संस्थायाः विश्वविश्वविद्यालयानाम् २०२४ तमस्य वर्षस्य शैक्षणिकक्रमाङ्कनं प्रकाशितम्, यत्र फुडान्, शङ्घाई जिओ टोङ्ग विश्वविद्यालयः च विश्वस्य शीर्ष ५० मध्ये स्थापिताः
2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
१५ अगस्त दिनाङ्के उच्चशिक्षामूल्यांकनसंस्था रुआन्के आधिकारिकतया "२०२४ रुआन्के विश्वविश्वविद्यालयस्य शैक्षणिकक्रमाङ्कनं" प्रकाशितवती । क्रमाङ्कनं विश्वस्य प्रमुखाः १,००० शोधविश्वविद्यालयाः दर्शयति मुख्यभूमिचीनदेशस्य कुलम् २०३ विश्वविद्यालयाः अस्मिन् सूचौ सन्ति, येषु १३ विश्वविद्यालयाः विश्वस्य शीर्षशतविश्वविद्यालयेषु स्थापिताः सन्ति, यत् गतवर्षात् ३ अधिकम् अस्ति
तेषु सिङ्घुआ विश्वविद्यालयः विश्वे २२ तमे स्थाने एशियादेशे च प्रथमस्थाने अस्ति । पेकिङ्ग् विश्वविद्यालयः २४ तमे स्थाने, झेजियांग् विश्वविद्यालयः २७ तमे स्थाने, शाङ्घाई जिओ टोङ्ग विश्वविद्यालयः ३८ तमे स्थाने च अस्ति । चीनदेशस्य विज्ञानप्रौद्योगिकीविश्वविद्यालयः (४२तमः) फुडानविश्वविद्यालयः (५०तमः) च प्रथमवारं वैश्विकशीर्ष५० मध्ये प्रवेशं प्राप्तवन्तौ । सन यात-सेन विश्वविद्यालय (72 वीं), हुआझोंग विज्ञान प्रौद्योगिकी विश्वविद्यालय (79 वीं), नानजिंग विश्वविद्यालय (82 वीं), वुहान विश्वविद्यालय (89 वीं), मध्य दक्षिण विश्वविद्यालय (94 वीं), क्षियान जियाओटोंग विश्वविद्यालय (95 वीं), सिचुआन विश्वविद्यालय ( ९८ तमे) वैश्विकरूपेण शीर्ष १०० मध्ये स्थानं प्राप्तवान् ।
मुख्यभूमिचीनदेशस्य विंशतिः विश्वविद्यालयाः, यत्र हुबेईविश्वविद्यालयः, अन्तर्राष्ट्रीयव्यापार-अर्थशास्त्रविश्वविद्यालयः, लान्झौ-विज्ञानप्रौद्योगिकीविश्वविद्यालयः च प्रथमवारं सूचीयां सन्ति, येन चीनीयविश्वविद्यालयानाम् शैक्षणिकस्तरः, अन्तर्राष्ट्रीयप्रभावः च निरन्तरं वर्धमानः इति दर्शयति
शाङ्घाई-विश्वविद्यालयानाम् प्रतिलेखानां वृत्तान्तं गृहीत्वा अस्मिन् वर्षे अन्यत् सफलता अभवत् । कुलम् १४ विश्वविद्यालयाः अस्मिन् सूचौ सन्ति, सूचीयां कुलसङ्ख्या २०२३ तमे वर्षे इव अस्ति, देशे चतुर्थस्थानं (जियाङ्गसु, बीजिंग, गुआङ्गडोङ्ग इत्यादीनां पश्चात्) अस्ति शङ्घाई जिओ टोङ्ग विश्वविद्यालयः शङ्घाई विश्वविद्यालयेषु अग्रणी अस्ति, विश्वे ३८ तमे स्थाने अस्ति; शङ्घाई मिथुनस्य वैश्विकक्रमाङ्कने निरन्तरं सुधारः अभवत्, यत् देशस्य शीर्षविश्वविद्यालयानाम् उत्कृष्टशक्तिं अपि प्रतिनिधियति ।
