समाचारं

एप्पल् iOS 17.6 प्रणाल्यां हस्ताक्षरं त्यजति, उन्नत iPhone उपयोक्तारः अधुना अवनयनं कर्तुं न शक्नुवन्ति

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House इत्यनेन अगस्तमासस्य १६ दिनाङ्के ज्ञापितं यत् एप्पल् इत्यनेन अद्य iOS १७.६ संस्करणप्रणाल्याः हस्ताक्षरं त्यक्तम्, येन iPhone उपयोक्तारः अस्मिन् संस्करणे अवनतिं कर्तुं न शक्नुवन्ति। एप्पल् इत्यनेन अगस्तमासस्य ८ दिनाङ्के iOS १७.६.१ अपडेट् प्रकाशितम् ।


एप्पल् समये समये iOS इत्यस्य प्राचीनसंस्करणानाम् हस्ताक्षरं स्थगयति, प्रायः नूतनसंस्करणस्य प्रकाशनानन्तरं सप्ताहद्वयस्य अन्तः । यदा एप्पल् अपडेट् इत्यस्य हस्ताक्षरं त्यजति तदा सर्वर-साइड् सॉफ्टवेयर-सत्यापन-परीक्षायाः कारणेन iPhone-इत्यत्र तत् संस्थापयितुं न शक्यते, अतः ये iOS इत्यस्य नवीनतम-संस्करणं प्रति अपडेट् कृतवन्तः ते अवनतिं कर्तुं न शक्नुवन्ति

अवनयनस्य निवारणेन उपयोक्तारः स्वस्य प्रचालनतन्त्राणि अद्यतनं स्थापयितुं नवीनतमसुरक्षानिराकरणं च संस्थापयितुं प्रोत्साहयन्ति ।

IT House इत्यस्य पूर्वप्रतिवेदनानुसारं iOS 17.6 सुरक्षानिराकरणस्य आरम्भे केन्द्रितः अस्ति ।तथा च iOS 17.6.1 इत्यत्र "महत्त्वपूर्णं दोषनिराकरणम्" अस्ति ।, तथा च उन्नतदत्तांशसंरक्षणविशेषतानां सक्षमीकरणं अक्षमीकरणं वा निवारयति स्म इति समस्यायाः समाधानं करोति ।