समाचारं

फिलिपिन्स्-देशः क्षियान्बिन्-प्रस्तर-स्थले स्वस्य उपस्थितिं विस्तारयितुम् इच्छति, अस्माकं तट-रक्षकः च सजगः अस्ति

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संवाददाता प्रशंसक वेई

अस्मिन् वर्षे एप्रिलमासात् आरभ्य फिलिपिन्स्-देशस्य तट रक्षक-नौका ९७०१ इति चीनस्य क्षियान्बिन्-रीफ्-जलक्षेत्रे अवैधरूपेण प्रविश्य अत्र उल्लङ्घन-क्रियाकलापं निरन्तरं कुर्वन् अस्ति सूचितस्रोताः १४ दिनाङ्के ग्लोबल टाइम्स् पत्रिकायाः ​​एकं संवाददातारं प्रति प्रकटितवन्तः यत् सूचनाः दर्शयति यत् फिलिपिन्सदेशः अद्यैव ज़ियान्बिन् रीफ् इत्यत्र स्वस्य अवैधं उल्लङ्घनात्मकं च क्रियाकलापं वर्धयितुं अभिप्रायं कृतवान्, फिलिपिन्स् तट रक्षकस्य मुख्यजहाजान् क्षियान्बिन् रीफ् इत्यत्र त्वरितरूपेण गत्वा तस्य विस्तारं कर्तुं प्रेषितवान् activities in Xianbin Reef इति बिन्जियाओ इत्यस्य अवैध अस्तित्वस्य परिमाणम् । फिलिपिन्सदेशेन उल्लङ्घनस्य नवीनतमप्रवृत्तेः सम्मुखीभूय चीनीयतटरक्षकजहाजाः क्षियान्बिन्-प्रस्तरस्य समीपे जलस्य मध्ये स्टैण्डबाई-रूपेण सन्ति ।

अधुना यावत् फिलिपिन्स्-तट-रक्षक-जहाजः ९७०१-इत्येतत् दक्षिण-चीन-सागरे ज़ियान्बिन्-रीफ्-लैगून-इत्यत्र अवैधरूपेण विनाशकारीरूपेण च लंगरं स्थापितं अस्ति dispatch another unit of its Coast Guard in the near future प्रेषितं जहाजं ९७०१ जहाजस्य टनभारस्य बराबरं भवितुम् अर्हति।"

"यदि फिलिपिन्सदेशः ९७०१ जहाजस्य समानप्रमाणस्य जहाजं प्रेषयति तर्हि तस्य अभिप्रायः अतीव स्पष्टः भवति, तथा च एतत् क्षियान्बिन्-प्रस्तरस्य अवैधकब्जायाः अधिकविस्तारस्य प्रयासः अस्ति रणनीतिः, चीनस्य समकालीन-अन्तर्राष्ट्रीय-सम्बन्धस्य संस्थानां चाङ्ग-याङ्ग-जिओ-इत्यनेन १४ दिनाङ्के ग्लोबल-टाइम्स्-पत्रिकायाः ​​संवाददातृणा सह साक्षात्कारे उक्तम्।