2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वीचैट्-आधिकारिक-खातेः उल्लेखं कृत्वा अगस्त-मासस्य १४ दिनाङ्के ईरानी-न्यूज-टीवी-जालस्थले प्रकाशितस्य प्रतिवेदनस्य अनुसारं सऊदी-देशस्य युवराजः मोहम्मद-बिन् सलमानः सऊदी-अरब-इजरायल-योः सम्बन्धं सामान्यं कर्तुं प्रयत्नस्य कृते "हत्यायाः" सामना कर्तुं चिन्तितः अस्ति
समाचारानुसारं अमेरिकी-जालस्थले पोलिटिको-इत्यनेन अमेरिकी-विधायकैः सह सऊदी-युवराजस्य अद्यतन-वार्तालापस्य उद्धृत्य १४ दिनाङ्के स्तम्भे एतां वार्तां प्रकटितम्
लेखः पठ्यते यत् – “सऊदी-राज्यस्य युवराजः काङ्ग्रेस-सदस्यान् अवदत् यत् सः अमेरिका-इजरायल-देशयोः सह भव्य-सौदां कृत्वा स्वजीवनस्य जोखिमं करोति, यत्र सऊदी-अरब-इजरायल-योः सम्बन्धान् सामान्यीकृत्य अपि अस्ति” इति
लेखः अपि अवदत् यत् – “एकस्मिन् अपि अवसरे सः इजरायल्-देशेन सह शान्तिसौदान्तरेण हतः पूर्वमिस्र-नेता अनवर-सादातस्य उदाहरणम् उद्धृत्य अमेरिका-देशेन सादातस्य रक्षणार्थं किं कृतम् इति पृष्टवान्
File photo: युवराजः सऊदी अरबस्य प्रधानमन्त्री च मोहम्मद बिन् सलमानः (सिन्हुआ न्यूज एजेन्सी)
समाचारानुसारं वाशिङ्गटनं इजरायल-देशेन सह मेलनं कृतवन्तः क्षेत्रीयदेशानां सूचीयां रियाद्-देशं योजयितुं प्रयतते, येन स्वस्य अत्यन्तं पोषितस्य मित्रराष्ट्रस्य समर्थनं सुदृढं भवति।