समाचारं

अन्त्यं विदां न भवति! चाङ्गशुनगरस्य बिक्सी-वीथिकायां बैलियन-ग्रामे किशोराणां कृते ग्रीष्मकालीन-नर्सरी-विद्यालयः स्नातकः अभवत्

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सूर्यः प्रगच्छति चन्द्रः अग्रे गच्छति, अहोरात्रं च भ्रमति। अगस्तमासस्य १३ दिनाङ्के चाङ्गशुनगरस्य बिक्सी-वीथिकायां बैलियन-ग्रामे किशोराणां कृते ग्रीष्मकालीन-नर्सरी-संस्थायाः समापन-समारोहः अभवत्, येन ग्रीष्मकालीन-नर्सरी-संस्थायाः सफलसमाप्तिः अभवत्
प्रथमं बालकाः हस्तनिर्मितानि वेणुचित्रं कृतवन्तः, स्वयंसेवीशिक्षकः किशोरेभ्यः वेणुबुनकलानां ऐतिहासिकपृष्ठभूमिं सांस्कृतिकमूल्यं च परिचयितवान्, येन सर्वेभ्यः अस्य शिल्पस्य प्रारम्भिकबोधः प्राप्तः ततः आचार्यस्य मार्गदर्शनेन अहं वेणुचित्रं कर्तुं आरब्धवान् । यद्यपि तेषां प्रथमवारं तस्य प्रयोगः आसीत्, तेषां युक्तयः च किञ्चित् अपरिचिताः आसन्, तथापि एतेन सर्वेषां वेणुचित्रनिर्माणस्य उत्साहः न प्रभावितः उद्धृत्य निपीडयन् बालानाम् अङ्गुलीषु विकीर्णाः खण्डाः क्रमेण आकारं गृहीतवन्तः किशोरवयस्कानाम् धैर्यपूर्वकं बुननानन्तरं प्रत्येकं उत्तमं वेणुचित्रं सम्पन्नम् सर्वे गर्वेण स्वकार्यं प्रदर्शितवन्तः, उपलब्धिपूर्णाः च अभवन् । "शान्तिः आनन्दः च" इति चतुर्णां शब्दानां मध्ये ग्रीष्मकालीन-नर्सरी-स्वयंसेविकानां गहन-आशीर्वादः, युवानां कृते सुन्दर-दृष्टिः च अस्ति ।
क्रियाकलापस्य अन्ते स्वयंसेवकाः किशोराणां कृते स्नातकप्रमाणपत्राणि स्मारिकाश्च निर्गतवन्तः, सर्वप्रयत्नस्य परिवर्तनस्य च साक्षिणः अभवन्, ग्रीष्मकालीननर्सरीविद्यालयस्य अध्ययनस्य जीवनस्य च सम्यक् अन्तं कृतवन्तः बैलियनग्रामस्य प्रासंगिककर्मचारिणः अवदन् यत् अन्तः विदाई नास्ति, ते च आशान्ति यत् बैलियनग्रामस्य ग्रीष्मकालीनबालवाटिकायां बालकाः स्वस्वप्नानां उपयोगं अश्वरूपेण पुस्तकरूपेण च पालरूपेण एकत्र अधिकं नूतनज्ञानस्य अन्वेषणार्थं करिष्यन्ति।
Yangzi Evening News/Ziniu News संवाददाता झांग तियान्यी
शेंग युआन्युआन् द्वारा प्रूफरीड
प्रतिवेदन/प्रतिक्रिया