2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२०२४ तमस्य वर्षस्य अगस्तमासस्य मध्यभागे समयः आगतः, वर्षस्य उत्तरार्धे नूतनानां मोबाईल-फोन-विमोचनस्य तरङ्गः आरब्धः अस्ति, शाओमी-हुवावे-योः द्वयोः अपि वर्षस्य उत्तरार्धे स्वस्य प्रमुखं मोबाईल-फोन-उत्पादं प्रकाशितम् अस्ति बहवः मित्राणि Redmi Note 14 Pro इत्यस्य प्रतीक्षां कुर्वन्ति एव।
अधुना विदेशीयमाध्यमेन Redmi Note 14 Pro इत्यस्य रेण्डरिंग् उजागरितम् अस्ति यत् धड़स्य पृष्ठभागे स्थिते लेन्स मॉड्यूले महत् परिवर्तनं जातम् अस्ति, अपितु आयताकारस्य लेन्स मॉड्यूलस्य माध्यमेन केन्द्रे स्थापितं भवति। धडस्य अग्रे Redmi Note 14 Pro इत्यनेन द्वयात्मकं किञ्चित् वक्रं स्क्रीनम् उपयुज्यते, यत् उत्तमं स्पर्श-अनुभूतिम् आनेतुं शक्नोति । कार्यक्षमतायाः दृष्ट्या रेडमी नोट् १४ प्रो इत्यत्र क्वालकॉम स्नैपड्रैगन ७एस जेन् ३ मोबाईल् प्लेटफॉर्म तथा च अन्तर्निर्मितं ५००० एमएएच क्षमतायुक्तं बैटरी भविष्यति । छायाचित्रणस्य दृष्ट्या रेडमी नोट् १४ प्रो ५० मेगापिक्सेल मुख्यकॅमेरेण सुसज्जितं भविष्यति तथा च पेरिस्कोप् टेलिफोटो लेन्सं प्रवर्तयितुं शक्नोति।
आधिकारिकसूचनाः दर्शयति यत् Redmi Note 13 Pro इत्यस्य विमोचनं सितम्बर् 21, 2023 दिनाङ्के भविष्यति ।8GB+128GB संस्करणस्य प्रथमं विक्रयमूल्यं केवलं 1,399 युआन् अस्ति । Redmi Note 14 Pro इत्यस्य विमोचनसमयः मूल्यं च पूर्वपीढीयाः उत्पादस्य अनुरूपं भवितुम् अर्हति ।