2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तिमेषु वर्षेषु सौन्दर्यप्रसाधनप्लास्टिकशल्यक्रियायाः लोकप्रियतायाः कारणात् अधिकाधिकाः युवतयः उदरस्य लिपोसक्शनद्वारा स्वस्य आदर्शशरीरस्य आकारं प्राप्तुं चयनं कुर्वन्ति परन्तु अद्यैव एकः वार्ता जनस्य ध्यानं आकर्षितवती यत् २५ वर्षीयायाः बालिकायाः उदरस्य लिपोसक्शनस्य अनन्तरं आकस्मिकतया प्रजननशक्तिः नष्टा अभवत् । एषा घटना आश्चर्यजनकः अस्ति, लिपोसक्शन-शल्यक्रियायाः सुरक्षाविषये च उष्ण-विमर्शं प्रेरितवती अस्ति । अतः, उदरस्य लिपोसक्शनस्य प्रजननक्षमतायां किं प्रभावः भवति ? कथं वयं सौन्दर्यस्य अनुसरणं कुर्वन्तः स्वस्य स्वास्थ्यस्य रक्षणं कर्तुं शक्नुमः?
उदरस्य स्निग्धशोषणस्य प्रजननशक्तिस्य च सम्बन्धः
प्रथमं उदरस्य लिपोसक्शनस्य सिद्धान्तान् अवगन्तुं आवश्यकम् । उदरस्य लिपोसक्शन् इति उदरस्य अतिरिक्तमेदः दूरीकर्तुं शल्यक्रियाविधिःस्थूलःभवतः शरीरस्य आकारं दातुं निर्मिताः सौन्दर्यचिकित्साः। शल्यक्रियायाः समये वैद्यः लघुछेदानां माध्यमेन मेदः निष्कासयितुं लिपोसक्शन् ट्यूबस्य उपयोगं करिष्यति । यद्यपि प्रक्रिया तुल्यकालिकरूपेण सुरक्षिता अस्ति तथापि कस्यापि शल्यक्रियायाः सम्भाव्यजोखिमाः सन्ति ।
प्रजननक्षमतायां प्रभावः मुख्यतया निम्नलिखितबिन्दवः कारणं भवितुम् अर्हति ।
संचालनजटिलता: लिपोसक्शन-शल्यक्रियायाः समये एतत् भवितुम् अर्हतिसंक्रमित करें, रक्तस्रावः, अङ्गक्षतिः इत्यादयः जटिलताः । एताः जटिलताः कदाचित् प्रजननतन्त्रं प्रभावितं कुर्वन्ति, प्रजननशक्तिं प्रभावितं कुर्वन्ति ।
संज्ञाहरणस्य जोखिमाः : उदरस्य लिपोसक्शनस्य कृते सामान्यतया सामान्यसंज्ञाहरणस्य आवश्यकता भवति ।
मेदः कलमीकरणं : केचन महिलाः लिपोसक्शनस्य अनन्तरं अन्येषु क्षेत्रेषु (यथा स्तनयोः मुखस्य वा) मेदः कलमीकरणं कर्तुं चयनं कुर्वन्ति । यदि अनुचितरूपेण क्रियते तर्हि मेदः एम्बोलिज्मः भवितुम् अर्हति, येन रक्तवाहिनीनां अवरोधः भवति, यत् प्रजननाङ्गानाम् रक्तप्रदायं प्रभावितं करोति, प्रजननशक्तिं च प्रभावितं करोति
मनोवैज्ञानिककारकाः : शल्यक्रियायाः अनन्तरं बहवः महिलाः शरीरस्य प्रतिबिम्बस्य विषये अत्यधिकचिन्तायाः कारणेन मनोवैज्ञानिकभारेन पीडिताः भवितुम् अर्हन्ति, येन तेषां प्रजननशक्तिः, प्रजननशक्तिः च प्रभाविता भवति
यद्यपि उपर्युक्ताः जोखिमाः तुल्यकालिकरूपेण न्यूनाः सन्ति तथापि तेषां अस्तित्वं वयं उपेक्षितुं न शक्नुमः । विशेषतः युवानां बालिकानां कृते शारीरिकस्वास्थ्यं, प्रजननशक्तिः च अमूल्यम् अस्ति ।
