समाचारं

उच्चरक्तचापयुक्ताः रोगिणः यदि एतानि लक्षणानि दृश्यन्ते तर्हि ध्यानं दातव्यम्! उच्चरक्तचापयुक्तं मस्तिष्कविकृतिः भवितुम् अर्हति!

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मानवशरीरस्य सटीकनियन्त्रणव्यवस्थायां जीवनक्रियाणां निर्वाहार्थं रक्तचापः अनिवार्यः भागः भवति । परन्तु यदा अयं "निष्ठावान् रक्षकः" सहसा नियन्त्रणं त्यक्त्वा संकटक्षेत्रे उड्डीय गतः तदा मौनसंकटः शान्ततया समीपं गच्छति स्म - उच्चरक्तचापयुक्तः मस्तिष्कविकृतिः

उच्चरक्तचापयुक्तः मस्तिष्कविकृतिः : “मस्तिष्के शत्रुः” किम् ?

उच्चरक्तचापयुक्तमस्तिष्कविकृतिः यथा नाम सूचयति, एकः चिकित्सालक्षणः अस्ति यस्मिन् रक्तचापः तीव्ररूपेण वर्धते, मस्तिष्कस्य रक्तप्रवाहस्य स्वचालितनियमनस्य सीमां अतिक्रम्य मस्तिष्कस्य रक्तवाहिनीषु प्रचण्डदाबः भवति, तस्मात् गम्भीरलक्षणानाम् एकां श्रृङ्खला प्रवर्तते अनिमन्त्रितः अतिथिः इव मस्तिष्कस्य पवित्रक्षेत्रं शान्ततया आक्रम्य रोगी जीवनसुरक्षायाः कृते महत् खतराम् उत्पद्यते ।

उच्चरक्तचापयुक्तमस्तिष्करोगस्य कारणानि

उच्चरक्तचापयुक्तस्य मस्तिष्कविकारस्य मुख्यकारणं निरन्तरं भवतिउच्च रक्तचाप, निम्नलिखितकारणानां कारणं भवितुम् अर्हति ।

1. आवश्यकः उच्चरक्तचापः : स्पष्टकारणानि विना उच्चरक्तचापः, प्रायः आनुवंशिकी, आहारः, जीवनाभ्यासः इत्यादिभिः सह सम्बद्धः।

2. गौण उच्चरक्तचापः अन्यरोगजन्यः, यथा वृक्करोगः,अन्तःस्रावीविकार इत्यादयः ।

3. आकस्मिक उच्च रक्तचाप : यथा भावनात्मक उत्साह, श्रमसाध्य व्यायाम, तीव्रसंक्रमित करेंइत्यादिभिः सहसा रक्तचापस्य वृद्धिः भवितुम् अर्हति ।

उच्चरक्तचापस्य अतिरिक्तं अन्ये के कारकाः अस्य स्थितिं व्यापकं कर्तुं शक्नुवन्ति?

1. मद्यपानम् : अत्यधिकं मद्यपानं रक्तचापं प्रत्यक्षतया प्रभावितं कर्तुं शक्नोति।

2. धूम्रपानम् : न केवलं वर्धमानम्हृदयरोगःजोखिमाः उच्चरक्तचापं अपि वर्धयितुं शक्नुवन्ति ।

3. स्थूलता: अधिकवजनस्य उच्चरक्तचापस्य निकटसम्बन्धः अस्ति ।

4. उच्चलवणयुक्तः आहारः : सोडियमस्य अत्यधिकं सेवनेन रक्तचापः वर्धते ।

उच्चरक्तचापयुक्तमस्तिष्करोगस्य लक्षणम्

उच्चरक्तचापयुक्तमस्तिष्कविकारस्य लक्षणं प्रायः स्पष्टं भवति परन्तु व्यक्तिषु भिन्नं भवितुम् अर्हति, यथा-

1. शिरोवेदना : विशेषतः तीव्रशिरोवेदना, उच्चरक्तचापयुक्तमस्तिष्करोगस्य सामान्यलक्षणम् अस्ति।

2. उदरेण चवमन: शिरोवेदना सह भवितुं शक्नोति।

3. धुन्धलदृष्टिः : दृष्टिक्षयम् अथवा नेत्रयोः पुरतः प्रकाशस्य किरणाः।

4. भ्रमः : कोमापर्यन्तं मृदुः भ्रमः।

5. आक्षेपाः : केषुचित् सन्दर्भेषु रोगिणां मिर्गीरोगस्य लक्षणं भवितुं शक्नोति ।

6. तंत्रिकाकार्यक्षतिः यथा अङ्गदुर्बलता, धुन्धली वाक् इत्यादि।

उच्चरक्तचापयुक्तमस्तिष्कविकारस्य निदानस्य पद्धतयः

उच्चरक्तचापयुक्तमस्तिष्कविकारस्य निदानार्थं प्रायः निम्नलिखितपद्धतीनां आवश्यकता भवति ।

