समाचारं

२५ वर्षीयायाः बालिकायाः ​​उदरस्य लिपोसक्शनस्य अनन्तरं स्थायिरूपेण प्रजननशक्तिः नष्टा भवति ।

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु सौन्दर्यप्रसाधनप्लास्टिकशल्यक्रियायाः लोकप्रियतायाः कारणात् अधिकाधिकाः युवतयः उदरस्य लिपोसक्शनद्वारा स्वस्य आदर्शशरीरस्य आकारं प्राप्तुं चयनं कुर्वन्ति परन्तु अद्यैव एकः वार्ता जनस्य ध्यानं आकर्षितवती यत् २५ वर्षीयायाः बालिकायाः ​​उदरस्य लिपोसक्शनस्य अनन्तरं आकस्मिकतया प्रजननशक्तिः नष्टा अभवत् । एषा घटना आश्चर्यजनकः अस्ति, लिपोसक्शन-शल्यक्रियायाः सुरक्षाविषये च उष्ण-विमर्शं प्रेरितवती अस्ति । अतः, उदरस्य लिपोसक्शनस्य प्रजननक्षमतायां किं प्रभावः भवति ? कथं वयं सौन्दर्यस्य अनुसरणं कुर्वन्तः स्वस्य स्वास्थ्यस्य रक्षणं कर्तुं शक्नुमः?

उदरस्य स्निग्धशोषणस्य प्रजननशक्तिस्य च सम्बन्धः

प्रथमं उदरस्य लिपोसक्शनस्य सिद्धान्तान् अवगन्तुं आवश्यकम् । उदरस्य लिपोसक्शन् इति उदरस्य अतिरिक्तमेदः दूरीकर्तुं शल्यक्रियाविधिःस्थूलःभवतः शरीरस्य आकारं दातुं निर्मिताः सौन्दर्यचिकित्साः। शल्यक्रियायाः समये वैद्यः लघुछेदानां माध्यमेन मेदः निष्कासयितुं लिपोसक्शन् ट्यूबस्य उपयोगं करिष्यति । यद्यपि प्रक्रिया तुल्यकालिकरूपेण सुरक्षिता अस्ति तथापि कस्यापि शल्यक्रियायाः सम्भाव्यजोखिमाः सन्ति ।

प्रजननक्षमतायां प्रभावः मुख्यतया निम्नलिखितबिन्दवः कारणं भवितुम् अर्हति ।

  1. संचालनजटिलता: लिपोसक्शन-शल्यक्रियायाः समये एतत् भवितुम् अर्हतिसंक्रमित करें, रक्तस्रावः, अङ्गक्षतिः इत्यादयः जटिलताः । एताः जटिलताः कदाचित् प्रजननतन्त्रं प्रभावितं कुर्वन्ति, प्रजननशक्तिं प्रभावितं कुर्वन्ति ।

  2. संज्ञाहरणस्य जोखिमाः : उदरस्य लिपोसक्शनस्य कृते सामान्यतया सामान्यसंज्ञाहरणस्य आवश्यकता भवति ।

  3. मेदः कलमीकरणं : केचन महिलाः लिपोसक्शनस्य अनन्तरं अन्येषु क्षेत्रेषु (यथा स्तनयोः मुखस्य वा) मेदः कलमीकरणं कर्तुं चयनं कुर्वन्ति । यदि अनुचितरूपेण क्रियते तर्हि मेदः एम्बोलिज्मः भवितुम् अर्हति, येन रक्तवाहिनीनां अवरोधः भवति, यत् प्रजननाङ्गानाम् रक्तप्रदायं प्रभावितं करोति, प्रजननशक्तिं च प्रभावितं करोति

  4. मनोवैज्ञानिककारकाः : शल्यक्रियायाः अनन्तरं बहवः महिलाः शरीरस्य प्रतिबिम्बस्य विषये अत्यधिकचिन्तायाः कारणेन मनोवैज्ञानिकभारेन पीडिताः भवितुम् अर्हन्ति, येन तेषां प्रजननशक्तिः, प्रजननशक्तिः च प्रभाविता भवति

