2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
महत्त्वपूर्णविपण्यस्य उतार-चढावस्य मध्ये निवेशस्य प्रतिफलस्य प्रदर्शनं प्रत्यक्षतया बीमाकम्पनीनां लाभहानियोः प्रभावं करोति, अतः एतेन बहु ध्यानं आकृष्टम् अस्ति
सिक्योरिटीज टाइम्स् इत्यस्य आँकडानां अनुसारं सूचीकृतबीमाकम्पनीसहायककम्पनयः, अप्रकटितप्रतिवेदनानि वा अपूर्णदत्तांशप्रकटीकरणं वा विहाय कुलम् १३५ बीमाकम्पनयः द्वितीयत्रिमासे सॉल्वेन्सीप्रतिवेदने निवेशप्रतिफलनस्य दरं प्रकटितवन्तः, यत्र ६१ व्यक्तिगतबीमाकम्पनयः ७४ सम्पत्ति-अपघातबीमाकम्पनयः च । दत्तांशः दर्शयति,व्यक्तिगतबीमाकम्पनीनां व्यापकनिवेशप्रतिफलनदरः अत्यन्तं दृष्टिगोचरः अस्ति, यत्र औसतव्यापकनिवेशप्रतिफलनदरः ४.१०% यावत् भवति
द्रष्टव्यं यत्बीमाकम्पनीनां निवेशप्रतिफलनदरस्य व्यापकनिवेशप्रतिफलदरस्य च प्रमुखसूचकद्वयं “एकः न्यूनः अपरः उच्चः” इति ।समग्रनिवेशस्य उपजस्य प्रदर्शनं दृष्टिगोचरं भवति, यत् मूल्यनिवेशं प्रति ध्यानं दत्तवन्तः बीमाकम्पनयः स्टॉकनिवेशात् उत्तमं प्लवमानलाभं प्राप्नुवन्ति इति तथ्यं सम्बद्धम् अस्ति तथा नवीनलेखामानक।
01
व्यक्तिगत बीमा : व्यापकं निवेशप्रतिफलनप्रदर्शनं उत्कृष्टम् अस्ति
बन्धनस्य अनुपातं वर्धयितुं, स्थिर-आय-सम्पत्त्याः अवधिं दीर्घं करणं, उच्च-लाभांशस्य उच्च-गुणवत्ता-इक्विटी-सम्पत्त्याः च आवंटनं वर्धयितुं च वर्तमानकाले निवेशपक्षे बीमाकम्पनीनां कृते महत्त्वपूर्णाः आवंटनविचाराः सन्ति