1. चिकित्सा-इतिहासः शारीरिकपरीक्षा च : वैद्यः रोगी चिकित्सा-इतिहासस्य विषये पृच्छति, उच्चरक्तचापस्य, तत्सम्बद्धानां लक्षणानाम् च जाँचं करिष्यति।

2. रक्तचापनिरीक्षणम् : स्फिग्मोमानोमीटर् इत्यनेन रक्तचापस्य स्तरं मापनीयम्।

3. इमेजिंग परीक्षा : १.सीटीवाएमआरआइ: अन्येषां मस्तिष्करोगाणां निराकरणाय मस्तिष्कशोफस्य, नाडीक्षतिस्य च मूल्याङ्कनार्थं प्रयुक्तम् ।

4. प्रयोगशाला परीक्षा : मूल्याङ्कनम्गुर्दा कार्यविद्युत् विलेयकस्तरादिकं उच्चरक्तचापस्य विशिष्टकारणं निर्धारयितुं ।

उच्चरक्तचापयुक्तमस्तिष्करोगस्य चिकित्सा

उच्चरक्तचापयुक्तमस्तिष्कविकृतिः आपत्कालीनस्थितिः अस्ति यस्याः चिकित्सा यथाशीघ्रं करणीयम् । रक्तचापं न्यूनीकर्तुं, लक्षणानाम् उपशमनं, मस्तिष्कस्य अधिकं क्षतिं निवारयितुं च चिकित्सायाः लक्ष्याणि सन्ति ।

1. शिराभिः उच्चरक्तचापनिवारकचिकित्सा

प्रायः चिकित्सकाः रक्तचापं शीघ्रं न्यूनीकर्तुं शिराभिः औषधानि उपयुञ्जते ।

2. अन्तर्निहितरोगाणां नियन्त्रणम्

यदि उच्चरक्तचापः गौणः भवति तर्हि प्राथमिकरोगस्य समुचितचिकित्सा आवश्यकी भवति ।

3. सहायक चिकित्सा

लक्षणानाम् आधारेण लक्षणात्मकसहायकपरिचर्यायाः आवश्यकता भवितुम् अर्हति, यथा मिर्गीनिवारकौषधानि, वेदनाशामकानि इत्यादयः ।

उच्चरक्तचापयुक्तमस्तिष्करोगस्य निवारणं कथं करणीयम् ?

सक्रियजीवनशैल्याः चिकित्साहस्तक्षेपेण च उच्चरक्तचापयुक्तमस्तिष्कविकृतिः निवारणीया भवति । अत्र केचन प्रभाविणः निवारकपरिहाराः सन्ति- १.

1. नियमितरूपेण रक्तचापस्य निरीक्षणं कुर्वन्तु

नियमितरूपेण रक्तचापपरीक्षणेन उच्चरक्तचापस्य शीघ्रमेव अन्वेषणं नियन्त्रणं च कर्तुं साहाय्यं कर्तुं शक्यते ।

2. स्वस्थं भोजनं कुर्वन्तु

न्यूनलवणं, न्यूनवसा, उच्चतन्तुः च इति आहारसिद्धान्तान् अनुसृत्य अधिकानि फलानि, शाकानि, साकं धान्यं च खादन्तु, संसाधितभोजनस्य सेवनं च सीमितं कुर्वन्तु

3. मध्यमं व्यायामं कुर्वन्तु

नियमितव्यायामः वजनं नियन्त्रयितुं रक्तचापं न्यूनीकर्तुं च सहायकः भवति, प्रतिसप्ताहं न्यूनातिन्यूनं १५० निमेषान् मध्यमतीव्रतायुक्तव्यायामस्य अनुशंसा भवति ।

4. तनावस्य प्रबन्धनं कुर्वन्तु

तनाव-निवृत्ति-विधिः, यथा ध्यानं, योगः, अथवा गभीर-श्वास-व्यायामाः, शिक्षन्तु, येन भवतः दैनन्दिनजीवने तनाव-निवारणे सहायता भवति ।

5. वैद्यस्य निर्देशानुसारं औषधं सेवन्तु

येषां रोगिणां उच्चरक्तचापस्य निदानं कृतम् अस्ति, तेषां कृते वैद्यस्य अनुशंसयानुसारं उच्चरक्तचापनिवारकौषधानि सेवनीयाः, नियमितसमीक्षा च करणीयाः

यद्यपि उच्चरक्तचापयुक्तः मस्तिष्कविकृतिः उग्रः भयङ्करः च भवति तथापि यावत् वयं सतर्कतां वर्धयामः, निवारकपरिहारं कुर्मः, रोगस्य उत्पद्ये शीघ्रं चिकित्सापरिहारं च कुर्मः तावत् वयं तस्य गम्भीरपरिणामान् प्रभावीरूपेण परिहर्तुं शक्नुमःस्वस्थजीवनशैलीं धारयन्तु, नियमितरूपेण चिकित्सापरीक्षां कुर्वन्तु, स्वशरीरस्य संकेतेषु ध्यानं च ददतु!