2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य १६ दिनाङ्के त्रयः प्रमुखाः ए-शेयर-सूचकाङ्काः उतार-चढावम् अकुर्वन्, एकीकृताः च अभवन् । शङ्घाई समग्रसूचकाङ्कः ०.०७% वर्धमानः २८७९.४३ अंकाः अभवत्; द्वयोः नगरयोः लेनदेनस्य परिमाणं ५९१.२ अर्ब युआन् आसीत्, मूलतः श्वः एव । अस्मिन् सप्ताहे शङ्घाई-स्टॉक-सूचकाङ्के ०.६% वृद्धिः अभवत् ।
जहाजयानं, दूरसञ्चारः, बैंकिंग्, संचारसाधनं, इलेक्ट्रॉनिकघटकम् इत्यादयः उद्योगाः सर्वोच्चलाभकारिषु अन्यतमाः आसन् । विशेषतः उपभोक्तृविद्युत्विज्ञानस्य जैवचिकित्सायाः च प्रमुखौ अवधारणाक्षेत्रौ अद्यापि सक्रियौ स्तः ।
वानर-महामारी-विषये वार्ताभिः प्रभाविताः, अपराह्णे इन् विट्रो-निदानं, प्रतिजनपरीक्षणं, आनुवंशिकपरीक्षणं च अवधारणाक्षेत्राणि तीव्रगत्या वर्धितानि Toujing Life, Hefu China, Privilege Pharmaceuticals इत्यादीनां बहवः स्टॉक्स् अपराह्णे स्वस्य दैनिकसीमाम् आकर्षयन्ति स्म ।
अद्य नूतनः स्टॉकः सूचीकृतः अस्ति। मुख्यतया उन्नतसिरेमिकसामग्रीघटकानाम् अनुसन्धानविकासः, निर्माणविक्रयविक्रयणं च कुर्वन्ती कोमा टेक्नोलॉजी जीईएम-पत्रिकायां सूचीकृता, सा तीव्ररूपेण उद्घाटिता, ३६८% अधिकलाभेन च बन्दः अभवत् कम्पनीयाः वर्तमानं विपण्यमूल्यं १६.३ अरब युआन् अधिकम् अस्ति ।
हाङ्गकाङ्ग-समूहस्य दृष्ट्या "JD.com" इति समूहः सामूहिकरूपेण वर्धितः अस्ति । तेषु JD.com Group इत्यस्य इन्ट्राडे प्रायः १०% वृद्धिः अभवत्, JD Logistics इत्यस्य वृद्धिः २२% अधिका अभवत् ।
अनेके बैंक-समूहाः नूतन-उच्चतां प्राप्तवन्तः
अद्यतनस्य अन्ते बैंकिंग-समूहाः सक्रियताम् अवाप्तवन्तः, यत्र चाङ्गशु-बैङ्कः, डाकबचत-बैङ्कः, हाङ्गझौ-बैङ्कः, चीन-निर्माण-बैङ्कः इत्यादयः २% अधिकं वर्धिताः
आईसीबीसी अष्टव्यापारदिनानि यावत् अधिकं बन्दः अभवत्, अद्य १.४९% वृद्धिः अभवत्, तस्य शेयरमूल्यं ६.१४ युआन् यावत् अभवत्, यत् अभिलेखात्मकं उच्चतमम् अस्ति । चीननिर्माणबैङ्कस्य २.२% वृद्धिः अभवत्, तस्य शेयरमूल्यं ७.८८ युआन् यावत् वर्धितम्, यत् अभिलेखात्मकं उच्चतमम् अस्ति ।बैंक् आफ् चाइना, बैंक् आफ् कम्युनिकेशन्स् इत्येतयोः अपि अभिलेखात्मकं उच्चतमं स्तरं प्राप्तम् ।
जुएवेइ भोजनं सीमां यावत् पतितम् अस्ति
अद्य जुएवेई फूड्स् इत्यस्य सीमायाः पतनं जातम्, तस्य सूचीकरणात् परं तस्य शेयरमूल्यं नूतनं न्यूनतमं स्तरं प्राप्तवान् । समापनपर्यन्तं दैनिकसीमायां २१०,००० तः अधिकाः आदेशाः बन्दाः आसन् ।
