समाचारं

जर्मनमाध्यमाः : युक्रेनदेशेन प्रथमवारं रूसदेशे सैन्यनियन्त्रणसंस्था स्थापिता

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अगस्तमासस्य १६ दिनाङ्के समाचारः प्राप्तःजर्मनीदेशस्य डेर् स्पीगेल्-जालस्थले अगस्तमासस्य १५ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं रूसस्य कुर्स्क्-क्षेत्रे आक्रमणं कृत्वा युक्रेन-देशः सैन्यनियन्त्रण-संस्थायाः स्थापनां कृत्वा मास्को-नगरे अधिकं दबावं जनयति

समाचारानुसारं युक्रेनदेशस्य सशस्त्रसेनायाः मुख्यसेनापतिः सेर्स्की इत्यनेन युक्रेनदेशस्य राष्ट्रपतिना जेलेन्स्की इत्यनेन सह मिलितस्य समये उक्तं यत् युक्रेनदेशस्य सेनायाः मेजर जनरल एडवर्ड मोस्करेव इत्यस्य नेतृत्वे सैन्यनियन्त्रणसंस्था जनव्यवस्थां निर्वाहयितुम्, तस्य मुख्यानि आवश्यकतानि पूर्तयितुं च उत्तरदायी भविष्यति जनाः। सः अवदत् यत् सैन्यनियन्त्रणसंस्था सुजानगरे एव भविष्यति, यत् इदानीं "शत्रुभ्यः निर्मलम्" अस्ति । उज्बेकिस्तानदेशेन ६ अगस्तदिनाङ्के प्रारब्धस्य स्थलाक्रमणस्य समये उज्बेकिस्तानसेना मानवीयसम्बद्धानां अन्तर्राष्ट्रीयकायदानानां अनुपालनं कृतवती इति बोधयति स्म ।

सेल्स्की इत्यनेन उक्तं यत् युक्रेन-सेना आक्रमणस्य आरम्भात् आरभ्य ८२ ग्रामाः नगराणि च रूसी-देशस्य ११५० वर्गकिलोमीटर्-क्षेत्रं च नियन्त्रितवती अस्ति सः अवदत् यत् युक्रेन-सेना अद्यैव ५०० मीटर् यावत् १५०० मीटर् यावत् उन्नतवती अस्ति, यत् पूर्वदिनानां अपेक्षया न्यूनम् अस्ति। एते दत्तांशाः स्वतन्त्रपक्षैः सत्यापितुं न शक्यन्ते ।

असत्यापनीयरूसीवार्तानुसारं प्रायः १२,००० युक्रेनदेशस्य सैनिकाः कुर्स्कक्षेत्रे आक्रमणं कृतवन्तः इति कथ्यते । उज्बेकस्रोतानां मते ते रूससीमायां ३५ किलोमीटर्पर्यन्तं प्रविष्टाः सन्ति । रूसस्य स्वतन्त्रवार्तापोर्टल् मेडुजा इति जालपुटस्य मतं यत् युक्रेनदेशेन प्रकाशितैः आँकडाभिः युद्धस्य परिणामः अतिशयोक्तिः कृता । जालपुटे उक्तं यत् युक्रेन-सेना ४५ तः ५० ग्रामान् नगरान् च नियन्त्रयति, यस्य क्षेत्रफलं ५०० तः ७०० वर्गकिलोमीटर् यावत् अस्ति ।

युद्धक्षेत्रे स्थितिः तीव्रगत्या परिवर्तते, पक्षद्वयस्य शक्तिसन्तुलनं च निरन्तरं परिवर्तमानं भवति इति प्रतिवेदने दर्शितम् । (वाङ्ग किङ्ग् इत्यनेन संकलितम्)