2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
रूसदेशे अस्माकं विशेषसंवाददाता Xiao Xinxin अस्माकं विशेषसंवाददाता Liu Yupeng
"रूसदेशस्य कुर्स्क्-क्षेत्रे प्रायः १२,००० युक्रेन-सैनिकाः विदेशीय-भाडेकाः च प्रविष्टाः।" , परन्तु सः अवदत् यत् "शत्रुस्य अधिकांशं उपकरणं सैनिकं च निर्मूलितम् अस्ति" इति । तस्मिन् एव दिने युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन उक्तं यत् युक्रेनदेशस्य सेना कुर्स्कक्षेत्रे "सुचारुतया प्रगतिम्" करोति, अग्रे अपि गच्छति इति । तस्मिन् एव काले युक्रेनदेशस्य उपप्रधानमन्त्री अवदत् यत् नागरिकानां सुरक्षां सुनिश्चित्य कीव्-देशः कुर्स्क्-नगरे विशेषं "सुरक्षितक्षेत्रं" स्थापयितुं योजनां करोति
“पोलिश, आङ्ग्लभाषा, फ्रेंचभाषा च सर्वत्र श्रूयते” ।
"आक्रमितकुर्स्कप्रदेशे सर्वत्र पोलिश, आङ्ग्लभाषा, फ्रेंचभाषा च श्रूयते। अज्ञातराष्ट्रीयतायाः बहवः कृष्णवर्णीयाः सैनिकाः अपि सन्ति। वर्तमानकाले तेषु अधिकांशः रूसदेशः विनाशितः अस्ति " व्यूपॉइण्ट् इत्यनेन १५ दिनाङ्के अरौडिनोवः, उपनिदेशकः इति वृत्तान्तः of the General Administration of Military and Political Work of the Russian Armed Forces, इत्यनेन १४ दिनाङ्के उपर्युक्तसामग्री वर्णिता । अरौडिनोवः अपि अवदत् यत् गुप्तचराः ज्ञातवन्तः यत् अस्य ब्लिट्ज्क्रिग् इत्यस्य कृते ज़ेलेन्स्की इत्यस्य योजना ११ दिनाङ्के कुर्स्क् परमाणुविद्युत्संस्थानं हृत्वा रूसदेशेन सह अल्टीमेटमरूपेण वार्तालापं कर्तुं आसीत्, परन्तु एषा योजना असफलतां प्राप्तवती