2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्येषां सहकारिणां तुलने झाङ्ग लु "प्रेरितः" निर्देशकः नास्ति ।
"श्वेतगोपुरस्य प्रकाशः" इत्यस्य सेट् मध्ये झाङ्ग लु।
यदा तस्य समवयस्काः प्रेक्षकाणां प्राधान्यानां निरीक्षणार्थं बृहत्दत्तांशस्य उपयोगेन आकृष्टाः सन्ति तथा च निवेशस्य अधिकतमं प्रतिफलं प्राप्तुं प्रतिनिमेषं कतिपयानि सामानं कम्पयन्ति इति विधाचलच्चित्रनिर्माणस्य नियमानाम् अनुपालने आकृष्टाः सन्ति, तदा झाङ्ग लु केवलं कतिपयेभ्यः परिचितेभ्यः अपरिचितेभ्यः वा एकान्ते यात्रां कृतवान् पूर्वोत्तर एशियायाः नगराणि .
सः स्वमित्रैः सह मिलित्वा ये अपि किञ्चित् "सुखद-भाग्यवन्तः" सन्ति, सः नगरस्य सामान्यजनानाम् कथानां अभिलेखनार्थं चित्राणां उपयोगं करोति ।
"फुकुओका" स्थिराः
कतिपयानि प्रारम्भिकानि कृतीनि विहाय झाङ्ग लु स्वस्य चलच्चित्रेषु स्थानानां नामकरणं करोति स्म ।
"फुकुओका" फीनिक्स टीवी चलचित्र चैनल
अक्टोबर् १ दिनाङ्के २१:१५ वादने प्रसारितं भविष्यति
यदा कदापि कश्चन तम् किमर्थम् इति पृच्छति स्म तदा सः सर्वदा हसति स्म, तस्य नामकरणं न जानाति इति वदति स्म, अतः सः केवलं तस्य स्थानस्य नामकरणं कृतवान् यत्र कथा अभवत्
परन्तु अस्य पृष्ठतः तस्य "अपरम्परागतता" अस्ति
विश्वविद्यालयेषु बहुवर्षेभ्यः चलच्चित्रस्य अध्यापनं कुर्वन् झाङ्ग लु इत्ययं एतान् सिद्धान्तान् अनुसरणं कर्तुं नकारयति ।तस्य चलच्चित्राणि अन्तरिक्षतः आरभ्यन्ते ।
"फुकुओका" स्थिराः
झाङ्ग लु इत्यस्य जन्म १९६२ तमे वर्षे जिलिन्-प्रान्तस्य यान्बियन-नगरे अभवत् ।दोन्घुआ-नामकस्य हान-ग्रामे प्राथमिकविद्यालयस्य वर्षाणि व्यतीतवान् सः यावत् यान्बियन-विश्वविद्यालयस्य साहित्यविभागे प्रवेशं न कृतवान् तावत् यान्जी-नगरं गतः, ततः अध्यापनार्थं विद्यालये एव स्थितवान्
यानबियन विश्वविद्यालय
एकः कालः आसीत् यस्मिन् सः उपन्यासलेखनार्थं बीजिंग-नगरं गतः ।
ते "निष्क्रिय" दिवसाः अनन्तरं "द लाइट् आफ् द व्हाइट टॉवर" इत्यस्मिन् खाद्यस्तम्भकारस्य गु वेण्टोङ्गस्य जीवनस्य खण्डाः अभवन् । पञ्च पुरस्कारं प्राप्तवान्।
"द लाइट् आफ् द व्हाइट टॉवर" इत्यस्मिन् शीन् बैचिङ्ग् गु वेन्टोङ्ग इत्यस्य भूमिकां निर्वहति ।
एते केवलं कतिचन झाङ्ग लु इत्यस्य गौरवपूर्णाः पुनरावृत्तिपत्राणि सन्ति ये देशे विदेशे च चलच्चित्रमहोत्सवेषु पुरस्कारं प्राप्तवन्तः । परन्तु एतादृशः कुशलः निर्देशकः ४० वर्षाणां पूर्वं मूलतः चलचित्रैः सह किमपि सम्बन्धं नासीत् इति जीवनं यापयति स्म ।
साहित्यं तस्य प्रथमः प्रेम्णः अस्ति तस्मै काओ ज़्यूकिन्, काफ्का च रोचते ।
