2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तर्राष्ट्रीय औद्योगिकहस्तांतरणं मूलतः प्रत्येकस्य देशस्य तुलनात्मकलाभेषु गतिशीलपरिवर्तनस्य परिणामेण विपण्यपरिचयः अस्ति । यदा चीनदेशस्य केचन बहुराष्ट्रीयकम्पनयः स्वस्य औद्योगिकशृङ्खलानां भागं विदेशेषु स्थानान्तरयन्ति तदा अस्माभिः दृढतया विश्वासः करणीयः यत् चीनीयनिर्माणस्य अद्यापि अपूरणीयाः लाभाः सन्ति यदा चीनदेशे निवेशस्य विस्तारं निरन्तरं कुर्वन्ति . मेड् इन चाइना इत्यनेन अपि स्वस्य मूलप्रतिस्पर्धासु सुधारः करणीयः, मूल्यशृङ्खलायां च उपरि गन्तव्यम् ।
अधुना "फॉक्सकोन् इत्यस्य 'बैक्'" इति विषये वार्ता ध्यानं आकर्षितवती अस्ति । प्रथमं फॉक्सकॉन् इत्यस्य मूलकम्पनी होन है टेक्नोलॉजी ग्रुप् इत्यनेन घोषितं यत् फॉक्सकॉन् झेङ्गझौ इत्यत्र नूतनव्यापारमुख्यालयभवनस्य निर्माणार्थं प्रायः १ अरब युआन् निवेशं करिष्यति। तदनन्तरं तत्क्षणमेव अन्तर्राष्ट्रीयदत्तांशनिगमेन प्रकाशितदत्तांशैः ज्ञातं यत् अस्मिन् वर्षे द्वितीयत्रिमासे एप्पल्-मोबाइलफोन-शिपमेण्ट् चीनीयस्मार्टफोन-विपण्ये शीर्ष-पञ्चभ्यः बहिः पतितः केचन विश्लेषकाः मन्यन्ते यत् चीनदेशे एप्पल्-मोबाइलफोनविक्रयस्य न्यूनतायाः एकं मुख्यकारणं भारते संयोजितानां मोबाईलफोनानां गुणवत्तायोग्यतायाः दरः केवलं प्रायः ५०% एव अस्ति
वस्तुतः औद्योगिकशृङ्खलायाः प्रवेशः निर्गमनं च सामान्यम् । अन्तर्राष्ट्रीय औद्योगिकहस्तांतरणं मूलतः प्रत्येकस्य देशस्य तुलनात्मकलाभेषु गतिशीलपरिवर्तनस्य परिणामेण विपण्यपरिचयः अस्ति । वैश्विकश्रमविभागस्य औद्योगिकहस्तांतरणस्य च पूर्वपरिक्रमात् न्याय्यं चेत् समायोजनस्य चालकशक्तिः कार्यक्षमता अस्ति अर्थात् यत्र यत्र व्ययः न्यूनः भवति तथा च कार्यक्षमता अधिका भवति तत्र उद्योगानां स्थानान्तरणं भविष्यति। आर्थिकवैश्वीकरणस्य सन्दर्भे पूंजी उत्पादनव्ययस्य न्यूनीकरणाय, विपण्यभागस्य विस्ताराय च वैश्विकनिर्माणक्षमतानां विन्यासं सक्रियरूपेण समायोजयिष्यति अतः चीनदेशेन वर्षेषु विदेशीयनिवेशस्य बृहत् परिमाणं सफलतया आकृष्टं कृत्वा बृहत्प्रमाणेन वैश्विकनिर्माणस्थानांतरणं कृतम्, तस्मात् "विश्वकारखाना" अभवत् वा, अथवा चीनदेशे वर्तमानकाले विद्यमानाः केचन बहुराष्ट्रीयकम्पनयः स्वस्य औद्योगिकशृङ्खलानां भागं विदेशेषु स्थानान्तरितवन्तः वा , and some Chinese companies have deployed overseas औद्योगिकशृङ्खला विविधविन्यासस्य प्रवर्धनार्थं उद्यमानाम् एकः उचितः व्यवहारः अस्ति, अपि च एषा सामान्यघटना अस्ति या उद्योगस्य नियमानाम् अनुरूपा अस्ति