समाचारं

सर्बिया-चीनी-व्यापार-भ्रातरः : "नम्बर् ७०"-विपण्यतः बहिः गत्वा नूतन-जगति विच्छिद्य

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, बीजिंग, अगस्तमासस्य १६ दिनाङ्कः : शीर्षकम् : सर्बियादेशे चीनीयव्यापारिणः भ्रातरः : "नम्बर ७०" मार्केट् तः बहिः गत्वा नूतनं विश्वं भित्त्वा
चीन समाचार सेवा संवाददाता वू कान
सर्बियादेशस्य बेल्ग्रेड्-नगरे निकटभविष्यत्काले यूरेशियन-व्यापारकेन्द्रम् इति बृहत्-स्तरीयं वाणिज्यिक-सङ्कुलं प्रयोक्तव्यम् । व्यापारकेन्द्रस्य स्वरूपं तु अत्यन्तं आधुनिकं प्रौद्योगिकीयुक्तं च अस्ति ।
यूरेशियन ट्रेड सेण्टर कम्पनी लिमिटेड् इत्यस्य अध्यक्षेन ज़ौ जुन्वेइ इत्यनेन चीन न्यूज सर्विस इत्यस्य संवाददातारं प्रेषितस्य भिडियोमध्ये एषः दृश्यः अस्ति। ज़ौ जुनवेई तस्य भ्राता ज़ौ जुन्योङ्ग च २० वर्षाणाम् अधिकं कालात् सर्बियादेशे परिश्रमं कृतवन्तौ, ते अद्यैव "नम्बर ७०" मार्केट् इत्यस्मिन् स्टालस्य अभ्यासात् आरभ्य यूरेशियनव्यापारकेन्द्रस्य निर्माणे निवेशं यावत् स्वस्य उद्यमशीलतायाः कथां पत्रकारैः कथितवन्तौ।
अधुना एव सर्बियादेशस्य बेल्ग्रेड्-नगरस्य नवीनमण्डले स्थितस्य यूरेशियनव्यापारकेन्द्रस्य प्रथमचरणं अन्तिमपदे प्रविष्टम् अस्ति, निकटभविष्यत्काले तस्य उपयोगः भविष्यति (साक्षात्कारिणा प्रदत्तं छायाचित्रम्)
२००१ तमे वर्षे कनिष्ठ उच्चविद्यालयात् एव स्नातकपदवीं प्राप्तौ भ्रातरौ स्वस्य गृहनगरं जिन्युन-मण्डलं, लिशुई, झेजियांग्-प्रान्तं त्यक्त्वा युगोस्लावियादेशे व्यापारं कुर्वन्तौ स्वमातापितरौ सम्मिलितौ "तदा क्षेत्रे चीनदेशीयाः तुल्यकालिकरूपेण अल्पाः आसन् । ​​अस्माकं परिवारः बेल्ग्रेड्-नगरस्य '७०'-विपण्ये एकं स्तम्भं भाडेन गृहीतवान् । मम भ्राता च अहं च विद्यालयं गच्छन् मम मातापितृभ्यः व्यापारं ज्ञातवन्तौ" इति ज़ौ जुन्वेई अवदत्
भ्रातरः प्रातः षड् वा सप्तवादने स्वस्य स्तम्भं स्थापयन्ति अपराह्णे पञ्चषड्वादने च पिधाय उत्पादचयनं क्रयणं च, विपणनं विक्रयणं, विक्रयपश्चात् च क्रमेण पदार्पणं कृतवन्तः "संख्या ७०" विपण्यम् । तेषां विक्रयणं वस्त्रं, पुटं, दैनन्दिनावश्यकवस्तूनि अन्ये च उत्पादाः न केवलं स्थानीयग्राहकानाम् लोकप्रियाः सन्ति, अपितु समीपस्थदेशेभ्यः व्यापारिणः अपि क्रयणार्थम् आगन्तुं आकर्षयन्ति