यदा सः युवा आसीत् तदा सः बीजिंग-नगरे स्वस्य साहित्यिक-स्वप्नस्य अनुसरणं कृतवान्, परन्तु तस्य उपन्यास-निर्माणे कदापि बहु प्रगतिः न अभवत् यदा १९८९ तमे वर्षे बोर्गेस्-इत्यस्य पठनं कृतवान् झाङ्ग-लु-इत्यनेन "लेखनार्थं किमपि अवशिष्टम्" इति अनुभूतम्, ततः सः लेखनं त्यक्तवान्
बोर्गेस्
२००१ तमे वर्षे यानबियनविश्वविद्यालयस्य साहित्यविभागे अद्यापि प्राध्यापकः आसीत् झाङ्ग लु इत्यनेन चलच्चित्रक्षेत्रे मित्रैः सह "कोऽपि चलच्चित्रं निर्मातुं शक्नोति" इति विवादस्य कारणेन प्रथमं लघुचलच्चित्रं "११ वर्षीयं" सम्पन्नवान्
केवलं ध्वनिसङ्गीतेन सह किन्तु कोऽपि संवादः नासीत् इति कार्यं ५८ तमे वेनिस-चलच्चित्रमहोत्सवस्य लघुचलच्चित्रप्रतियोगितायाः विभागे अप्रत्याशितरूपेण चयनितः झाङ्ग लु एवं "साहित्यस्य तलाकं दत्त्वा चलच्चित्रं विवाहितवान्" तथा च व्यावसायिकः चलच्चित्रनिर्माता अभवत्
"११ वर्षीयः" इत्यस्य स्टिल्स् ।
ततः, सः फीचर-चलच्चित्रनिर्माणम् आरब्धवान् ।
"मोस्झोङ्ग्" "डौमन्जियाङ्ग" च कोरियादेशस्य गृहनगरस्य विषये कथाः सन्ति, यया सः परिचितः अस्ति, "लिली", "चोङ्गकिंग" च चीन-मङ्गोलिया-सीमायां दक्षिणकोरिया-देशस्य च लघुग्रामेषु तस्य दृष्टिः विचारान् च आकर्षयति औद्योगिकनगरं यिझोउ, दक्षिणपश्चिमचीनदेशस्य पर्वतनगराणि च ।
२०१२ तमे वर्षात् दक्षिणकोरियादेशस्य प्रतिष्ठितेन योन्सेई विश्वविद्यालयेन झाङ्ग लु इत्यस्य पदं दक्षिणकोरियादेशे व्याख्यानानि दातुं आमन्त्रितः, ततः परं तस्य पदानि अधिकं गतानि, तस्य कृतीषु अधिकं स्थानं प्रविष्टम्
"Singing the Goose" फीनिक्स टीवी चलच्चित्रचैनल
१७ सेप्टेम्बर् दिनाङ्के २१:१५ वादने प्रसारितं भविष्यति
प्रसिद्धस्य सियोल-बुसान-नगरयोः तुलने यद्यपि ग्योङ्ग्जु-नगरस्य इतिहासः दीर्घः अस्ति तथापि दक्षिणकोरियादेशस्य प्रसिद्धतमं पर्यटननगरं नास्ति । १९९५ तमे वर्षे झाङ्ग लु प्रथमवारं दक्षिणकोरियादेशस्य अनेकस्थानेषु गतः, यत्र ग्योङ्ग्जु इत्ययं लघुनगरं तस्य मनसि गभीरं प्रभावं त्यक्तवान् ।
ग्योङ्ग्जु-नगरस्य सुन्दरं दृश्यं : डोङ्गगुङ्ग-महलः, वोल्जी-तडागः च
ग्योङ्ग्जु पर्यटनब्यूरो आधिकारिकतया नगरस्य परिचयं कथं करोति :"इदं नगरम् अस्ति यत् सिल्ला-नगरस्य भव्यं धरोहरं आलिंगयति।"सिल्ला कोरियाद्वीपसमूहस्य इतिहासे एकः देशः अस्ति ।
२००९ तमे वर्षे दक्षिणकोरियादेशस्य एमबीसी-टीवी-श्रृङ्खला "क्वीन् सेओन्डेओक्" इति कोरिया-द्वीपसमूहस्य इतिहासे प्रथमायाः राज्ञ्याः कथां कथयति - सिल्ला-नगरस्य राज्ञी सेओण्डेओक् ।
अद्यत्वे ग्योङ्ग्जु-नगरस्य डेरेउङ्ग्वोन्-क्षेत्रे सिल्लाराजानाम्, राजकुमारीनां, कुलीनानाम् इत्यादीनां प्राचीनसमाधिसमूहः अस्ति ।
