समाचारं

दक्षिण आफ्रिका सूङ्ग चिंग् लिङ्ग फाउण्डेशन स्थानीयदरिद्रप्राथमिकविद्यालयेभ्यः शिक्षणसामग्री दानं करोति

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - सिन्हुआ न्यूज एजेन्सी
सिन्हुआनेट्, केप टाउन, १५ अगस्त(रिपोर्टरः वाङ्ग लेइ) दक्षिण आफ्रिकादेशस्य सूङ्ग चिङ्ग् लिङ्ग फाउण्डेशन इत्यनेन दक्षिण आफ्रिकादेशस्य विधायिकराजधानी केप् टाउन इत्यस्मिन् १४ दिनाङ्के एकस्याः दरिद्रप्राथमिकविद्यालयस्य कृते शिक्षणसामग्रीदानं कृतम्।
अगस्तमासस्य १४ दिनाङ्के दक्षिण आफ्रिकादेशस्य सूङ्ग चिङ्ग् लिङ्ग फाउण्डेशन इत्यनेन दक्षिण आफ्रिकादेशस्य विधायिकराजधानी केप् टाउन इत्यस्मिन् दरिद्रप्राथमिकविद्यालये शिक्षणसामग्रीदानं कृतम् । (फोटो दक्षिण आफ्रिका सूङ्ग चिंग् लिङ्ग फाउण्डेशनस्य सौजन्येन)
तस्मिन् एव दिने प्रातःकाले दक्षिण आफ्रिकादेशस्य सूङ्ग चिंग् लिङ्ग फाउण्डेशनस्य कर्मचारी केपटाउननगरस्य कॉन्स्टन्टिया प्राथमिकविद्यालये सामग्रीदानस्य आयोजनं कर्तुं आगत्य विद्यालये ५०० तः अधिकेभ्यः निर्धनेभ्यः छात्रेभ्यः शिक्षणसामग्रीभिः पूर्णं शकटं वितरितम्, यत्र लेखनसामग्री, विद्यालयस्य पुटं, क्रीडासामग्री इत्यादयः सन्ति . केप टाउननगरे चीनस्य उपमहावाणिज्यदूतः ताङ्ग चांगनः अन्ये च वाणिज्यदूतावासस्य महावाणिज्यिकाधिकारिणः, केपटाउनस्य स्थानीयाधिकारिणः, प्रमुखाः विदेशीयाः चीनीयनेतारः, विदेशेषु चीनसमुदायस्य प्रतिनिधिः च दानस्य आयोजने भागं गृहीतवन्तः।
ताङ्ग चाङ्गन् दानकार्यक्रमे एकं भाषणं दत्तवान्, दक्षिण आफ्रिकादेशस्य सूङ्ग चिंग लिंग फाउण्डेशनेन प्रतिनिधित्वेन युक्ते वाणिज्यदूतावासस्य विदेशेषु चीनदेशीयानां दानार्थं जनकल्याणस्य च प्रतिबद्धतायाः, तेषां सक्रियसमायोजनस्य, प्रतिदानस्य च कृते स्वस्य प्रशंसाम् अव्यक्तवान् the local society.
वेस्टर्न् केप् प्रान्तीयसंसदः खालिद् दानकार्यक्रमे चीनदेशे अध्ययनस्य अनुभवस्य विषये चर्चां कृतवान्। सः बालकान् चीनीयमित्रयोः गहनं मैत्रीं मनसि धारयितुं, दक्षिण आफ्रिका-चीन-देशयोः जनानां मध्ये वृद्धत्वे मैत्रीं प्रवर्तयितुं योगदानं दातुं प्रोत्साहितवान्
१४ अगस्तदिनाङ्के केपटाउननगरे चीनदेशस्य उपमहावाणिज्यदूतः ताङ्गचाङ्गन् (दक्षिणतः प्रथमः) दक्षिणाफ्रिकादेशस्य अध्यक्षः सूङ्ग चिंग् लिङ्ग फाउण्डेशनस्य अध्यक्षः चेन् किङ्ग् (वामतः प्रथमः) च संयुक्तरूपेण कन्स्टन्टिया प्राथमिकविद्यालयस्य प्राचार्यस्य एलिस्टर एडम्स् (केन्द्रे) इत्यस्मै दानं समर्पितवन्तौ विद्यालयसामग्री। (फोटो दक्षिण आफ्रिका सूङ्ग चिंग् लिङ्ग फाउण्डेशनस्य सौजन्येन)
दक्षिण आफ्रिकादेशस्य सूङ्ग चिंग् लिङ्ग फाउण्डेशनस्य अध्यक्षः चेन् किङ्ग् इत्यनेन आयोजनानन्तरं पत्रकारैः उक्तं यत् आपूर्तिक्रयणार्थं धनं विदेशेषु चीनदेशीयानां उत्साहीव्यक्तिनां च दानेन प्राप्तम्। २००९ तमे वर्षे स्थापनात् आरभ्य प्रतिवर्षं स्थानीय-अनाथ-गृहेभ्यः, निर्धन-छात्रेभ्यः च सामग्रीदानं करोति, चीन-दक्षिण-आफ्रिका-देशयोः मध्ये जन-जन-आदान-प्रदानं प्रवर्तयितुं, विकासे योगदानं दातुं च आशां कुर्वन् अस्ति द्वयोः देशयोः मैत्रीसम्बन्धस्य .
दक्षिण आफ्रिकादेशस्य सूङ्ग चिंग लिंग फाउण्डेशनः आफ्रिकादेशे २००९ तमे वर्षे शङ्घाई सूङ्ग चिंग लिंग फाउण्डेशनद्वारा स्थापिता दानसंस्था अस्ति ।अस्य उद्देश्यं दक्षिण आफ्रिकादेशे विदेशीयचीनीजनाः आफ्रिकादेशस्य महिलानां बालकानां च कृते दानकार्य्ये सक्रियरूपेण भागं ग्रहीतुं प्रवर्धयितुं, स्थानीयसमाजाय पुनः दातुं च अस्ति , तथा विदेशेषु चीनदेशीयानां प्रतिबिम्बं अधिकं सुधारयति।
प्रतिवेदन/प्रतिक्रिया