समाचारं

थाईलैण्ड, प्रमुख आपत्काल!

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


दलाली चीनतः

थाईलैण्ड्देशस्य राजनैतिकक्षेत्रात् महती वार्ता आगच्छति।

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं थाईलैण्ड्देशस्य हाउस् आफ् कॉमन्स् इत्यनेन १६ तमे दिनाङ्के मतदानं कृत्वा फेउ थाई पार्टी इत्यस्य नेता पेथोन्थन् चाइनावाट् इत्यस्य थाईलैण्ड् इत्यस्य नूतनप्रधानमन्त्रीरूपेण निर्वाचितः। ३७ वर्षीयः पेथोन्टन् थाईलैण्ड्देशस्य पूर्वप्रधानमन्त्री थाक्सिन् शिनावात्रा इत्यस्य कनिष्ठा पुत्री अस्ति । एवं सा थाईलैण्ड्-देशस्य इतिहासे कनिष्ठतमः प्रधानमन्त्री, द्वितीया महिलाप्रधानमन्त्री च अभवत् ।

एतस्याः वार्तायाः घोषणायाः अनन्तरं थाई-बाह्ट्-विनिमय-दरः अमेरिकी-डॉलरस्य विरुद्धं स्वस्य न्यूनतां धारयति स्म, थाईलैण्ड्-देशस्य बेन्चमार्क-स्टॉक-सूचकाङ्कः थाईलैण्ड्-देशस्य एसईटी-सूचकाङ्कः च स्वस्य लाभं धारयति स्म, ०.६२% वर्धमानः १,२९७.९५ बिन्दुपर्यन्तं भवति स्म केचन विश्लेषकाः दर्शितवन्तः यत् थाईलैण्डस्य राजनैतिकक्षेत्रे नित्यं सत्ताहस्तांतरणं संघर्षश्च थाईलैण्डस्य सामाजिका आर्थिकस्थिरतां अवश्यमेव प्रभावितं करिष्यति, येन विदेशीयनिवेशकाः प्रतीक्षा-दृष्टि-वृत्तिः स्वीकुर्वन्ति।

केवलं २ दिवसपूर्वं (१४ अगस्त) थाईलैण्ड्देशस्य संवैधानिकन्यायालयेन प्रधानमन्त्री सेतर थाथा असंवैधानिकः इति निर्णयः कृतः, ततः तत्कालं प्रभावेण प्रधानमन्त्रिपदात् निष्कासितः। अनेन थाईराजनीत्यां पुनः अशान्तिः अपि अभवत् । केचन अमेरिकीमाध्यमाः टिप्पणीं कृतवन्तः यत् "एषः आश्चर्यजनकः निर्णयः थाईराजनीतिं अधिकं अनिश्चिततां प्राप्स्यति" इति ।

थाईलैण्ड्देशस्य नूतनः प्रधानमन्त्री

अगस्तमासस्य १६ दिनाङ्के सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं थाईलैण्ड्देशस्य हाउस् आफ् कॉमन्स् इत्यनेन १६ तमे दिनाङ्के फेउ थाई पार्टी इत्यस्य नेता पेथोन्थन् चाइनावाट् इत्यस्य थाईलैण्ड्देशस्य नूतनप्रधानमन्त्रीरूपेण निर्वाचितः

३७ वर्षीयः पेथोन्टन् थाईलैण्ड्देशस्य पूर्वप्रधानमन्त्री थाक्सिन् शिनावात्रा इत्यस्य कनिष्ठा पुत्री अस्ति । एवं सा थाईलैण्ड्-देशस्य इतिहासे कनिष्ठतमः प्रधानमन्त्री, द्वितीया महिलाप्रधानमन्त्री (प्रथमा तस्याः मातुलः यिंगलुक् शिनावात्रा), थाक्सिन्-परिवारस्य तृतीया प्रधानमन्त्री च (प्रथमद्वयं थाक्सिन्, यिंगलुक् शिनावात्रा च) अभवत्

