2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य १६ दिनाङ्के द्रुतप्रौद्योगिकीवार्तानुसारं याङ्ग युआन्किङ्ग् इत्यनेन अद्यतनसार्वजनिकसाक्षात्कारे उक्तं यत् एआइ कथमपि बुलबुला नास्ति, अस्मिन् दिशि सट्टेबाजीं कर्तुं लेनोवो गलतः न भविष्यति।
लेनोवो समूहेन ३० जून २०२४ दिनाङ्के समाप्तस्य २०२४/२५ वित्तवर्षस्य प्रथमवित्तत्रैमासिकपरिणामानां घोषणा कृता: १११.९ अरब युआनस्य राजस्वं, गैर-हाङ्गकाङ्गवित्तीयप्रतिवेदनमानकानां अनुरूपं वर्षे वर्षे २०% वृद्धिः, शुद्धलाभः प्रायः २.३ अरब युआन् आसीत्, यत् पीसी-व्यतिरिक्तव्यापाराणां कृते ६५% महत्त्वपूर्णं वृद्धिः अभवत्;
एआइ बबल विषये चर्चां कुर्वन् लेनोवो समूहस्य अध्यक्षः मुख्यकार्यकारी च याङ्ग युआन्किङ्ग् इत्यनेन उक्तं यत् एआइ कथमपि बुलबुला नास्ति, भविष्ये एआइ जीवनस्य सर्वेषु क्षेत्रेषु निश्चितरूपेण प्रवेशं करिष्यति।
सः तथाकथितः एआइ-बुद्बुदः अस्ति यत् बहवः निर्मातारः बृहत्-माडल-मध्ये "अवरुद्धाः" सन्ति, "किन्तु एक-फलक-सेतु-यानं गच्छन्तः सहस्राणि सैनिकाः न सन्ति, एआइ केवलं एकः मार्गः नास्ति" इति बोधितवान्
सः मन्यते यत् केवलं सार्वजनिक-एआइ पर्याप्तं नास्ति ।
लेनोवो-सङ्घस्य मुख्यकार्यकारी याङ्ग युआन्किङ्ग् इत्यनेन उक्तं यत् सः समूहस्य राजस्वप्रदर्शनेन अत्यन्तं सन्तुष्टः अस्ति तथा च लेनोवो इत्यस्य सर्वे व्यवसायाः वर्धन्ते इति बोधयति यत् "यस्य पीसी-व्यापारस्य विषये सर्वेषां चिन्ता सर्वाधिकं न्यूना भवति (८%)
याङ्ग युआन्किङ्ग् इत्यस्य अनुसारं लेनोवो इत्यस्य लक्ष्यं अस्ति यत् अस्य वर्षस्य अन्ते यावत् चीनीयबाजारे एआइ पीसी-शिपमेण्ट्-मध्ये १०% भागः, आगामिवर्षे वैश्विक-बाजारे २५% भागः, अन्ततः वैश्विक-बाजारस्य एआइ-पीसी-शिपमेण्ट्-मध्ये आर्धाधिकं भागं प्राप्तुं च २०२७ तमे वर्षे ।
याङ्ग युआन्किङ्ग् इत्यनेन उक्तं यत् सः मोबाईलफोनव्यापारस्य उच्चवृद्धिदरेण आश्चर्यचकितः नास्ति यत् लेनोवो इत्यस्य रणनीतिः अद्यापि उच्चस्तरीयं उत्पादमार्गं ग्रहीतुं वर्तते। सः अपि उल्लेखितवान् यत् लेनोवो इत्यस्य Razr foldable screen mobile phone इति अमेरिकी मार्केट् भागे प्रथमस्थाने अस्ति, Samsung इत्यस्य द्वितीयस्थानं च अस्ति ।
स्मार्टफोनव्यापारस्य भविष्यस्य रणनीत्याः विषये याङ्ग युआन्किङ्ग् इत्यनेन उक्तं यत् लेनोवो इत्यस्य विदेशेषु विशेषतः उत्तर-अमेरिका-विपण्ये स्वस्य विद्यमानं विपण्यभागं निरन्तरं सुदृढं कर्तुं आवश्यकम् अस्ति, ततः यूरोपीय-एशिया-प्रशांत-विपण्येषु आक्रामकप्रयत्नाः वर्धयितुं आवश्यकता वर्तते।