  5. यद्यपि उपर्युक्ताः जोखिमाः तुल्यकालिकरूपेण न्यूनाः सन्ति तथापि तेषां अस्तित्वं वयं उपेक्षितुं न शक्नुमः । विशेषतः युवानां बालिकानां कृते शारीरिकस्वास्थ्यं, प्रजननशक्तिः च अमूल्यम् अस्ति ।

उदरस्य लिपोसक्शनस्य प्रजननक्षमतायां प्रभावः कथं निवारणीयः

सौन्दर्यस्य अनुसरणं कुर्वन् स्वस्य स्वास्थ्यस्य रक्षणार्थं अत्र केचन प्रभाविणः निवारकपरिहाराः सन्ति ।

  1. व्यावसायिक-अस्पतालान् वैद्यान् च चयनं कुर्वन्तु : उदर-लिपोसक्शन-शल्यक्रियायाः निर्णयात् पूर्वं शल्यक्रियायाः सुरक्षां प्रभावशीलतां च सुनिश्चित्य योग्यं व्यावसायिक-अस्पतालं अनुभविनो वैद्यं च अवश्यं चयनं कुर्वन्तु

  2. शल्यक्रियायाः जोखिमान् पूर्णतया अवगन्तुम् : शल्यक्रियायाः पूर्वं वैद्याः रोगिभिः सह शल्यक्रियायाः सम्भाव्यजोखिमानां जटिलतानां च विषये विस्तरेण संवादं कुर्वन्तु येन रोगिणः सूचितनिर्णयेषु सहायतां कुर्वन्ति।

  3. शल्यक्रियापूर्वशारीरिकपरीक्षा : हृदयस्य, श्वसनस्य अन्येषां प्रणालीनां स्वास्थ्यं सहितं शारीरिकस्थितिः शल्यक्रियायाः कृते उपयुक्ता अस्ति वा इति आकलनाय व्यापकं शस्त्रक्रियापूर्वशारीरिकपरीक्षां सुनिश्चितं कुर्वन्तु। शल्यक्रियायाः अनन्तरं पुनर्प्राप्तिः : शल्यक्रियायाः अनन्तरं भवन्तः विश्रामस्य विषये ध्यानं दातव्याः, श्रमसाध्यव्यायामस्य परिहारं कुर्वन्तु, सम्भाव्यसमस्यानां समये एव पत्ताङ्गीकरणाय, तेषां निवारणाय च नियमितरूपेण समीक्षां कुर्वन्तु

  4. स्वस्थजीवनशैली : नियमितं समयसूचनं संतुलितं आहारं च निर्वाहयन्तु, समुचितव्यायामं कुर्वन्तु, वजनं नियन्त्रयन्तु, वसासञ्चयं न्यूनीकरोतु, मौलिकरूपेण च लिपोसक्शन-शल्यक्रियायाः आवश्यकतां न्यूनीकरोतु।

  5. मानसिकस्वास्थ्यम् : स्वस्य मानसिकस्वास्थ्यस्य विषये ध्यानं ददातु, रूपे अत्यधिकं ध्यानं दत्तस्य मनोवैज्ञानिकभारस्य परिहारं कुर्वन्तु, आवश्यकतानुसारं मनोवैज्ञानिकपरामर्शदातृणां सहायतां याचयन्तु।

यद्यपि उदरस्य लिपोसक्शन् शल्यक्रिया महिलानां आदर्शरूपं प्राप्तुं साहाय्यं कर्तुं शक्नोति तथापि स्वास्थ्यं प्रजननक्षमता च सर्वदा प्रथमस्थाने भवेत् । सौन्दर्यस्य अनुसरणप्रक्रियायां वयं शरीरस्य संकेतान्, स्वास्थ्यस्य तलरेखां च उपेक्षितुं न शक्नुमः । वयम् आशास्महे यत् प्रत्येका महिला प्लास्टिक-शल्यक्रियायाः चयनं कुर्वन्ती तर्कसंगता भवितुम् अर्हति, शल्यक्रियायाः जोखिमान् गभीरतया अवगन्तुं शक्नोति, स्वस्य स्वास्थ्यस्य प्रजननक्षमतायाश्च रक्षणार्थं प्रभावी निवारक-उपायान् कर्तुं शक्नोति |. सौन्दर्यं स्वास्थ्यं च समानं ध्यानं दातुं वयं यत् वास्तविकं लक्ष्यं साधयामः।