सूचनानुसारं पेथोन्थन् इत्यस्य जन्म १९८६ तमे वर्षे अगस्तमासस्य २१ दिनाङ्के अभवत् ।सः २००८ तमे वर्षे थाईलैण्ड्देशस्य चुलालोन्कोर्न् विश्वविद्यालयात् राजनीतिशास्त्रे, समाजशास्त्रे, मानवशास्त्रे च स्नातकपदवीं प्राप्तवान् तदनन्तरं सा अन्तर्राष्ट्रीयहोटेलप्रबन्धने स्नातकोत्तरपदवीं प्राप्तुं यूके-देशस्य सरे-विश्वविद्यालयं गता ।

थाक्सिन्-परिवारस्य बहु होटेल-अचल-सम्पत्त्याः स्वामित्वं वर्तते, तथा च पेटोङ्गटनः कार्यभारं ग्रहीतुं सज्जः इति भासते, निश्चितरूपेण, थाक्सिन्-भगिन्या यिंगलुक् निर्वासनं कृत्वा पेटोङ्गटनः परिवार-उद्योगं ग्रहीतुं आरब्धवान्

स्नातकपदवीं प्राप्य चीनदेशं प्रत्यागत्य पेटन्टन् एससी एसेट् कार्पोरेशन इति अचलसम्पत्विकासकम्पनीयां कार्यं कृतवान्, कम्पनीयाः बृहत्तमः भागधारकः च आसीत् । २०१८ तमे वर्षे सा पायलट् पिटक इत्यनेन सह विवाहं कृतवती, तयोः एकः पुत्री, एकः पुत्रः च अभवत् ।

वस्तुतः पेथोन्थान् बहुकालं यावत् राजनीतिं न प्राप्नोति सा केवलं २०१९ तमे वर्षे फेउ थाई-पक्षे सम्मिलितवती ।२०२१ तमे वर्षे पेथोन्थान् राजनैतिकक्षेत्रे प्रवेशं कृत्वा फेउ थाई-पक्षस्य राजनैतिकपरामर्शदात्रीरूपेण कार्यं कृतवती २०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य २७ दिनाङ्के पेथोन्थन् थाई-पक्षस्य नूतननेता निर्वाचितः ।

पुनः क्लेशः उत्तिष्ठति

केवलं २ दिवसपूर्वं (१४ अगस्त) थाईलैण्ड्देशस्य संवैधानिकन्यायालयेन प्रधानमन्त्री सेतर थाथा असंवैधानिकः इति निर्णयः कृतः, ततः तत्कालं प्रभावेण प्रधानमन्त्रिपदात् निष्कासितः। अनेन थाईराजनीत्यां पुनः अशान्तिः अपि अभवत् ।

केचन अमेरिकीमाध्यमाः टिप्पणीं कृतवन्तः यत् "एषः आश्चर्यजनकः निर्णयः थाईराजनीतिं अधिकं अनिश्चिततां प्राप्स्यति" इति ।

सिन्हुआ न्यूज एजेन्सी इत्यनेन पूर्वं परिचयः कृतः यत् सैता इत्यस्य जन्म १९६२ तमे वर्षे फरवरीमासे अभवत् ।सः प्रारम्भिकेषु वर्षेषु विदेशेषु अध्ययनं कृतवान् चीनदेशं प्रत्यागत्य व्यापारं कृतवान् सः थाईलैण्ड्देशे सफलः स्थावरजङ्गमविकासकः अस्ति सः २०२२ तमस्य वर्षस्य अन्ते फेउ थाई-पक्षे सम्मिलितः भविष्यति इति घोषितवान्, २०२३ तमे वर्षे फेउ थाई-पक्षस्य प्रधानमन्त्रीप्रत्याशिषु अन्यतमः अभवत्, २०२३ तमस्य वर्षस्य अगस्तमासे च आधिकारिकतया थाईलैण्ड्-देशस्य ३०तमः प्रधानमन्त्रीरूपेण नियुक्तः

