समाचारं

[बाजारकेन्द्रीकरणम्] कच्चे तेलम् : त्रयः प्रमुखाः मासिकप्रतिवेदनाः अग्रे माङ्गस्य अनुमानं न्यूनीकरोति

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासे त्रयाणां प्रमुखसंस्थानां मासिकदृष्टिकोणप्रतिवेदनानि प्रकाशितानि अस्मिन् मासे वर्षद्वये तुलनपत्रे समायोजनं किञ्चित् नकारात्मकं आसीत्, मुख्यतया अग्रे माङ्गं केन्द्रितम्। सामान्याशावादः निरन्तरं न्यूनः भवति, यत्र शिखरऋतुस्य प्रथमार्धे वृद्धिः अपेक्षितापेक्षया न्यूना आसीत् इति स्वीकृत्य । परन्तु दीर्घकालं यावत् महत्त्वपूर्णा अतिआपूर्तिविषये चिन्ता नास्ति, समग्रं तैलविपण्यं च सन्तुलितं भविष्यति ।

चित्र 1: त्रयाणां प्रमुखानां मासिकप्रतिवेदनानां विश्वस्य आपूर्ति-माङ्ग-पूर्वसूचना

आँकडा स्रोतः : EIA, OPEC, IEA मासिकप्रतिवेदनानि, COFCO Futures Research Institute द्वारा संकलितानि

सर्वप्रथमं वैश्विक-आपूर्ति-माङ्ग-दृष्ट्या ईआईए-संस्थायाः अस्मिन् वर्षे माङ्गल्याः अल्पं समायोजनं कृतम् अस्ति, आगामिवर्षस्य माङ्ग-अपेक्षाणां न्यूनीकरणे एव ध्यानं दत्तम् अस्ति । परन्तु यतोहि कुल-आपूर्तिः अपि न्यूनीकृता अस्ति, सम्पूर्णं वर्षं आगामिवर्षं च दृष्ट्वा वैश्विक-आपूर्ति-माङ्गं अद्यापि नकारात्मकं संख्यां दर्शयिष्यति अर्थात् अद्यापि आंशिकं आपूर्ति-अन्तरं वर्तते, यत् कठिनं संतुलनं दर्शयति |.

आईईए इत्यनेन आगामिवर्षस्य माङ्गं किञ्चित् न्यूनीकृतम्, अस्मिन् वर्षे तस्य दृष्टिकोणं अपरिवर्तितं वर्तते, मूलतः तस्य माङ्गदृष्टिः निर्वाहिता अस्ति । परन्तु तया स्वस्य मासिकप्रतिवेदने स्मरणं कृतं यत् वैश्विकसूचीसञ्चयस्य वर्तमानसंभाव्यदबावः ओपेक+ इत्यस्य उत्पादननिवृत्तियोजनायां निहितः अस्ति, यस्य तात्पर्यं यत् यदि ओपेक+ चतुर्थे त्रैमासिके उत्पादनं वर्धयति तर्हि विश्वं अधिशेषस्य सञ्चितसूचीं च सामना करिष्यति।

किं अधिकं स्पष्टं यत् ओपेकस्य मासिकप्रतिवेदने अद्यावधि स्वस्य विशिष्टस्य आशावादीविवेकस्य पालनम् अस्ति, अपि च माङ्गवृद्धेः दरं न्यूनीकर्तुं आरब्धम् अस्ति। तत्र उक्तं यत्, अस्य क्षयस्य मुख्यकारणं अस्ति यत् चीनस्य ग्रीष्मकाले वास्तविकमागधा अपेक्षितापेक्षया दुर्बलम् अस्ति, अर्थात् माङ्गल्याः न्यूनता अभवत्, दीर्घकालीनदृष्टिकोणे विश्वासः अद्यापि वर्तते। परन्तु ओपेकस्य समायोजनस्य एतदपि अर्थः अस्ति यत् वर्षस्य प्रथमार्धे शिखरऋतुस्य विपण्यस्य दृष्टिकोणं निरन्तरं प्रश्नं क्रियते, यस्मात् कारणात् जुलैमासस्य मध्यभागात् भावनाः शीतलाः अभवन्