सिल्लायां राजानां वा शासकानां वा "मौङ्ग" इति उच्यते, यथा राज्ञी सेओण्डेओक् इत्यस्य समाधिः, यथा जनरल् किम यू-शिन् इत्यस्य समाधिः ये न जानन्ति मृताः समाधिः इति उच्यन्ते ये उत्खनितवन्तः परन्तु मृतान् न जानन्ति ते विशेषपदवीधारिणः समाधिः इति उच्यन्ते, यथा तियानमा समाधिः।
ग्योङ्ग्जु-नगरस्य ह्वाङ्गनाम-डोङ्ग्-नगरे डेरेउङ्ग्वोन्
एतेषु मकबरे, समाधिस्थानेषु, समाधिस्थानेषु, ग्योङ्ग्जुजनाः पिबन्ति स्म, गपशपं कुर्वन्ति स्म, प्रेम्णा च पतन्ति स्म, ते मृत्युं वर्ज्यरूपेण न मन्यन्ते इव भासन्ते स्म, एतस्य प्रभावः प्रथमवारं ग्योङ्ग्जु-नगरं गतः इति भासते स्म because , “चीनदेशे जनाः श्मशानानि परिहरन्ति, तान् दैनन्दिनजीवनेन सह मिश्रयितुं न शक्नुवन्ति।”
झाङ्ग Lv चिन्तितवान्, ."ग्योङ्ग्जु इत्यादिषु अन्तरिक्षे ये जनाः निवसन्ति तेषां मृत्युविषये अस्मात् भिन्नाः विचाराः सन्ति।"अतः सः "ग्योङ्ग्जु" इति गोली मारितवान् ।
"Gyeongju" फीनिक्स टीवी चलचित्र चैनल
अगस्तमासस्य २७ दिनाङ्के २१:१५ वादने प्रसारितं भविष्यति
"ग्योङ्ग्जु" इत्यस्य कथा ग्योङ्ग्जु-नगरस्य यात्रायां पार्क् हाए इल् इत्यनेन अभिनीतः नायकस्य चोई ह्युन् इत्यस्य परितः परिभ्रमति । कुई ज़ियान् कोरियादेशीयः अस्ति किन्तु पेकिङ्ग् विश्वविद्यालये पूर्वोत्तर एशियायाः राजनीतिं पाठयति सः अस्मिन् समये स्वस्य वरिष्ठस्य अन्त्येष्टौ भागं ग्रहीतुं ग्योङ्ग्जु-नगरं प्रत्यागतवान् ।
स्वस्य वरिष्ठस्य अन्त्येष्टौ कुई ज़ियान् ज्ञातवान् यत् तस्य वरिष्ठस्य सहसा निधनम् अभवत्, अपि च स्वस्य वरिष्ठस्य तस्य जीवितानां परिवारस्य सदस्यानां च भावुकप्रेमस्य विषये अपि च अविश्वासेन समाप्तस्य निराशाजनकस्य अन्त्यस्य विषये अपि श्रुतवान् परन्तु एतत् सर्वं केवलं "श्रुतम्" एव, सत्यं वा असत्यं वा इति वक्तुं कठिनम्।
अन्त्येष्टिं त्यक्त्वा कुई क्षियान् अतीतानां स्मृतयः उद्धृत्य ग्योङ्ग्जु-नगरं परितः भ्रमति स्म ।
"ग्योङ्गजु" स्थिरचित्रम्
सिल्लायुगस्य एकस्य समाधौ पार्श्वे सः चुम्बनशीलं छात्रदम्पतीं दृष्टवान्, ततः सः तत्क्षणमेव स्वस्य प्रथमं प्रेम्णः विद्यालयस्य बालिकायाः स्मरणं कृतवान् । सः तां आहूय, सा च सियोलतः त्वरितरूपेण प्रस्थिता, न तु कोमलतां अपितु क्रोधं त्यक्त्वा।
यदा द्वयोः विच्छेदः जातः तदा विद्यालयस्य बालिका गर्भवती आसीत्, यः तत् न जानाति स्म, सः विद्यालयस्य बालिकाम् एकान्ते सर्वस्य सामना कर्तुं त्यक्त्वा विच्छेदं कर्तुं निश्चयं कृतवान् ।
"ग्योङ्गजु" स्थिरचित्रम्
ततः एकान्तवासी कुई क्षियान् चायगृहं अन्वेष्टुं गतः यत् सः तस्य पूर्ववर्तीभिः सह चायगृहं प्राप्तवान्, परन्तु चायगृहस्य स्वामिनः परिवर्तनं कृतम् आसीत्, तथा च कुई क्षियान् अपि "विकृतः" इति गण्यते स्म, युन्क्सी क्रीडितवती महिला प्रमुखा by शिन मिन् आह... ..
