2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
शीर्ष समाचार संवाददाता जिंग लिङ्ग
"मूल्यानि बहु वर्धितानि सन्ति।"
अधुना हेनान्-नगरे तथा देशे सर्वत्र फलानां शाकानां च मूल्येषु महती वृद्धिः अभवत्, भ्रान्ताः उपभोक्तारः अन्तर्जालद्वारा पोस्ट् कृतवन्तः, अधिकानि माध्यमानि च शाकमूल्यानां वृद्धेः विषये सूचनां दत्तवन्तः।
कृषकाणां विपण्यप्रबन्धकानां, अनेकेषां संचालकानाम् अनुसारं शाकमूल्यानां वृद्धिः मुख्यतया द्वयोः कारकयोः सह सम्बद्धा अस्ति- प्रथमं, केषुचित् उत्पादनक्षेत्रेषु उच्चतापमानं वा अत्यधिकवृष्टिः वा द्वितीयं, ऋतुपरिवर्तनेन शाकानां फलानां च उत्पादनक्षेत्रेषु परिवर्तनं भवति, यस्य परिणामेण आपूर्तिः अन्तरालः भवति ।
[विविधफलशाकमूल्यानि ३०% अधिकं वर्धितानि, मांसमूल्यानि तु स्थिराः एव सन्ति] ।
हेनान् प्रान्तीयविकाससुधारआयोगेन प्रकाशितानां आँकडानां अनुसारम् अस्मिन् वर्षे जूनमासस्य आरम्भात् शाकस्य मूल्येषु न्यूनता निरन्तरं भवति, जूनमासस्य अन्ते मासस्य न्यूनतमं बिन्दुं प्राप्य ततः वर्धनं आरब्धम्। जुलैमासे प्रवेशानन्तरं "धावनशैल्या" उदयः आरब्धः, अगस्तमासपर्यन्तं च ऊर्ध्वगामिनी गतिः अचलत् । अगस्तमासस्य ९ दिनाङ्के अगस्तमासस्य २ दिनाङ्कस्य तुलने ११ प्रकारस्य शाकस्य औसतमूल्ये ११.४८% वृद्धिः अभवत् ।
हेनान् वानबाङ्ग अन्तर्राष्ट्रीय कृषिउत्पाद रसद नगरम् मध्यक्षेत्रे सर्वाधिकं कृषिपदार्थस्य थोकव्यापारबाजारम् अस्ति अस्मिन् समये शाकमूल्यानां तीव्रवृद्धिः अत्र विशेषतया सत्यम् अस्ति। हेनान् वानबाङ्ग अन्तर्राष्ट्रीय कृषिउत्पाद रसदनगरस्य विपणनप्रबन्धकस्य निङ्ग याबिङ्गस्य मते अस्मिन् सप्ताहे गुआङ्गडोङ्गगोभीयाः थोकमूल्यं प्रायः १० युआन्/जिनरूपेण एव अस्ति, यत् गतसप्ताहे प्रायः ६ युआन्/जिनस्य थोकमूल्यात् प्रायः ६७% वृद्धिः अस्ति .हरितगोभीस्य मूल्यं थोकमूल्यं अपि गतसप्ताहे 0.7 युआन/जिन् तः 0.8 युआन्/जिनपर्यन्तं वर्धितम् अस्ति, अस्मिन् सप्ताहे 1.1 युआन्/जिन् यावत् 1.2 युआन्/जिन् यावत् वर्धितम् अस्ति, यत् प्रायः 50% वृद्धिः अस्ति।