समाचारं

वनप्लस् ऐस् तथा realme Neo श्रृङ्खलायाः मोबाईलफोनाः प्रत्यक्षपर्दे परिवर्तनं करिष्यन्ति इति सूचना अस्ति

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १६ दिनाङ्के IT House इति समाचारानुसारं ब्लोगरः @digitchat.com इत्यनेन अद्य प्रकाशितं यत् OnePlus Ace तथा Realme Neo इति श्रृङ्खलायाः मोबाईलफोनयोः द्वयोः अपि...बोर्डस्य पारं प्रत्यक्षपर्दे स्विच कुर्वन्तु


तदतिरिक्तं टिप्पणीक्षेत्रे अन्तरक्रियायाः समये सः अवदत् यत् "तथापि पारम्परिकं विशालं वक्रपर्दे निराकृतम् अस्ति" इति ।


IT Home प्रश्ने ज्ञातं यत् OnePlus Ace 3 श्रृङ्खलायां,केवलं OnePlus Ace 3V इत्येतत् प्रत्यक्षपर्दे स्वीकरोति, OnePlus Ace3 तथा OnePlus Ace3 Pro इत्येतयोः द्वयोः अपि वक्रस्क्रीनस्य उपयोगः भवति;


▲IT गृह अनबॉक्सिंग OnePlus Ace 3V

पूर्वप्रतिवेदनानां सन्दर्भेण OnePlus Ace 5 मोबाईलफोनः OPPO Reno12 इत्यस्य सदृशं गहनं किञ्चित् वक्रं च स्क्रीनम् उपयुज्यते, यत् Snapdragon 8 Gen3 प्रोसेसर इत्यनेन सुसज्जितम् अस्ति, तथा च 50MP पारम्परिकं आउटसोल् इत्यस्य उपयोगं करिष्यति यत्र त्रयः कॅमेराः, त्रिचरणीयबटनाः च सन्ति


▲IT House unboxes OPPO Reno12