्टफोनस्य प्रेषणं Q2 2024 मध्ये 11.5 मिलियन यूनिट् यावत् भविष्यति

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य १६ दिनाङ्के ज्ञापितं यत् कैनालिस् इत्यनेन प्रकाशितस्य नवीनतमस्य प्रतिवेदनस्य अनुसारं २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे मध्यपूर्वे (तुर्की विहाय) स्मार्टफोनस्य प्रेषणं ११.५ मिलियन यूनिट् यावत् अभवत्, यत् वर्षे वर्षे २०% वृद्धिः अभवत्


▲ चित्र स्रोत Canalys

IT Home इत्यस्य विशिष्टं ब्राण्ड्-प्रदर्शनं निम्नलिखितम् अस्ति ।

  • सैमसंग इत्यनेन ३३ लक्षं यूनिट् निर्यातितम्, यत्र २८% विपण्यभागः, वर्षे वर्षे ५% न्यूनता;

  • Xiaomi इत्यनेन २३ लक्षं यूनिट् निर्यातितम्, यत्र २०% मार्केट्-भागः, वर्षे वर्षे ७०% वृद्धिः;

  • ट्रांसजन इत्यनेन १८ लक्षं यूनिट् निर्यातितम्, यत्र १६% विपण्यभागः, वर्षे वर्षे ३% वृद्धिः;

  • एप्पल् ११ लक्षं यूनिट् निर्यातितवान्, यस्य विपण्यभागः १०% आसीत्, वर्षे वर्षे ६% न्यूनता;

  • ऑनर् इत्यनेन ७,००,००० यूनिट् निर्यातितम्, यस्य विपण्यभागः ६% आसीत्, यत् वर्षे वर्षे ६७% वृद्धिः अभवत् ।

प्रतिवेदने ज्ञायते यत् २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे सऊदी अरबस्य स्मार्टफोनविपण्ये १३% वृद्धिः अभवत्, यत् खुदरा-रेस्टोरन्ट-उद्योगेषु प्रबलवृद्ध्या चालितम् तदतिरिक्तं यूएई-विपण्ये १९% महती वृद्धिः अभवत्, इराक्-देशं प्रति प्रेषणस्य २२% वृद्धिः अभवत् । कतार-कुवैत-देशयोः क्रमशः १४%, १७% च वृद्धिः अभवत्, यत् अवकाशदिवसस्य व्ययस्य, महङ्गानि च न्यूनीकरणेन च प्रेरितम् ।

refer to