समाचारं

रूसी-जालपुटे युक्रेन-सेनायाः प्रतिरोधाय खातखनकानां विज्ञापनं कृतम् अस्ति

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ब्रिटिश-माध्यमेन १६ अगस्त-दिनाङ्के उक्तं यत् युक्रेन-देशस्य आकस्मिक-आक्रमणस्य प्रतिक्रियारूपेण रूस-देशेन कुर्स्क-क्षेत्रे दुर्ग-निर्माणार्थं रोजगार-जालस्थले "Авито" इत्यत्र खात-खनकान् तत्कालं नियुक्तम् "रूसी बिजनेस कन्सल्टिङ्ग्" इति प्रतिवेदनानुसारं कुर्स्क् ओब्लास्ट्-सर्वकारेण उक्तं यत्, खातखनकानां नियुक्त्यर्थं स्थापितं विज्ञापनं मिथ्या अस्ति। सम्प्रति "Авито" इत्यनेन एतानि विज्ञापनं निवृत्तानि सन्ति इति कम्पनीयाः प्रवक्त्रेण उक्तं यत् एतेषां विज्ञापनानाम् सत्यापनार्थं रूसी रक्षामन्त्रालयेन सह सम्पर्कः कृतः।

कुर्स्कक्षेत्रे रक्षारेखायाः निर्माणम्

"Авито" वेबसाइटतः प्राप्तानि आँकडानि दर्शयन्ति यत् कार्यविज्ञापनं अधिकतया निर्माणकम्पनीभिः कम्पनीभिः च स्थापितं भवति ये पालीकार्यकर्तृणां नियुक्तौ विशेषज्ञतां प्राप्नुवन्ति, तथा च मास्को, सेण्ट् पीटर्स्बर्ग्, ओरलोव इत्यादिषु विभिन्नेषु क्षेत्रेषु स्थापिताः भवन्ति, "द्वितीयमार्गस्य निर्माणार्थं (स्टैण्डबाई) कुर्स्क क्षेत्रे रक्षारेखायां, निर्माणकर्मचारिणः हस्तकर्मणां च नियुक्तौ, अनुभवस्य आवश्यकता नास्ति।” विज्ञापनेन प्रतिज्ञातं यत् ये श्रमिकाः कार्याय आवेदनं कृतवन्तः ते भविष्ये अपि निर्माणकम्पनीयां नियोजिताः भवितुम् अर्हन्ति इति।

विज्ञापने उक्तं यत् कार्यं "रक्षां (खाताः, बङ्कर्, टङ्कविरोधी दुर्गाः)" "युद्धक्षेत्रात् बहिः" "संकटमुक्ते" स्थाने च निर्मातव्यम् इति परन्तु नियुक्तिदाता अपि अवदत् यत् "अवश्यं, जोखिमाः सन्ति, सर्वेषां बीमा भविष्यति" इति।

प्रतिमासं १५०,००० तः २१०,००० रूबलपर्यन्तं वेतनं भवति । केषुचित् विज्ञापनेषु उक्तं यत् ६० दिवसेषु कार्यस्य वेतनं ३७१,००० रूबलपर्यन्तं भवितुम् अर्हति, ये ६० दिवसेभ्यः परं स्थातुं कार्यं निरन्तरं कर्तुं च इच्छन्ति तेषां अधिकं वेतनं भविष्यति