समाचारं

प्रायः ५० कोटि अमेरिकीडॉलर् वार्षिकं राजस्वं प्राप्य एयरवालेक्स् आगामिवर्षद्वये IPO इत्यस्य सज्जतां कुर्वन् अस्ति ।

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - रायनबेन् राजधानी

विश्वस्य प्रमुखस्य भुगतानवित्तीयमञ्चस्य एयरवालेक्सस्य सहसंस्थापकः मुख्यकार्यकारी च जैक् झाङ्गः अमेरिकनवित्तीयचैनलस्य सीएनबीसी इत्यनेन सह साक्षात्कारे अवदत् यत् कम्पनीयाः वार्षिकराजस्वं प्रायः ५० कोटि अमेरिकीडॉलर् भवति, २०२६ तमे वर्षे आईपीओ-कृते सज्जा भवितुम् योजना अस्ति .

झाङ्ग शुओ इत्यनेन उक्तं यत् कोङ्गकोन्घुई इत्यस्य अग्रिमः महत्त्वपूर्णः माइलस्टोन् एकबिलियन अमेरिकीडॉलर् अस्ति, सः २०२६ अथवा २०२७ तमे वर्षे एतत् लक्ष्यं प्राप्तुं आशास्ति।

कम्पनीयाः आईपीओ सम्भावनायाः विषये झाङ्ग शुओ इत्यनेन स्पष्टतया उक्तं यत् सः आगामिवर्षद्वये आईपीओ इत्यस्य सज्जतां करिष्यति, येन सः सार्वजनिकरूपेण गन्तुं वा न वा इति चयनं कर्तुं शक्नोति।

Kongkonghui, एकः प्रमुखः वैश्विकः भुगतानः वित्तीयः च मञ्चः इति रूपेण, मुख्यतया ग्राहकानाम् वैश्विकभुगतानं, वित्तीयप्रबन्धनं, शुल्कनियन्त्रणप्रबन्धनं, एम्बेडेड् वित्तीयसमाधानं च प्रदाति, अस्य वर्तमानव्यापारः एशियाप्रशान्त, यूरोपः, उत्तर अमेरिका च कवरं करोति, तथा च परितः १० देशेभ्यः अधिकेभ्यः सेवां कृतवान् अस्ति world.सहस्राणि ग्राहकाः (SHEIN, Qantas, Brex, Rippling, Navan इत्यादयः सन्ति)।