जिओफु इत्यस्य अतिरिक्तं विश्वस्य शीर्ष ५०० विश्वविद्यालयेषु स्थापितेषु शङ्घाईविश्वविद्यालयेषु टोङ्गजी विश्वविद्यालयः, पूर्वचीनसामान्यविश्वविद्यालयः, शङ्घाईविश्वविद्यालयः, पूर्वचीनविज्ञानप्रौद्योगिकीविश्वविद्यालयः, विज्ञानप्रौद्योगिकीविश्वविद्यालयः शङ्घाईविश्वविद्यालयः तथा च शङ्घाईविज्ञानविश्वविद्यालयः च सन्ति तन्त्रज्ञान। टोङ्गजी विश्वविद्यालयः स्थिरस्तरस्य विश्वस्य शीर्ष २०० मध्ये अस्ति, पूर्वी चीन सामान्यविश्वविद्यालयः शङ्घाई विश्वविद्यालयः च विश्वस्य शीर्ष ३०० मध्ये अस्ति, पूर्वी चीनविज्ञानप्रौद्योगिक्याः विश्वविद्यालयः, विज्ञानप्रौद्योगिक्याः शङ्घाईविश्वविद्यालयः तथा च शङ्घाईविश्वविद्यालयः विज्ञानं प्रौद्योगिकी च २०२३ तमस्य वर्षस्य क्रमाङ्कनस्य तुलने विश्वस्य शीर्ष ४०० मध्ये अस्ति, विज्ञानं प्रौद्योगिकी च कृते शङ्घाई विश्वविद्यालयः श्रेणीपरिधिसुधारं कृतवान्
अस्मिन् सूचौ अन्येषु शङ्घाईविश्वविद्यालयेषु डोङ्गहुआ विश्वविद्यालयः, नौसेनाचिकित्साविश्वविद्यालयः, शङ्घाईमहासागरविश्वविद्यालयः, शङ्घाईसामान्यविश्वविद्यालयः, शङ्घाईवित्तविश्वविद्यालयः, शङ्घाईवित्तविश्वविद्यालयः, पारम्परिकचीनीचिकित्साविश्वविद्यालयः च सन्ति तेषु डोङ्गहुआ विश्वविद्यालयः, शङ्घाई महासागरविश्वविद्यालयः च २०२३ तमस्य वर्षस्य तुलने एकेन श्रेणीपरिधिना सुधारं प्राप्तवन्तौ ।
सार्वजनिकसूचनानुसारं शङ्घाईरैङ्किंग् इत्यस्य विश्वविश्वविद्यालयानाम् शैक्षणिकक्रमाङ्कनम् (ARWU) प्रथमवारं २००३ तमे वर्षे शङ्घाई जिओ टोङ्गविश्वविद्यालयस्य विश्वस्तरीयविश्वविद्यालयसंशोधनकेन्द्रेण विमोचितम् आसीत् तथा च विश्वस्य प्रथमः व्यापकः वैश्विकविश्वविद्यालयक्रमाङ्कनम् अस्ति २००९ तमे वर्षात् रुआन्के इत्यनेन प्रकाशितं सर्वाधिकारः सुरक्षितः च ।
रैङ्के विश्वविश्वविद्यालयस्य शैक्षणिकक्रमाङ्कनं वस्तुनिष्ठं, पारदर्शकं, स्थिरं च मूल्याङ्कनं पद्धतीनां कृते प्रसिद्धम् अस्ति of highly cited scientists , इत्यादि। रैङ्के विश्वविश्वविद्यालयस्य शैक्षणिकक्रमाङ्कनं प्रतिवर्षं २५०० तः अधिकानां वैश्विकविश्वविद्यालयानाम् क्रमाङ्कनं करोति, शीर्ष १,००० विश्वविद्यालयानाम् प्रकाशनं च करोति ।
द पेपर रिपोर्टर युए हुआइराङ्ग
(अयं लेखः The Paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “The Paper” APP इत्येतत् डाउनलोड् कुर्वन्तु)