समाचारं

अलीबाबा हाङ्गकाङ्गस्य मुख्यसूचीस्थानरूपेण उपयोगं कर्तुं प्रयतते! अस्य मासस्य अन्ते न्यूयॉर्क-हाङ्गकाङ्ग-नगरयोः द्वय-प्राथमिक-सूचीनां समाप्तिः

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १६ दिनाङ्के समाचारानुसारं अलीबाबा-संस्थायाः वित्तीयप्रतिवेदनस्य अनन्तरं सम्मेलन-कॉलस्य समयेअलीबाबा-नगरस्य सीएफओ जू हाङ्ग् इत्यनेन उक्तं यत् सम्प्रति सः हाङ्गकाङ्ग-नगरस्य उपयोगं कम्पनीयाः मुख्यसूचीस्थानरूपेण सक्रियरूपेण कर्तुं प्रयतते।

जू हाङ्गः प्रकटितवान् यत् अलीबाबा अगस्तमासस्य २२ दिनाङ्के भागधारकसभां करिष्यति, तस्मिन् समये भागधारकसभायाः कृते प्रासंगिकप्रस्तावाः प्रस्तूयन्ते यदि न्यूयॉर्क-हाङ्गकाङ्ग-देशयोः द्वय-प्राथमिक-सूचीकरणं यावत् सम्पन्नं भविष्यति इति अपेक्षा अस्ति अगस्तमासस्य अन्ते ।

भविष्ये दक्षिणदिशि व्यापारं प्राप्तुं शक्यते वा इति विषये एतत् मुख्यतया विभिन्नविनिमयानाम् विभिन्नप्रक्रियासु निर्भरं भवति, अलीबाबा च विशिष्टप्रक्रियानुसारं तत् कार्यान्वयिष्यति।

अलीबाबा २०१४ तमस्य वर्षस्य सितम्बर्-मासस्य १९ दिनाङ्के न्यूयॉर्क-स्टॉक-एक्सचेंज-मध्ये, २०१९ तमस्य वर्षस्य नवम्बर्-मासस्य २६ दिनाङ्के च हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-मध्ये सूचीकृतः, अतः हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-मध्ये न्यूयॉर्क-स्टॉक-एक्स्चेन्-मध्ये च सूचीकृता प्रथमा चीनीय-अन्तर्जाल-कम्पनी अभवत् विनिमयः।

वित्तीयप्रतिवेदने ज्ञायते यत् २०२५ वित्तवर्षस्य प्रथमत्रिमासे (३० जूनपर्यन्तं) अलीबाबा-संस्थायाः राजस्वं २४३.२३६ अरब युआन् आसीत्, यत् वर्षे वर्षे ४% वृद्धिः अभवत्

शुद्धलाभः २४.०२२ अरब युआन् आसीत्, वर्षे वर्षे २७% न्यूनः ।

स्रोतः https://www.top168.com/news/show-54206.html