अस्मिन् वर्षे एप्रिलमासे सैता मन्त्रिमण्डले परिवर्तनं कृत्वा फिचितं प्रधानमन्त्रिकार्यालये मन्त्रीरूपेण नियुक्तवती । फिचिट् प्रशिक्षणेन वकीलः अस्ति निरस्तः ।

संसदस्य उच्चसदनस्य ४० सदस्यैः एतस्य नियुक्तेः विरोधः कृतः, ते संयुक्तरूपेण संवैधानिकन्यायालये याचिकापत्रं प्रदत्तवन्तः यत्र सैथा-फिचितयोः समाप्तिः भवतु इति आह्वानं कृतम् मे २१ दिनाङ्के फिचिट् प्रधानमन्त्रिकार्यालये मन्त्रीपदं त्यक्तवान् । अगस्तमासस्य १४ दिनाङ्के संवैधानिकन्यायालयेन सेट्टर् असंवैधानिकः इति निर्णयः दत्तः, तस्मिन् दिने तस्य निष्कासनं कृतम् ।

१५ अगस्तदिनाङ्के अपराह्णे फेउ थाई दलेन सत्ताधारीगठबन्धनेन च पत्रकारसम्मेलनं कृत्वा पेथोन्टान् इत्यस्य प्रधानमन्त्रीप्रत्याशित्वेन औपचारिकरूपेण नामाङ्कनं कृतम्

थाईलैण्ड्देशे संकटः

अधुना थाईलैण्ड्-देशस्य राजनैतिकक्षेत्रे निरन्तरं अशान्तिः वर्तते, यतः हाउस् आफ् कॉमन्स्-सङ्घस्य प्रमुखदलद्वयं, फार-प्रोग्रेस्-पार्टी, फेउ-थाई-पार्टी च आक्रमणे आगतवन्तौ अस्मिन् वर्षे मेमासे थाईलैण्ड्-देशस्य अभियोजकाः पुनः थाक्सिन्-इत्यस्य विरुद्धं अभियोगं कर्तुं निश्चयं कृतवन्तः । जूनमासे थाईलैण्ड्-देशस्य आपराधिकन्यायालयेन तस्मिन् दिने महान्यायिककार्यालयेन थाक्सिन्-इत्यस्य अभियोजनं स्वीकृतम् इति उक्तम् । तदनन्तरं न्यायालयेन थाक्सिन् इत्यस्य जमानत-आवेदनस्य अनुमोदनं कृतम्, अगस्त-मासस्य १९ दिनाङ्के पुनः प्रकरणस्य श्रवणं कर्तुं योजना अस्ति ।

अपरपक्षे सुदूरप्रगतिदलः अपि नित्यं अशान्तिं प्राप्नोति । अगस्तमासस्य ७ दिनाङ्के संवैधानिकन्यायालयेन गतवर्षस्य निर्वाचनकाले आपराधिकसंहितायां अनुच्छेदः ११२ संशोधनं कर्तुं सुदूरप्रगतिपक्षस्य प्रतिज्ञा असंवैधानिकः इति निर्णयः कृतः तथा च सुदूरप्रगतिपक्षस्य विघटनं दलस्य कार्यकारिणीसमित्याः प्रासंगिकसदस्यानां अनुमतिः न भविष्यति इति घोषितम् १० वर्षाणि यावत् राजनीतिषु संलग्नाः भवन्ति। ९ दिनाङ्के सुदूरप्रगतिदलेन नूतनराजनैतिकदलस्य स्थापनायाः घोषणा कृता, पीपुल्सपार्टी इति, सुदूरप्रगतिपक्षस्य काङ्ग्रेसस्य १४३ पूर्वसदस्याः च जनपक्षे सम्मिलिताः सन्ति