"ग्योङ्गजु" स्थिरचित्रम्
द्वयोः संवादस्य अनन्तरं शनैः शनैः दुर्बोधस्य निराकरणं जातम् - तस्याः पतिः आत्महत्याम् अकरोत् किन्तु तस्याः बहु किमपि वक्तव्यं नासीत् किन्तु तस्याः समीपे अद्यापि न उक्तम् आसीत् कर्ण इव दृश्यते स्म। एकः पुरुषः एकः महिला च एकस्मिन् कक्षे एकत्र निवसतः, ते सीमां न लङ्घितवन्तौ, सा केवलं हस्तं प्रसारयित्वा समानकर्णयुगलं स्पृशति स्म।
"ग्योङ्गजु" स्थिरचित्रम्
कुई ज़ियान् ग्योङ्ग्जु-नगरे स्वस्य कतिपयेषु दिनेषु एतादृशान् बहवः सङ्घर्षान् अनुभवति स्म : एकेन भाग्य-कथक-स्टाल-स्वामिना सह यः चिरकालात् स्वर्गं गतः आसीत्, एकेन मातुः पुत्र्या च सह, ये आत्महत्यां कर्तुं प्रवृत्ताः आसन्, एकेन विद्वान् सह यः एकीकरणस्य विषये आकृष्टः आसीत् कोरियाप्रायद्वीपः, तस्य युन् ही च मध्ये गृहीतः एकः पुरुषः पुलिसैः ईर्ष्याम् अनुभवति स्म...
"ग्योङ्गजु" स्थिरचित्रम्
तेषां जीवनं कदापि न खण्डितम्, परन्तु ते अस्मिन् यात्रायां, काल्पनिक-वास्तविक-योः मध्ये, भूत-भविष्ययोः मध्ये च च्छेदं कुर्वन्ति एव ।
"ग्योङ्गजु" स्थिरचित्रम्
"ग्योङ्गजु" तथाकथितं आरम्भ-अन्त-चलच्चित्रं नास्ति यत् उत्तराधिकारस्य संक्रमणस्य च आवश्यकतां पूरयति ।
प्रेम प्रायः झाङ्ग लु इत्यस्य चलच्चित्रेषु समाविष्टं भवति, यतः सः मन्यते यत् "प्रेमं विना मनुष्याः अस्मिन् जगति अधिकं असह्यः भवितुम् अर्हन्ति", परन्तु सः तादृशस्य "पूर्णस्य" प्रेमस्य शूटिंग् न करिष्यति
"ग्योङ्गजु" इत्यस्य सेट् मध्ये जङ्ग यूल् तथा पार्क हाए इल्।
वैश्वीकरणस्य, भ्रमणस्य च अस्मिन् युगे सर्वे नियतं निवासस्थानं विना प्लवन्ति ।"अस्माकं जीवनं विखण्डितं, अस्माकं भावाः कथं पूर्णाः भवेयुः?"
"ग्योङ्गजु" स्थिरचित्रम्
चलचित्रे प्रेम, मैत्री, पारिवारिकस्नेहः, अपरिचितैः परिचिताः अपि सर्वे सहसा आरभ्य विना समस्यां समाप्ताः भवन्ति । यत् वयं ग्रहीतुं शक्नुमः तत् केवलं तत् क्षणं यदा जीवनस्य प्रक्षेपवक्राणि प्रतिच्छेदनं कुर्वन्ति।
झाङ्ग लु इत्यस्य चलच्चित्राणि स्वप्नसदृशानि स्वप्नकारखानानि न सन्ति, परन्तु तेभ्यः वयं सर्वदा जीवनस्य सत्यस्य समीपं गन्तुं शक्नुमः ।
स्रोतः - चलचित्रचैनल
सम्पादकः : फोर मैजिक गीत, रेमि