दुकानानां स्तम्भानां चकाचौंधं जनयति, सर्वत्र चीनीयचिह्नानि, चीनीयपदार्थानाम् समृद्धविविधता च... भ्रातृणां स्मृतौ एतत् "नम्बर ७०" इति विपण्यम् अस्ति। अत्र व्यापारं कृत्वा १० वर्षेषु ते "नम्बर् ७०"-विपण्येन सह मिलित्वा वर्धिताः, तस्य विकासस्य साक्षिणः भूत्वा लघु-वस्तूनाम् व्यापारस्थानात् विशाल-थोक-मॉल-पर्यन्तं यत्र चीनीयव्यापारिणः समागच्छन्ति
ज़ौ जुन्योङ्गः अवदत् यत् - "अधिकतमम् अत्र सहस्राणि चीनीयव्यापारिणः कार्यं कुर्वन्ति स्म । ७० क्रमाङ्कः मार्केट् न केवलं विदेशे सर्वेषां जीवनस्य आधारः आसीत्, अपितु चीनीयव्यापारिणां परिश्रमस्य प्रतिरूपः अपि आसीत् । यद्यपि एतत् एव आसीत् किञ्चित् जर्जरं कच्चं च, सर्वदा जीवनशक्तिः, मानवीयस्पर्शः च आसीत् ।
२००८ तमे वर्षात् सर्बियादेशस्य हबर्डेशरी थोकव्यापारः अधोगतिप्रवृत्तौ अस्ति । विपण्यसंशोधनानन्तरं भ्रातरः विभागीयभण्डारस्य खुदराविक्रयणस्य प्रयासं कर्तुं निश्चयं कृतवन्तः, तेषां अनुजः ज़ौ जुन्वेई जलस्य परीक्षणस्य महत्त्वपूर्णं कार्यं स्वीकृतवान् २०११ तमे वर्षे ज़ौ जुन्वेइ इत्यनेन सर्बियादेशस्य द्वितीयबृहत्तमनगरे नोवी साड्-नगरे प्रथमं पाण्डा-विभागभण्डारं उद्घाटितम् ।
ज़ौ जुन्वेइ इत्यनेन उक्तं यत् - "विशालकायः पाण्डा चीनस्य राष्ट्रियनिधिः अस्ति। एषः सम्पूर्णे विश्वे अतीव लोकप्रियः अस्ति तथा च मैत्रीयाः शान्तिस्य च प्रतीकम् अस्ति, अतः मॉलस्य नाम पाण्डा विभागीयभण्डारः अस्ति। मॉलस्य लोगो एकः भोला विशालः पाण्डा अस्ति यस्य रूपरेखा ए simple drawing.मॉलस्य विन्यासः अलङ्कारस्य अनेके चीनीयतत्त्वानि अपि समाविष्टानि सन्ति।”
खुदरा-विभाग-भण्डार-व्यापारः अप्रत्याशितरूपेण प्रफुल्लितः आसीत्, जलस्य सफलपरीक्षणं कृत्वा लोहस्य उष्णतायाः समये तौ प्रहारं कृत्वा कतिपयेषु वर्षेषु क्रमेण अनेकाः शाखाः उद्घाटितवन्तौ ज़ौ जुन्योङ्गः अवदत् यत् - "सम्प्रति पाण्डा-विभागभण्डारस्य ३० तः अधिकाः शॉपिङ्ग्-मॉलाः सन्ति, येषु गृहसाजसज्जा, वस्त्रं, जूताः, टोप्याः च, डिजिटलगृहसाधनं च इत्यादीनि दशसहस्राणि उत्पादाः विक्रीयन्ते । ते प्रमुखनगरानां मुख्यव्यापारजिल्हेषु वितरिताः सन्ति सर्बियादेशे।"
बेल्ग्रेड्-नगरे ज़ौ जुन्वेइ-जौ जुन्योङ्ग्-इत्यनेन चालितः पाण्डा-विभागीयः भण्डारः । (साक्षात्कारिणा प्रदत्तं छायाचित्रम्)
