समाचारं

यूरोपीयसङ्घस्य एप्पल् इत्यस्य एप् स्टोर् विकासकानां ईमेल, दूरभाषसङ्ख्या च प्रदर्शयितुं बाध्यः भविष्यति

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य १६ दिनाङ्के ज्ञापितं यत् एप्पल् गुरुवासरे स्थानीयसमये विकासकान् स्मारयितुं आरब्धवान् यत् यूरोपीयसङ्घस्य एप् स्टोर् इत्यत्र परिवर्तनं आगच्छति।२०२४ तमस्य वर्षस्य अक्टोबर्-मासस्य १६ दिनाङ्कात्, EU apps "Trader" इत्यनेन अद्यतनं ईमेल तथा दूरभाषसङ्ख्यादत्तांशं प्रदातव्यं तथा च EU App Store इत्यत्र प्रवेशं कुर्वतः प्रत्येकं उपयोक्त्रे प्रदर्शयितुं शक्यते।

यूरोपीयसङ्घस्य डिजिटलसेवाकानूनस्य (DSA) आवश्यकतानुसारंविकासकाः यदा स्वस्य एप् तः किमपि राजस्वं अर्जयन्ति तदा व्यापारिणः इति गण्यन्ते. अस्मिन् न केवलं एप् स्टोर विक्रयात् प्रत्यक्षं राजस्वं, अपितु एप्-अन्तर्गतं क्रयणं वा विज्ञापन-आयः अपि अन्तर्भवति । अन्येषु शब्देषु, केवलं तेषां निःशुल्क-एप्स-विकासकानाम् एव एतां सूचनां दातुं न प्रयोजनम् ।

  • व्यक्तिगतविकासकानाम् कृते DSA इत्यस्य आवश्यकता अस्ति यत् EU App Store अनुप्रयोगेभ्यः विकासकस्य पता अथवा ईमेल पता, दूरभाषसङ्ख्या, ईमेलपता च प्रदातुं शक्नुवन्ति।

  • निगमविकासकानाम् कृते केवलं दूरभाषसङ्ख्या, ईमेल-सङ्केतः च आवश्यकः ।उपयोक्तारः एप् स्टोर् मध्ये प्रत्येकस्य बिल-योग्य-एप्-विवरणस्य अधः एतां सूचनां प्राप्नुवन्ति

२०२४ तमस्य वर्षस्य अक्टोबर्-मासस्य १६ दिनाङ्कात् आरभ्य यूरोपीयसङ्घस्य विपण्यां प्रत्येकं पात्रं एप्पल्-एप्-विकासकं एप्-भण्डारे नूतनानि एप्स् अथवा एप्-अद्यतनं प्रस्तूय स्वस्य व्यापारिकविवरणं प्रदातव्यं भविष्यति यदि विकासकः अस्ति२०२५ फेब्रुवरी १७ तारिखये व्यापारिणः पूर्वं एप्पल् इत्यस्मै स्वविवरणं न दत्तवन्तः तेषां एप्स् यूरोपीयसङ्घस्य एप् स्टोरतः निष्कासिताः भविष्यन्ति।