केचन विश्लेषकाः दर्शितवन्तः यत् नित्यं सत्ताहस्तांतरणं, राजनैतिकदलसङ्घर्षः च थाईलैण्डस्य सामाजिका आर्थिकस्थिरतां अनिवार्यतया प्रभावितं करिष्यति, विदेशीयनिवेशकानां प्रतीक्षा-दृष्टि-वृत्तिम् अपि गृह्णीयात् अस्मिन् वर्षे प्रथमत्रिमासे थाईलैण्ड्-देशस्य सकलराष्ट्रीयउत्पादस्य वृद्धिः वर्षे वर्षे १.५% अभवत् इति आँकडानि दर्शयन्ति, यत् आसियान-क्षेत्रे न्यूनतमं वृद्धि-दरम् अस्ति ।

थाईलैण्ड्देशस्य उपप्रधानमन्त्री वित्तमन्त्री च फिचाई इत्यनेन जुलैमासे उक्तं यत् थाईलैण्ड्देशस्य अर्थव्यवस्था दीर्घकालीनमन्दतायाः मध्ये अस्ति तथा च संरचनात्मकसमस्यानां कारणेन आर्थिकवृद्धिः क्षीणा भवति।

जुलैमासे विश्वबैङ्केन स्वस्य नवीनतमप्रतिवेदने २०२४ तमस्य वर्षस्य थाईलैण्डस्य आर्थिकवृद्धेः पूर्वानुमानं २.४% यावत् न्यूनीकृतम्, यत् पूर्वं २.८% इति अपेक्षा आसीत् वर्षम् अपेक्षितापेक्षया न्यूनम् आसीत्।

२०२४ तमे वर्षे प्रथमार्धे थाई-बाथ्-रूप्यकस्य मूल्यं ७% न्यूनीकृतम्, अतः एशिया-देशस्य बृहत्तमः अवमूल्यकः अभवत्, जापानी-येन्-रूप्यकाणां पश्चात् द्वितीयः । विश्लेषकाः मन्यन्ते यत् थाई-बाथस्य अवमूल्यनस्य मुख्यकारणानि अमेरिकी-मौद्रिकनीतेन विदेशीयपुञ्जस्य बहिर्वाहः, थाईलैण्डस्य घरेलुराजनैतिक-अनिश्चितता इत्यादयः कारकाः सन्ति

टीटीबी आर्थिकविश्लेषणकेन्द्रस्य (TTB Analytics) अनुमानं करोति यत् थाई बाह्ट् २०२४ तमस्य वर्षस्य अन्ते अधिकं उतार-चढावम् अनुभवितुं शक्नोति, यत्र उतार-चढावस्य परिधिः प्रति अमेरिकी-डॉलर् ३५-३६ बाथ् भवति, एतत् थाई अर्थव्यवस्थायाः संरचनात्मकसमस्यानां सामना करणस्य अनन्तरं भवति, घरेलुमूलभूताः अधिकाः सन्ति पूर्वापेक्षया भंगुरः, अन्तर्राष्ट्रीयश्च भुक्तिसन्तुलनं पूर्ववत् प्रबलं नास्ति।

सम्पादकः पेङ्ग बो

प्रूफरीडिंग : यांग शुक्सिन

सिक्योरिटीज टाइम्स् द्वारा आयोजितस्य १८ तमे चीनसूचीकृतकम्पनीमूल्यचयनस्य सार्वजनिकरूपेण ऑनलाइन मतदानं पूर्णरूपेण प्रचलति!

निवेशकानां स्वागतं भवति यत् ते भवतः मनसि उत्कृष्टसूचीकृतकम्पनीनां वा सूचीकृतकम्पनीनां कार्यकारीणां मतदानं कुर्वन्तु। मतदानस्य आरम्भः समाप्तिः च : ८ अगस्त - १८ अगस्त २०२४ ।

अधिकाधिकं आयोजनविवरणार्थं कृपया "e Company" इति अनुसरणं कुर्वन्तु ।