उदरस्य लिपोसक्शनस्य प्रजननक्षमतायां प्रभावः कथं निवारणीयः
सौन्दर्यस्य अनुसरणं कुर्वन् स्वस्य स्वास्थ्यस्य रक्षणार्थं अत्र केचन प्रभाविणः निवारकपरिहाराः सन्ति ।
व्यावसायिक-अस्पतालान् वैद्यान् च चयनं कुर्वन्तु : उदर-लिपोसक्शन-शल्यक्रियायाः निर्णयात् पूर्वं शल्यक्रियायाः सुरक्षां प्रभावशीलतां च सुनिश्चित्य योग्यं व्यावसायिक-अस्पतालं अनुभविनो वैद्यं च अवश्यं चयनं कुर्वन्तु
शल्यक्रियायाः जोखिमान् पूर्णतया अवगन्तुम् : शल्यक्रियायाः पूर्वं वैद्याः रोगिभिः सह शल्यक्रियायाः सम्भाव्यजोखिमानां जटिलतानां च विषये विस्तरेण संवादं कुर्वन्तु येन रोगिणः सूचितनिर्णयेषु सहायतां कुर्वन्ति।
शल्यक्रियापूर्वशारीरिकपरीक्षा : हृदयस्य, श्वसनस्य अन्येषां प्रणालीनां स्वास्थ्यं सहितं शारीरिकस्थितिः शल्यक्रियायाः कृते उपयुक्ता अस्ति वा इति आकलनाय व्यापकं शस्त्रक्रियापूर्वशारीरिकपरीक्षां सुनिश्चितं कुर्वन्तु। शल्यक्रियायाः अनन्तरं पुनर्प्राप्तिः : शल्यक्रियायाः अनन्तरं भवन्तः विश्रामस्य विषये ध्यानं दातव्याः, श्रमसाध्यव्यायामस्य परिहारं कुर्वन्तु, सम्भाव्यसमस्यानां समये एव पत्ताङ्गीकरणाय, तेषां निवारणाय च नियमितरूपेण समीक्षां कुर्वन्तु
स्वस्थजीवनशैली : नियमितं समयसूचनं संतुलितं आहारं च निर्वाहयन्तु, समुचितव्यायामं कुर्वन्तु, वजनं नियन्त्रयन्तु, वसासञ्चयं न्यूनीकरोतु, मौलिकरूपेण च लिपोसक्शन-शल्यक्रियायाः आवश्यकतां न्यूनीकरोतु।
मानसिकस्वास्थ्यम् : स्वस्य मानसिकस्वास्थ्यस्य विषये ध्यानं ददातु, रूपे अत्यधिकं ध्यानं दत्तस्य मनोवैज्ञानिकभारस्य परिहारं कुर्वन्तु, आवश्यकतानुसारं मनोवैज्ञानिकपरामर्शदातृणां सहायतां याचयन्तु।
यद्यपि उदरस्य लिपोसक्शन् शल्यक्रिया महिलानां आदर्शरूपं प्राप्तुं साहाय्यं कर्तुं शक्नोति तथापि स्वास्थ्यं प्रजननक्षमता च सर्वदा प्रथमस्थाने भवेत् । सौन्दर्यस्य अनुसरणप्रक्रियायां वयं शरीरस्य संकेतान्, स्वास्थ्यस्य तलरेखां च उपेक्षितुं न शक्नुमः । वयम् आशास्महे यत् प्रत्येका महिला प्लास्टिक-शल्यक्रियायाः चयनं कुर्वन्ती तर्कसंगता भवितुम् अर्हति, शल्यक्रियायाः जोखिमान् गभीरतया अवगन्तुं शक्नोति, स्वस्य स्वास्थ्यस्य प्रजननक्षमतायाश्च रक्षणार्थं प्रभावी निवारक-उपायान् कर्तुं शक्नोति |. सौन्दर्यं स्वास्थ्यं च समानं ध्यानं दातुं वयं यत् वास्तविकं लक्ष्यं साधयामः।