2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिन्हुआ न्यूज एजेन्सी, मास्को, १५ अगस्त (रिपोर्टर झाओ बिङ्ग) रूसस्य रक्षामन्त्रालयेन १५ दिनाङ्के सीमाक्षेत्रस्य सैन्यसुरक्षासमन्वयसमितेः स्थापनायाः घोषणा कृता। तस्मिन् दिने रूसस्य रक्षामन्त्री बेलोसोवः समितिस्य प्रथमसमागमस्य अध्यक्षतां कृतवान् ।
बेलोसोव् इत्यनेन उक्तं यत् सः रक्षामन्त्रालयस्य अन्तः सीमाक्षेत्रस्य सैन्यसुरक्षासमन्वयसमितेः स्थापनायाः आदेशं दत्तवान्, यस्याः दायित्वं बेल्गोरोड्, ब्रायनस्क्, कुर्स्क् च क्षेत्राणि समाविष्टानि सन्ति। अस्याः समितिस्य स्थापनायाः उद्देश्यं राष्ट्रियसीमानां रक्षणस्य कार्यं कुर्वन्तः सैनिकाः व्यापकसमर्थनं प्रदातुं (सीमा) क्षेत्रेषु क्षेत्रस्य जनानां च रक्षणस्य कार्यक्षमतां वर्धयितुं वर्तते।
समन्वयसमित्याम् रूसस्य रक्षाउपमन्त्री, सैन्यप्रबन्धनसंस्थायाः प्रमुखः, जनरल् स्टाफस्य प्रतिनिधिः, रूसीसीमाराज्यत्रयस्य मुख्यप्रशासकाः च सन्ति समन्वयसमित्याः सप्ताहे न्यूनातिन्यूनं एकवारं समागमः भवति ।
अस्मिन् मासे षष्ठे दिने युक्रेन-सेना रूसस्य कुर्स्क-प्रान्तस्य उपरि आक्रमणं कृतवती । रूसीराष्ट्रीयआतङ्कवादविरोधी समितिः ९ दिनाङ्के घोषितवती यत् तस्मात् दिवसात् आरभ्य कुर्स्क्, बेल्गोरोड्, ब्रायनस्क् ओब्लास्ट् इत्यत्र आतङ्कवादविरोधी कार्यप्रणालीं कार्यान्वितं करिष्यति।
स्रोतः - सिन्हुआनेट्