२०२१ तमस्य वर्षस्य अगस्तमासे "नम्बर् ७०" इति विपण्यां अग्निना भ्रातृभ्यः नूतनानि व्यापारलक्ष्याणि प्राप्तानि । "'नम्बर ७०' इति विपण्यं चिरकालात् विकृतं वर्तते, तत्र अनेके सुरक्षासंकटाः सन्ति । अग्न्याने बहवः चीनदेशीयाः दुकानाः नष्टाः अभवन् । सर्वेषां कृते तत्कालं कार्यं कर्तुं सुरक्षितं आरामदायकं च स्थानस्य आवश्यकता वर्तते, अतः वयं विचारं कृतवन्तः नूतनव्यापारनगरे निवेशं कुर्वन्।" ज़ौ जुन्वेई अवदत्।
यूरेशियनव्यापारकेन्द्रपरियोजनायाः आरम्भः मे २०२२ तमे वर्षे अभवत् ।ज़ौ जुनवेई तथा ज़ौ जुन्योङ्ग इत्यनेन स्थापितं यूरेशियनव्यापारकेन्द्रकम्पनी लिमिटेड् तथा चीन-सर्बियादेशयोः अनेकाः कम्पनयः निवेशे निर्माणे च सहकार्यं करिष्यन्ति केन्द्रे भूमौ उपरि भवनद्वयं भवति, येषु रसदं, गोदामं, कार्यालयं, चिकित्सा, संस्कृतिः, शिक्षा, मनोरञ्जनम् इत्यादीनि कार्याणि एकीकृतानि सन्ति
ज़ौ जुन्वेई इत्यनेन उक्तं यत् व्यापारकेन्द्रस्य प्रथमचरणं उद्घाटयितुं प्रवृत्तम् अस्ति सम्प्रति तत्र ३०० तः अधिकाः चीनीयदुकानानि निवसन्ति व्यापारकेन्द्रेण सर्बियादेशे अग्निप्रकोपानन्तरं चीनीयव्यापारिणां परिचालनकठिनतानां समाधानं कृत्वा सर्वेभ्यः क उत्तमं उद्यमशीलता मञ्चं विकासस्थानं च।
"नम्बर ७०" विपण्यां व्यापारं कर्तुं भिन्नः यूरेशियनव्यापारकेन्द्रे स्थितानां चीनीयव्यापारिणां नूतनानि लक्षणानि सन्ति । ज़ौ जुन्योङ्ग् इत्यनेन उक्तं यत् अधुना सर्वे ब्राण्ड्-निर्माणे अधिकं ध्यानं ददति, व्यापारचिह्नानां पञ्जीकरणेन विशेष-भण्डारं च उद्घाटयितुं तथा च ऑनलाइन-अफलाइन-एकीकरण-प्रतिरूपं उद्घाटयति अनुभवः।
ज़ौ जुन्वेई, ज़ौ जुन्योङ्ग इत्येतयोः दृष्ट्या यथा यथा सर्बियादेशे निवेशस्य वातावरणं उत्तमं भवति तथा तथा चीनीयव्यापारिणः अधिकविकासस्य आरम्भं करिष्यन्ति। "यदा वयं प्रथमवारं व्यापारं कर्तुं ज्ञातवन्तः तदा अस्माकं पिता अस्मान् अवदत् यत् वयं प्रयत्नाः व्यावहारिकाः च भवेयुः, नियमस्य अनुपालनेन कार्यं कुर्मः, समाजाय प्रतिदानं च दातव्यम्। अस्माभिः एतत् सर्वदा अस्माकं मार्गदर्शकरूपेण उपयुज्यते, अग्रे अपि करिष्यामः भविष्ये अधिकसंभावनानां निर्माणार्थं अन्वेषणं नवीनीकरणं च कुर्वन्तु।" (अन्तम्)
प्रतिवेदन/प्रतिक्रिया