किं मया धनहानिः भवति इति वित्तीयं उत्पादं धारयितव्यं वा मोचनीयं वा? भवद्भिः एतत् स्पष्टतया द्रष्टव्यम् →
2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अधुना केषाञ्चन वित्तीय-उत्पादानाम् शुद्धमूल्यं पश्चात्तापं जातम्, निवेशकाः "श्वः धनहानिः" इति द्रष्टुम् न इच्छन्ति इति घटना पुनः प्रादुर्भूतवती धनहानिः भवति इति वित्तीय-उत्पादस्य सम्मुखे भवता तत् धारयितव्यं वा तत्क्षणमेव मोचनीयं वा? केचन निवेशकाः अनिर्णयिताः सन्ति। अस्मिन् समये वित्तीय-उत्पादानाम् उदय-पतन-तर्कस्य अवगमनं अतीव महत्त्वपूर्णं आवश्यकं च अस्ति ।
केचन जनाः पृच्छन्ति, पूर्ववित्तीय-उत्पादाः किमर्थं "उत्थानं वा पतनं वा" न कृतवन्तः, परन्तु तेषां अवधिः समाप्तः सति ते मम कृते सम्मतं प्रतिफलं दास्यन्ति वा? वस्तुतः पूर्ववित्तीय-उत्पादानाम् अपि उतार-चढावः अभवत्, परन्तु तेषां "प्रबन्धनं" प्रबन्धकैः कृतम् । "नवीनसम्पत्तिप्रबन्धनविनियमानाम्" विमोचनात् पूर्वं बैंकवित्तीयप्रबन्धनस्य कठोरमोचनाः आसन् - मार्केट् कदापि परिवर्तमानं आसीत्, परन्तु वित्तीयउत्पादानाम् अन्तिमप्रतिफलं अपरिवर्तितं एव आसीत् कथं एतत् क्रियते ? प्रबन्धकाः उच्च-उत्पादन-उत्पादानाम् "फेङ्ग्" इत्यस्य उपयोगं न्यून-उत्पादन-उत्पादानाम् "विफलतायाः" पूर्तिं कुर्वन्ति । फलतः निवेशकाः अतिरिक्तप्रतिफलं न प्राप्नुवन्ति, प्रबन्धकाः अवशिष्टजोखिमान् वहन्ति, प्रणालीगतवित्तीयजोखिमाः च वर्धन्ते । "नवीनसंपत्तिप्रबन्धनविनियमानाम्" घोषणायाः अनन्तरं वित्तीय-उत्पादाः शुद्धमूल्यक-उत्पादरूपेण परिणतुं आरब्धाः, तथा च इकाई-शेयरस्य शुद्धमूल्यं नियमितरूपेण प्रकटितं भवति स्म, शुद्धमूल्यं विपण्य-प्रवृत्तेः अनुसरणं करोति स्म, भवेत् तत् वर्धते वा पतनं वा All the पूर्वं अतिरिक्ता आयः निवेशकानां एव आसीत्, परन्तु जोखिमाः निवेशकानां कृते अपि वहिताः आसन् ।
वित्तीयउत्पादानाम् शुद्धमूल्यानां उदयः पतनं च अन्तर्निहितसम्पत्त्याः आयस्य उदयपतनयोः उपरि निर्भरं भवति । तथाकथिताः अन्तर्निहिताः सम्पत्तिः, सरलतया, तानि विशिष्टानि सम्पत्तिः निर्दिशन्ति येषु क्षेत्रेषु भवता क्रीताः वित्तीय-उत्पादाः भवतः धनं निवेशितवन्तः । सामान्यतया यदा एतेषां सम्पत्ति-विभागानाम् मूल्यानि वर्धन्ते तदा वित्तीय-उत्पादानाम् शुद्धमूल्यं अपि वर्धयिष्यति, तद्विपरीतम् अपि ।
वित्तीय-उत्पादानाम् चयनं कुर्वन् निवेशकाः उत्पादस्य अन्तर्निहित-सम्पत्तौ ध्यानं दत्त्वा तस्य उदय-पतन-तर्कस्य तर्कसंगतरूपेण विश्लेषणं कुर्वन्तु । अन्तर्निहितसम्पत्त्याः विश्लेषणं कथं करणीयम् ? निधिनिवेशस्य दिशानुसारं वित्तीयउत्पादाः चतुर्षु प्रमुखवर्गेषु विभक्तुं शक्यन्ते : नियत-आयः, इक्विटी, वस्तूनि तथा वित्तीय-व्युत्पन्नं, संकरं च प्रत्येकस्य उत्पादस्य कृते निवेशकाः उत्पादविवरणं सावधानीपूर्वकं पठितुं, "निवेशव्याप्तेः" विश्लेषणं प्रति ध्यानं दातुं शक्नुवन्ति, तथा च सम्पत्तिवर्गं, निवेशानुपातं, निवेशरणनीतिम् इत्यादीनि स्पष्टतया अवगन्तुं शक्नुवन्ति
वर्तमान समये निवेशकाः तेषु उच्च-उत्पादन-वित्तीय-उत्पादानाम् विषये विशेषं ध्यानं दातव्याः येषां "प्रचारः" भवति । चीनस्य जनबैङ्केन अद्यैव प्रकाशितेन "२०२४ तमस्य वर्षस्य द्वितीयत्रिमासे चीनस्य मौद्रिकनीतिकार्यन्वयनप्रतिवेदने" सूचितं यत् अस्मिन् वर्षे आरभ्य केषाञ्चन सम्पत्तिप्रबन्धन-उत्पादानाम्, विशेषतः बाण्ड्-प्रकारस्य वित्तीय-उत्पादानाम् वार्षिक-प्रतिफलनस्य दरः महत्त्वपूर्णतया अधिकः अस्ति अन्तर्निहितसम्पत्त्याः अपेक्षया, मुख्यतया वर्धितायाः उत्तोलनस्य माध्यमेन साक्षात्कृतः, यदा बाजारव्याजदराणि वर्धन्ते तदा सम्बन्धितसम्पत्त्याः प्रबन्धनोत्पादानाम् शुद्धमूल्यं पुनः अनुसन्धानं अपि बृहत् भविष्यति।
निवेशकानां कृते वैज्ञानिकं तर्कसंगतं च निवेशसंकल्पनाः स्थापयितव्याः, वित्तीयउत्पादानाम् लाभस्य जोखिमस्य च सावधानीपूर्वकं मूल्याङ्कनं व्यापकतया च तौलनीयम्। तेषु अस्माभिः "उच्चं प्रतिफलं" पश्यन् तत्क्षणमेव "उच्चजोखिम" इति सिद्धान्तस्य पालनम् कर्तव्यम् । तस्मिन् एव काले वित्तीय-उत्पाद-प्रबन्धकानां वित्तीय-बाजारे सम्पत्ति-मूल्यानां परिवर्तनस्य अनुकूलतया, वैज्ञानिकरूपेण निवेश-रणनीतयः निर्मातव्याः, सर्वप्रकारस्य निवेशकानां कृते समुचित-उत्पादाः उच्च-गुणवत्ता-सेवाः च प्रदातव्याः, निवेशकानां आवश्यकताः च उत्तमरीत्या पूर्तव्याः
(लेखक गुओ जियुआन), मूल शीर्षक "वित्तीय उत्पादानाम् उदय-पतन तर्कं दृष्ट्वा"।
स्रोतः आर्थिक दैनिक