समाचारं

अब्बासः - गाजा-नगरं गमिष्यति यद्यपि तस्य प्राणानां व्ययः भवति

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अगस्तमासस्य १६ दिनाङ्के समाचारः प्राप्तः सिङ्गापुरस्य "लियान्हे ज़ाओबाओ" इति जालपुटे अगस्तमासस्य १५ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं प्यालेस्टिनीदेशस्य राष्ट्रपतिः अब्बासः गाजापट्टिकां गमिष्यामि इति अवदत्।

एजेन्स फ्रान्स्-प्रेस् इत्यस्य उद्धृत्य प्रतिवेदने उक्तं यत् अब्बासः १५ दिनाङ्के तुर्की-संसदस्य विशेषसत्रे अवदत् यत् सः प्यालेस्टिनी-नेतृत्व-अधिकारिभिः सह हमास-सङ्घस्य नियन्त्रित-गाजा-पट्टिकां गन्तुं निश्चयं कृतवान् इति। तस्य वक्तव्यस्य तुर्की-विधायकैः तालीवादिता ।

अब्बासः अवदत् यत् सः गाजादेशं गमिष्यति यद्यपि तस्य कदमस्य कारणेन तस्य प्राणाः व्ययः अभवत्। "अस्माकं जीवनं बालस्य जीवनात् अधिकं मूल्यवान् नास्ति।"

सः तुर्की-संसदं प्रति अवदत् यत् - "गाजा-देशः राष्ट्रिय-एकतायाः भागः अस्ति । अस्माकं क्षेत्रं विभजति इति किमपि समाधानं वयं न स्वीकुर्मः । गाजा-नगरं विना प्यालेस्टिनी-राज्यं न भवितुम् अर्हति । अस्माकं जनाः आत्मसमर्पणं न करिष्यन्ति

समाचारानुसारं अब्बासस्य सर्वकारस्य मुख्यालयः पश्चिमतटस्य प्यालेस्टिनीक्षेत्रे रामाल्लाह-नगरे अस्ति, गाजा-पट्टिका च २००७ तमे वर्षात् हमास-सङ्घस्य सत्ता अस्ति ।कतिपयान् मानवीयकार्यकर्तृन् विहाय कस्यचित् एन्क्लेव्-प्रवेशस्य अनुमतिः नास्ति

अब्बासः तस्मिन् दिने तुर्की-प्यालेस्टिनी-ध्वजैः सह श्वेत-दुपट्टं धारयति स्म, तस्य भाषणं श्रुत्वा बहवः विधायकाः अपि तथैव वेषं धारयन्ति स्म । तस्य यात्रा मास्कोनगरे रूसस्य राष्ट्रपतिना व्लादिमीर् पुटिन् इत्यनेन सह मिलित्वा तुर्कीदेशस्य भ्रमणम् आसीत् ।