१५ अगस्तदिनाङ्के सायं जुएवेई फूड् इत्यनेन घोषितं यत् चीनप्रतिभूतिनियामकआयोगेन जारीकृतं "प्रकरणस्य सूचना" प्राप्तवती यतः कम्पनीयाः अवैधसूचनाप्रकटीकरणस्य शङ्का आसीत्, २०२४ तमस्य वर्षस्य जूनमासस्य ७ दिनाङ्के चीनप्रतिभूतिनियामकआयोगेन कम्पनीविरुद्धं प्रकरणं दातुं निश्चयं कृतवान् । जुएवेई फूड् इत्यनेन उक्तं यत् कम्पनीयाः विविधाः उत्पादन-सञ्चालन-क्रियाकलापाः सम्प्रति सामान्यरूपेण प्रचलन्ति ।
२०२४ तमे वर्षे प्रथमत्रिमासे अन्ते ४४,००० जुएवेइ फूड् इत्यस्य भागधारकाः आसन् ।
प्रारम्भिकपदे प्रबलाः बहवः अवधारणाक्षेत्राणि अद्यत्वे महत्त्वपूर्णानि सुधारणानि कृतवन्तः । बृहत् आधारभूतसंरचनाक्षेत्रे अन्वेषणस्य निर्माणस्य च भण्डारः ज़िन्जिन् पावरः, झुन्यो समूहः च सर्वेषु तीव्ररूपेण पतितः स्वचालनसंकल्पना स्टॉकः किङ्ग् लाङ्ग ऑटोमोबाइलः अपराह्णे सीमां यावत् पतितः चरणे, विगतमासे १४०% अधिकं सञ्चितवृद्ध्या सह ।
जापानी-देशस्य स्टॉक्-मध्ये प्रायः ४% वृद्धिः अभवत् ।
अद्य पुनः जापानी-देशस्य स्टॉक्-मध्ये उल्लासः अभवत् । निक्केई २२५ सूचकाङ्कः ३.६४% अधिकं बन्दः अभवत्, ३८,००० अंकस्य चिह्नं भङ्गं कृतवान् । विगत अष्टव्यापारदिनेषु सूचकाङ्कस्य वृद्धिः प्रायः २१% अभवत् ।
हुआताई सिक्योरिटीजस्य शोधप्रतिवेदने उल्लेखितम् अस्ति यत् द्वितीयत्रिमासे जापानस्य प्रारम्भिकवास्तविकजीडीपीवृद्धिदरः त्रैमासिकरूपेण ३.१% आसीत्, यत् अपेक्षितस्य २.३% अपेक्षया अधिकः आसीत्; ७.४%, अपेक्षां अतिक्रम्य %, २०२३ तमस्य वर्षस्य तृतीयत्रिमासिकात् नूतनं उच्चतमं स्तरं प्रति वर्धमानं, यत् दर्शयति यत् जापानस्य नाममात्रवृद्धिः अद्यापि प्रभावशालिनी अस्ति ।
घटकदृष्ट्या सकलराष्ट्रीयउत्पादस्य सर्वे घटकाः २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे विशेषतः उपभोगः वर्धयिष्यन्ति । शोधप्रतिवेदने मन्यते यत् अग्रे पश्यन् अस्थायी आघातः क्रमेण शान्तः भविष्यति, तत्सहितं घरेलुमागधायाः पुनरुत्थानेन सह, जापानी अर्थव्यवस्था विस्तारपरिधिं प्रति पुनः आगमिष्यति, तथा च मुद्रास्फीतिप्रक्रिया निरन्तरं भविष्यति, यत् स्य कार्यप्रदर्शनं वर्धयिष्यति इति अपेक्षा अस्ति येन् तथा जापानी-सम्बद्धाः सम्पत्तिः भविष्ये।
"जिंगडोङ्ग श्रृङ्खला" उच्छ्रितः, जिंगडोङ्ग रसदः २०% वर्धितः
अद्य हाङ्गकाङ्ग-नगरस्य स्टॉक्स् अपि तथैव उत्तमं प्रदर्शनं कृतवन्तः । हैङ्ग सेङ्ग् सूचकाङ्कः १.७९%, हैङ्ग सेङ्ग् प्रौद्योगिकीसूचकाङ्कः २.०९% च वर्धितः । जेडी ग्रुप्, जेडी हेल्थ, किङ्ग्डी इन्टरनेशनल् इत्यादयः लाभस्य नेतृत्वं कृतवन्तः, यदा तु मेइटुआन्, अलीबाबा, वुशी बायोलॉजिक्स, ली ऑटो इत्यादीनां ३% अधिकं वृद्धिः अभवत् ।
