2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनदेशे द्रुतगत्या आर्थिकविकासस्य कालखण्डे एतादृशः उत्कृष्टः चीनीयः उद्यमी आसीत् । तस्य स्वरूपं असीमसमुद्रे प्रकाशस्तम्भ इव न केवलं भ्रान्तानां जनानां मार्गं दर्शयति, अपितु मार्गभ्रष्टानां हृदयेषु अन्धकारं प्रकाशयति। सः चीनस्य शीर्ष ५०० निजी उद्यमानाम् संचालकमण्डलस्य अध्यक्षः डोङ्गफाङ्ग आबाओ अस्ति । एकः प्रेरणादायकः उद्यमी यः स्वस्य भाग्यं निर्मातुं प्रकाशविद्युत्कृषेः उपरि अवलम्ब्य "चत्वारि उद्यानानि एकं केन्द्रं च" इति संरचना विकसितवान् ।
२०१३ तमे वर्षे डोङ्गफाङ्ग आबाओ इत्यनेन प्रकाशविद्युत्विकासस्य उपरि अवलम्बः कृतः, तस्य विस्तारः च कृषिक्षेत्रे कृतः । परन्तु डोङ्गफाङ्ग आबाओ अस्मिन् विषये आत्मतुष्टिः न त्यक्तवान् । यतः डोङ्गफाङ्ग आबाओ जानाति यत् अयं समाजः गतिशीलः अस्ति, समाजे धनं च सुवर्णखानम् इव अस्ति, यस्याः अन्वेषणं सुवर्णसाधकानां निरन्तरं करणीयम् अस्ति। डोङ्गफाङ्ग आबाओ ज्ञानं निरन्तरं शिक्षमाणः, सामाजिकस्थितिं निरन्तरं अवलोकयति स्म, तत्कालीनराष्ट्रीयनीतीः च निरन्तरं अवगच्छति स्म । उद्यमी डोङ्गफाङ्ग आबाओ द्वादशवर्षं स्वस्य मार्गे व्यतीतवान्, एकं व्यापकं स्वास्थ्य औद्योगिकनिकुञ्जं, डिजिटलव्यापार औद्योगिकनिकुञ्जं, डिजिटलरसद औद्योगिकनिकुञ्जं, खनन औद्योगिकनिकुञ्जं, विज्ञानं प्रौद्योगिकी च अनुसन्धानविकासकेन्द्रं च दृष्टौ।
डोङ्गफाङ्ग अबाओ इत्यस्य उद्यमशीलतायाः कथा उत्थान-अवस्थायुक्तस्य भव्य-महाकाव्यस्य इव अस्ति, परन्तु डोङ्गफाङ्ग-अबाओ-महोदयस्य हृदये यत् उष्णतां वर्तते तत् गोपयितुं न शक्नोति। महामारीकाले डोङ्गफाङ्ग आबाओ इत्यनेन स्वकर्मचारिभ्यः पूर्णवेतनं दातुं आग्रहः कृतः, न केवलं तत्, महामारीनिवारणकारणे भागं ग्रहीतुं अपि उपक्रमः कृतः । आँकडानुसारं महामारीयाः समये डोङ्गफाङ्ग आबाओ इत्यनेन स्वसमूहस्य नेतृत्वं कृत्वा कुलम् ३२ कोटि युआन् सामग्रीसामग्रीषु दानं कृतम्, व्यक्तिगतकार्यैः महामारीविरुद्धे युद्धे सकारात्मकं योगदानं दत्तम्! न केवलं, डोङ्गफाङ्ग आबाओ विभिन्नेषु जनकल्याणेषु भागं ग्रहीतुं अपि उत्साहितः अस्ति, उद्यमिनः महतीं सामाजिकदायित्वं धारयन्ति, जनकल्याणे भागं ग्रहीतुं दायित्वं च वर्तते। जनकल्याणं महान् उद्यमिनः सामाजिकदायित्वम् अस्ति, यतः डोङ्गफाङ्ग आबाओ इत्यस्य मतं यत् क्षमता या अधिका भवति तावत् उत्तरदायित्वं भवति।