जेडी ग्रुप् तथा तस्य सहायककम्पनयः जेडी हेल्थ्, जेडी लॉजिस्टिक्स् इत्यादयः अद्य उद्घाटनानन्तरं सुदृढाः अभवन् । जिंगडोङ्ग-समूहस्य दिवसान्तर्गतलाभः १०% समीपे आसीत्, प्रेससमयपर्यन्तं च ८% अधिकं वर्धितः । जेडी लॉजिस्टिक्स् इत्यस्य वृद्धिः २२% अधिका अभवत् ।
गतरात्रौ प्रकाशितेन २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे JD.com इत्यस्य वित्तीयप्रतिवेदने ज्ञातं यत् JD.com इत्यस्य त्रैमासिकस्य राजस्वं २९१.४ अरब युआन् आसीत्, यत् वर्षे वर्षे १.२% वृद्धिः अभवत्, तस्य शुद्धलाभः मूलकम्पनीयाः कारणं १४.५ आसीत् अरब युआन्, वर्षे वर्षे ६९% वृद्धिः । अस्मिन् वर्षे प्रथमार्धे JD.com इत्यस्य परिचालनराजस्वं ५५१.४ अरब युआन् आसीत्, यत् वर्षे वर्षे ३.८७% वृद्धिः अभवत् ।
जेडी लॉजिस्टिक्स् इत्यनेन गतरात्रौ स्वस्य नवीनतमं वित्तीयप्रतिवेदनं घोषितम् अस्मिन् वर्षे प्रथमार्धे जेडी लॉजिस्टिक्स् इत्यस्य कुलराजस्वं ८६.३ अरब युआन् यावत् अभवत्, यत् वर्षे वर्षे ११% वृद्धिः अभवत्। तेषु बाह्यग्राहकानाम् राजस्वं ५९.९ अरब युआन् आसीत्, यत् वर्षे वर्षे ११.२% वृद्धिः अभवत्, यत् कुलराजस्वस्य ६९.४% भागः अभवत् । सकललाभस्य वृद्धेः कारणात् जेडी लॉजिस्टिक्स् गतवर्षे ५२९ मिलियन युआन् हानितः वर्षस्य प्रथमार्धे २.५६७ अरब युआन् लाभं प्राप्तवान्
JD.com इत्यस्य मुख्याधिकारी Xu Ran इत्यनेन उक्तं यत् सम्प्रति, उपयोक्तारः JD.com इत्यस्य न्यूनमूल्यकरणनीत्याः विषये अतीव सकारात्मकं प्रतिक्रियां दत्तवन्तः, तथा च JD.com अस्मिन् वर्षे न्यूनमूल्यकरणनीत्याः दृढतया प्रचारं करिष्यति।
अलीबाबा इत्यनेन गतरात्रौ वित्तवर्षस्य प्रथमत्रिमासे (३० जून २०२४) अलीबाबा इत्यनेन २४३.२३६ अरब युआन् राजस्वं प्राप्तम्, यत् वर्षे वर्षे ४% शुद्धलाभः अभवत् युआन्, वर्षे वर्षे २७% न्यूनता समायोजित एबीआईटीए वर्षे वर्षे १% न्यूनीभूतः ४५.०३५ अरब युआन् यावत् अभवत् । अद्य अलीबाबा-कम्पन्योः हाङ्गकाङ्ग-समूहस्य मूल्यं ५% अधिकं इंट्राडे वर्धितम् ।
सम्पादकः पेङ्ग बो
प्रूफरीडिंग : यांग शुक्सिन
सिक्योरिटीज टाइम्स् द्वारा आयोजितस्य १८ तमे चीनसूचीकृतकम्पनीमूल्यचयनस्य सार्वजनिकरूपेण ऑनलाइन मतदानं पूर्णरूपेण प्रचलति!
निवेशकानां स्वागतं भवति यत् ते भवतः मनसि उत्कृष्टसूचीकृतकम्पनीनां वा सूचीकृतकम्पनीनां कार्यकारीणां मतदानं कुर्वन्तु। मतदानस्य आरम्भः समाप्तिः च : ८ अगस्त - १८ अगस्त २०२४ ।
अधिकाधिकं आयोजनविवरणार्थं कृपया "e Company" इति अनुसरणं कुर्वन्तु ।